13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/bhavAn-bhavatI: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 2:
{{DISPLAYTITLE:भवान् - भवती}}
 
== <big>'''वाक्यानि पठन्तु अवगच्छन्तु च'''</big> ==
{| class="wikitable"
|+
!<big>वाक्यानि</big>
|-
|<big><nowiki>भवान् प्रतिदिनं प्रातःकाले योगासनं करोतु |</nowiki></big> <big><nowiki>भवती प्रतिदिनं प्रातःकाले ईश्वरंईश्वरस्य नमस्कारं करोतु |</nowiki></big>
 
<big>भवन्तः कक्षायां सम्यक् पठन्तु |</big>
Line 19:
<big>लते ! मात्रा सह आपणं गच्छतु |</big>
 
<big>रात्रिकाले सर्वे एकत्र भवन्तु | भोजनं करोतुकर्वन्तु |</big>
 
<big>महेश ! सम्यक् कारयानं चालयतु |</big>
 
<big>भवन्तः सर्वे पञ्चवादने अवकाशं प्राप्नुवन्तु |</big>
 
<big>भवती अधुना गृहं गच्छतु |</big>
Line 33:
<big>उद्याने सर्वत्र पुष्पाणि सन्ति |</big>
 
<big>बहिः सर्वत्र निर्माण-कार्यं चलति | सावधानेन गच्छतु |</big>
 
<big>शीतकाले सर्वत्र हिमपातः भवति |</big>
Line 48:
 
 
== '''<big>'''एतत् सम्भाषणं पठन्तु'''</big>''' ==
{| class="wikitable"
!<big>सम्भाषणम्</big>
|-
|<big><nowiki>भवन्तः गृहं गत्वा एतत् कार्यं कुर्वन्तु |</nowiki></big> <big>आम्आं महोदय !</big>
 
<big>भवत्यः षड्वादने आपणं गच्छन्तु |</big>
page_and_link_managers, Administrators
5,212

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu