13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/yadi-tarhi: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 13:
#<big>यदि आसन्दः अस्ति, तर्हि सः उपविशति।</big>
#<big>यदि वृष्टिः भवति तर्हि नदीषु सरोवरेषु कूपेषु च जलं वर्तते।</big>
#<big>यदि पिता सायङ्काले शीघ्रं आगच्छति तर्हि आवांआवाम् आपणं गच्छामःगच्छावः ।</big>
#<big>यदि सर्वे मिलित्वा कुर्वन्ति तर्हि कार्यं सुलभतया शीघ्रतया च समाप्तं भवति।</big>
#<big>यदि शालागमने विलम्बः भवति तर्हि अध्यापकः तर्जति।</big>
page_and_link_managers, teachers
357

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu