13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/yat--tat: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 2:
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
 
=== '''<big>यत् – तत्</big>''' ===
<big>'''पठत अवगच्छत च'''</big>
 
=== <big>'''पठत अवगच्छत च'''</big> ===
<big>भरते '''यत्''' संसृत संस्कृत-ज्ञानम् अस्ति '''तत्''' अन्यत्र नास्ति।  </big>
 
<big>चन्दनस्य काष्ठे गन्धस्य माधुर्यम् '''यत्''' गन्धः अस्ति '''तत्''' अन्यत्र नास्ति।</big>
 
<big>भारते '''यत्''' वास्तुशिल्पम् अस्ति '''तत्''' अन्यत्र नास्ति।</big>
 
<big>भारते '''यत्''' वार्तावरणम्वातावरणम् अस्ति '''तत्''' उत्तमम्।     </big>
 
<big>उत्तर भारते '''यत्''' शैत्यम् अस्ति '''तत्''' दक्षिणभारते नास्ति।</big>
 
 
 
Line 22 ⟶ 23:
{| class="wikitable"
|<big>१.अलसाः दृढकायाः, ते कार्यम् न कुर्वन्ति।</big>
|<big>यद्यपि अलसाः दृढकायाः, तथापि ते कार्यम्कार्यं न कुर्वन्ति।   </big>
|-
|<big>२. अहम्अहं योगासनम्योगासनं करोमि , मम तृप्तिः नास्ति।</big>
|<big>यद्यपि अहम्अहं योगासनम्योगासनं करोमि ,तथापि मम तृप्तिः नास्ति।</big>
|-
|<big>३. सा प्रश्नान् पृच्छति, सा न अवगच्छति।</big>
Line 33 ⟶ 34:
|<big>यद्यपि वृष्टिः सम्यक् असीत् ,तथापि कृषकः सन्तुष्टः नास्ति।</big>
|-
|<big>५.  छात्राः नियमम्नियमं जानातिजानन्ति, ते उल्लंघनं करोति।कुर्वन्ति।</big>
|<big>यद्यपि छात्राः नियमम्नियमं जानातिजानन्ति,तथापि ते उल्लंघनं करोति।कुर्वन्ति।</big>
|}
 
 
=== <big>अभ्यासः</big> ===
 
 
'''<big>१. ‘यत्--------तत्’ उपयुज्य वाक्यानि लिखतु।</big>'''
=== <big>अभ्यासः</big> ===
 
==== '''<big>१. ‘यत्--------तत्’ उपयुज्य वाक्यानि लिखतु।</big>''' ====
{| class="wikitable"
|<big>'''१.''' भवति यत् वदति तत् अहं न जानामि</big>।
Line 64 ⟶ 67:
 
 
 
 
 
<big>'''२. वाक्यद्वयं लिखितम् अस्ति | ते मिलित्वा एकम् वाक्यम्  लिखतु'''</big>
 
 <big>'''२. वाक्यद्वयं लिखितम् अस्ति | ते मिलित्वा एकम्एकं वाक्यम्वाक्यं  लिखतु'''</big>
 
<big>यथा –</big>
Line 72 ⟶ 76:
<big>      अद्य विरामः अस्ति। अहं कार्यालयं गच्छामि।</big>
 
<big>      यस्यपि अद्य विरामः अस्ति तथापि अहं कार्यालयं गच्छामि।</big>
 
<big>१. सा बुधिमतीबुद्धिमती ।परीक्षायाम् अनुतीर्णा।</big>
 
<big>२. तेसः पूर्वम् अस्न्तुष्टः आसीत्। इतानींइदानीं सन्तुष्टः जातः।</big>
 
<big>३. धनम् अस्ति। सः दानम्दानं न करोति।</big>
 
<big>४. ग्रन्थालयम् अस्ति। सः पुस्तकं न स्वीकरोति।</big>
Line 86 ⟶ 91:
<big>६. विद्युत् नास्ति। सा गृहपाठं लिखति।</big>
 
<big>७. आरोग्यम् सम्यक् नास्ति। सा चिकित्सालयम्चिकित्सालयं न गच्छति।</big>
 
<big>८. समयः अस्ति। यानम्यानं नास्ति।</big>
 
<big>९. रामः श्लोकं वारंवारं पठति। विस्मरति।</big>
 
<big>१०. वृष्टिः अस्ति। सा उद्यानं गच्छति।</big>
deletepagepermission, page_and_link_managers, teachers
1,093

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu