13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/taH-paryantam: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 1:
{{DISPLAYTITLE:३३. तः पर्यन्तम्}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
=== <big>'''तः पर्यन्तम्'''</big> ===
 
=== <big>तः , पर्यन्तम् इति एतयो प्रयोगः अवधि-सूचनार्थम्।</big> ===
{|
Line 53 ⟶ 51:
 
 
=== <big>अ). उच्चैः पठतु अवगच्छतु च।</big> ===
<big>१.  ह्यः प्रातःकालतः रात्रिपर्यन्तं वृष्टिःआसीत्।वृष्टिः आसीत्।</big>
 
<big>२. सोमवासरतः शुक्रवासरपर्यन्तं विरामः भवति।</big>
Line 68 ⟶ 66:
<big>७.लोकयानं मैसूरुतः बेङ्गलूरुपर्यन्तं चलति।</big>
 
<big>८. नेता बाल्यावस्थातः अन्तपर्यन्तं राष्ट्रसेवाम् अकरोत्।</big>
 
<big>९.पिता सपाददशवादनतः पादोनपञ्चवादनपर्यन्तं कार्यालये अस्ति।</big>
Line 76 ⟶ 74:
 
 
=== <big>'''आ). चित्रं दृष्ट्वा सः / सा किं किं करोति इति लिखतु।'''</big> ===
 
 
Line 84 ⟶ 82:
 
<big><br /></big>
=== <big>'''इ).''' कोष्टकं दृष्ट्वा यथोदाहरणं वाक्यानि रचयतु।</big> ===
{| class="wikitable"
!<big>योगाभ्यासम्योगाभ्यासं, वार्तापत्रिका-पठनम्, प्रार्थनां, पाककार्यंपाककार्यम्, अल्पाहार-सेवनम्।</big>
|}
<big>उदाहरणम् - अहम्अहं  ५ वादनतः  ५.३० वादनपर्यन्तं प्रातःकार्यंप्रातः कार्यं करोमि।  </big>
 
<big><br />१.  भवान् / भवती   ५.३०-------  ६.१५ -------- किं करोति?</big>
Line 102 ⟶ 100:
<big>             </big>
 
=== <big>ई).  ऋतुः / कालः --- तः, पर्यन्तम् च उपयुज्य पूरयतु।  </big> ===
<big>१. आषाढमासःआषाढमास ----भाद्रपदमासःभाद्रपदमास ----वृष्टिकालः।</big>
 
<big>२. कार्तीकमासःकार्तीकमास ---फाल्गुनमासःफाल्गुनमास ----शैत्यकालः॥</big>
 
<big>३. चैत्रमासःचैत्रमास ------- जेष्ट मासःजेष्टमास ------- ग्रीष्मकालः।</big>
 
<big>४.फाल्गुन मासःफाल्गुनमास ---- वैशाखमासःवैशाखमास ----  वसन्तकालः॥</big>
 
<big>५.भाद्रपदमासःभाद्रपदमास ----- कार्तिकमासःकार्तिकमास -----शरद्कालः।  </big>
 
 
 
=== <big>उ). वर्गसमयस्य सूचिकां दृष्ट्वा रिक्त स्थानं पूरयतु।</big> ===
<big>१. सोमवासरे    ९.३० ------१२.३०  ----    गणितवर्गः॥  </big>
 
<big>२. मङ्गलवासरे  ९.१५ ------१२.१५------- विज्ञानवर्गः।</big>
 
<big>३. बुधवासरे      ८.४५ -----११.४५ --------भौतिकशास्त्रवर्गः॥</big>
 
<big>४. गुरुवासरे     ९.०० ------१२.०० -------   रसायनशास्त्रवर्गः।</big>
 
<big>५. शुक्रवासरे   १०.१० -------१.०० ------- वनस्पतिशास्त्रवर्गः॥</big>
 
<big>६. शनिवासरे   ९.२० ------१२.२० --------भाषावर्गः।</big>
 
 
=== <big>इ). अधो भागे विनोदयात्रायाः समय-सूचिका वर्तते। तां दृष्ट्वा "तः - पर्यन्तम्" उपयुज्य कालस्य अवधिं लिखतु।  </big> ===
<big>१.मार्च - १  -  ५   ऊटि ।</big>
 
<big>२.मार्च् - ५-    १०  मून्नार् |</big>
 
<big>३.मार्च - १० – १५  कोडैकनाल्।  </big>
 
<big>४.मार्च्  १५ – २०  येर्काटु।</big>
 
<big>५.मार्च्  २० – २५  कूनूर्।</big>
 
 
=== <big>ऊ). प्रश्नानाम् उत्तरम् 'तः पर्यन्तम्' उपयुज्य लिखतु |</big> ===
<big>यथा -</big>
 
Line 162 ⟶ 160:
<big>९. शनिवासरे  (मध्याह्नः) ---- (रात्रिः) ----वृष्टिः आसीत्।</big>
 
<big>१०.(मैसूरु) ----(बङ्गलूरुबेंङ्गलूरु) -----कियत् दूरम् अस्ति?</big>
 
'''PAGE 33'''
page_and_link_managers, Administrators
5,233

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu