13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/yadi-tarhi: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 22:
 
=== <big>अभ्यासः</big> ===
<big>१. अधो भागे उदाहरणं पश्यतु। अत्र वाक्यद्वयं लिखितं अस्ति। “'''यदि-तर्हि”''' इति योजयित्वा तयोः एकं वाक्यं रचितमस्ति। तथा एव अन्यानि वाक्यानि लिखतु।</big>
 
==== <big>१. अधो भागे उदाहरणं पश्यतु। अत्र वाक्यद्वयं लिखितं अस्ति। “'''यदि-तर्हि”''' इति योजयित्वा तयोः एकं वाक्यं रचितमस्ति। तथा एव अन्यानि वाक्यानि लिखतु।</big> ====
<big>यथा –</big>
 
Line 51:
 
=== <big>अभ्यासः </big> ===
<big>२. अधः शब्दद्वयं निर्दिष्टम् अस्ति | पूर्वार्धे प्रथमशब्दम् , उत्तरार्धे द्वितीयशब्दं च प्रयुज्य “यदि - तर्हि” युक्तानि वाक्यानि लिखन्तु |</big>
 
==== <big>२. अधः शब्दद्वयं निर्दिष्टम् अस्ति | पूर्वार्धे प्रथमशब्दम् , उत्तरार्धे द्वितीयशब्दं च प्रयुज्य “यदि - तर्हि” युक्तानि वाक्यानि लिखन्तु |</big> ====
<big>उदा-     </big>
 
Line 99:
<big>…… ……अपेक्षितम् …… …… आवश्यकं।</big>
 
 
 
=== <big>अभ्यासः </big> ===
<big>३. समीरः शय्यादिवस्त्राणि भाटकार्थं ददाति | भाटकविवरणं अधोभागे दत्तमस्ति</big>
{| class="wikitable"
|<big>वस्तुनाम </big>
deletepagepermission, page_and_link_managers, teachers
1,130

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu