13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/saha-vinA: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/saha-vinA
Jump to navigation Jump to search
Content deleted Content added
Vidhya (talk | contribs)
No edit summary
Vidhya (talk | contribs)
No edit summary
Line 1: Line 1:
{{DISPLAYTITLE:३४. सह - विना}}
{{DISPLAYTITLE:३४. सह - विना}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
<big>सह - विना</big>

== <big>'''सह'''</big> ==
== <big>'''सह'''</big> ==
<big>सह इति अव्ययम्। सह meaning with.</big>
<big>सह इति अव्ययम्। सह meaning with.</big>




<big>अवधेयम् ---</big>
<big>अवधेयम् ---</big>


{| class="wikitable"
{| class="wikitable"
![[File:Saha 1.jpg|frameless|217x217px]]
![[File:Saha 1.jpg|frameless|217x217px]]
Line 12: Line 14:
!<big>स : पुत्रेण सह आपणं गच्छति।</big>
!<big>स : पुत्रेण सह आपणं गच्छति।</big>
|}
|}
!
![[File:Saha 3.jpg|frameless|218x218px]]
![[File:Saha 3.jpg|frameless|218x218px]]
{| class="wikitable"
{| class="wikitable"
Line 20: Line 23:
<big>'''ध्यानेन पठतु , अवगच्छतु ---'''</big>
<big>'''ध्यानेन पठतु , अवगच्छतु ---'''</big>


<big>राम: रावण:  ..............युद्धं कृतवान्।</big>
<big>१) राम: रावण:  ..............युद्धं कृतवान्।</big>


<big>राम: रावणेन सह युद्धं कृतवान्।</big>
<big>राम: रावणेन सह युद्धं कृतवान्।</big>


<big>लक्ष्मणः । राम: ..........वनं गतवान्।</big>
<big>२) लक्ष्मणः । राम: ..........वनं गतवान्।</big>


<big>लक्ष्मणेन सह राम: वनं गतवान्।</big>
<big>लक्ष्मणेन सह राम: वनं गतवान्।</big>


<big>गोपाल: । माधव:.........अभ्यासं करोति।</big>
<big>३) गोपाल: । माधव:.........अभ्यासं करोति।</big>


<big>गोपालेन सह माधव: अभ्यासं करोति।  </big>
<big>गोपालेन सह माधव: अभ्यासं करोति।  </big>


<big>अहं । मित्रम्  .......नाटकं पश्यति।</big>
<big>४) अहं । मित्रम्  .......नाटकं पश्यति।</big>


<big>अहं  मित्रेण सह नाटकं पश्यति।</big>
<big>अहं  मित्रेण सह नाटकं पश्यामि ।</big>


<big>एषा । सीता .....तिष्ठति।</big>
<big>५) एषा । सीता .....तिष्ठति।</big>


<big>एषा सीतया सह तिष्ठति।</big>
<big>एषा सीतया सह तिष्ठति।</big>


<big>सुरेश: । भगिनी ......... सम्भाषणं करोति।</big>
<big>६) सुरेश: । भगिनी ......... सम्भाषणं करोति।</big>


<big>सुरेश: भगिन्या सह सम्भाषणं करोति।</big>
<big>सुरेश: भगिन्या सह सम्भाषणं करोति।</big>


<big>माता । पुत्री .......कार्यं करोति।</big>
<big>७) माता । पुत्री .......कार्यं करोति।</big>


<big>माता पुत्रिया सह कार्यं करोति।</big>
<big>माता पुत्रिया सह कार्यं करोति।</big>


<big>अध्यापकः । छात्रा: ........प्रवासार्थं गतवान्।</big>
<big>८) अध्यापकः । छात्रा: ........प्रवासार्थं गतवान्।</big>


<big>अध्यापक: । छात्रै: सह प्रवासार्थं  गतवान्।</big>
<big>अध्यापकः छात्रै: सह प्रवासार्थं गतवान्।</big>


<big>लता । सख्य: ............क्रीडति।</big>
<big>९) लता । सख्य: ............क्रीडति।</big>


<big>लता सखीभि: सह क्रीडति।</big>
<big>लता सखीभि: सह क्रीडति।</big>


<big>'''<u>तृतीयाविभक्त्यन्तरूपाणि</u>'''</big>


{| class="wikitable"
{| class="wikitable"
Line 66: Line 73:
|-
|-
|<big>सख्या                                   सखीभि:</big>
|<big>सख्या                                   सखीभि:</big>
|}
|}


==== <big>'''अभ्यास :'''</big> ====
==== <big>'''अभ्यास :'''</big> ====

<big>१) एतेषु वाक्येषु पदानि अव्यवस्थितानि सन्ति। तानि व्यवस्थितानि लिखतु।</big>

<big>१) एतेषु वाक्येषु पदानि अव्यवस्थितानि सन्ति । तानि व्यवस्थितानि लिखतु।</big>




<big>यथा ---</big>
<big>यथा ---</big>


<big>करोति सह दिनेश: मित्रै: प्रतिदिनं अभ्यासं।</big>
<big>१) करोति सह दिनेश: मित्रै: प्रतिदिनम् अभ्यासं।</big>


<big>दिनेश: मित्रै: सह प्रतिदिनं अभ्यासं करोति।</big>
<big>दिनेश: मित्रै: सह प्रतिदिनम् अभ्यासं करोति।</big>


<big>आगतवान् सह क: भवता?</big>
<big>२) आगतवान् सह क: भवता?</big>


<big>कलहं स:  सह करोति सर्वै:।</big>
<big>३) कलहं सः सह करोति सर्वै:।</big>


<big>आगच्छामि वा अहम् अपि सह भवत्या?</big>
<big>४) आगच्छामि वा अहम् अपि सह भवत्या?</big>


<big>युद्धं सैनिक: सह करोति शत्रुभि:।</big>
<big>५) युद्धं सैनिक: सह करोति शत्रुभि:।</big>


<big>करोति वैद्य: सह रोगिभि: सम्भाषणं।</big>
<big>६) करोति वैद्य: सह रोगिभि: सम्भाषणं।</big>


<big>ललिता सह कृतवती चर्चां अध्यापिकाभि:।</big>
<big>७) ललिता सह कृतवती चर्चाम् अध्यापिकाभि:।</big>






'''<big>२) सह उपयुज्य वाक्यानि रचयतु ---</big>'''
<big>'''२) सह उपयुज्य वाक्यानि रचयतु ---'''</big>
{| class="wikitable"
{| class="wikitable"
!
!
Line 168: Line 177:


== '''<big>विना</big>''' ==
== '''<big>विना</big>''' ==


<big>विना इति अव्ययम् । विना means without.</big>
<big>विना इति अव्ययम् । विना means without.</big>


Line 179: Line 190:
|वाहनं (तैलं) तैलेन विना न चलति।
|वाहनं (तैलं) तैलेन विना न चलति।
|}
|}
|-
|
|
|-
|-
|चित्रम्
|चित्रम्
{| class="wikitable"
{| class="wikitable"
|माता(पुत्रः) पुत्रेण विना भोजनं न करोति।
|माता (पुत्रः) पुत्रेण विना भोजनं न करोति ।
|}
|}
|चित्रम्
|चित्रम्
{| class="wikitable"
{| class="wikitable"
|मानवः (वृक्षः) वृक्षेणविनाजिवति।
|मानवः (वृक्षः) वृक्षेण विनाजीवति ।
|}
|}
|}
|}
<big>विशेष सूचना</big>
<big>'''<u>विशेषसूचना</u>'''</big>


<big>जलं विना मीन : न जीवति । एतत् प्रयोग : अपि शुद्ध : एव ।</big>
<big>जलं विना मीनः न जीवति । अयं प्रयोगः अपि शुद्धः एव ।</big>


=== <big>उदाहरणं दृष्ट्वा अन्य वाक्यानि लिखतु</big> ===
=== <big>उदाहरणं दृष्ट्वा अन्यवाक्यानि लिखतु</big> ===
<big>(धनम्) .........  जीवनं कठिनम्। —→ धनेन विना जीवनं कठिनम् ।</big>
<big>१) (धनम्) .........  जीवनं कठिनम्। —→ धनेन विना जीवनं कठिनम् ।</big>


<big>(इन्धनम्) ........ वाहनं न चलति। —→ ----------------------------- ।</big>
<big>२) (इन्धनम्) ........ वाहनं न चलति। —→ ----------------------------- ।</big>


<big>(पुस्तकम्) ........  अहं विद्यालयं न गच्छति। —→ ----------------------------- ।</big>
<big>३) (पुस्तकम्) ........  अहं विद्यालयं न गच्छति। —→ ----------------------------- ।</big>


<big>(अभ्यासः)</big> <big>........ शास्त्रं नश्यति।</big> <big>—→ ----------------------------- ।</big>
<big>४) (अभ्यासः)</big> <big>........ शास्त्रं नश्यति।</big> <big>—→ ----------------------------- ।</big>


<big>(गृहिणी)</big> <big>........ गृहं निरथकं भवति । —→ ----------------------------- ।</big>
<big>५) (गृहिणी)</big> <big>........ गृहं निरर्थकं भवति । —→ ----------------------------- ।</big>


<big>(पठनम्) ........ शास्त्राभ्यासः न भवति। —→ ----------------------------- ।</big>
<big>६) (पठनम्) ........ शास्त्राभ्यासः न भवति। —→ ----------------------------- ।</big>


<big>( व्यायामम्) ........ स्वास्थ्यं न भवति । —→ ----------------------------- ।</big>
<big>७) (व्यायामम्) ........ स्वास्थ्यं न भवति । —→ ----------------------------- ।</big>


<big>(दण्डः ) ........ वृध्दःचलति। —→ ----------------------------- ।</big>
<big>८) (दण्डः ) ........ वृद्धःचलति । —→ ----------------------------- ।</big>


'''PAGE 34'''
'''PAGE 34'''

Revision as of 11:17, 14 July 2023

Home

सह

सह इति अव्ययम्। सह meaning with.


अवधेयम् ---


स : पुत्रेण सह आपणं गच्छति।
सा सख्या सह विद्यालयं गच्छति।

ध्यानेन पठतु , अवगच्छतु ---

१) राम: रावण:  ..............युद्धं कृतवान्।

राम: रावणेन सह युद्धं कृतवान्।

२) लक्ष्मणः । राम: ..........वनं गतवान्।

लक्ष्मणेन सह राम: वनं गतवान्।

३) गोपाल: । माधव:.........अभ्यासं करोति।

गोपालेन सह माधव: अभ्यासं करोति।  

४) अहं । मित्रम्  .......नाटकं पश्यति।

अहं  मित्रेण सह नाटकं पश्यामि ।

५) एषा । सीता .....तिष्ठति।

एषा सीतया सह तिष्ठति।

६) सुरेश: । भगिनी ......... सम्भाषणं करोति।

सुरेश: भगिन्या सह सम्भाषणं करोति।

७) माता । पुत्री .......कार्यं करोति।

माता पुत्रिया सह कार्यं करोति।

८) अध्यापकः । छात्रा: ........प्रवासार्थं गतवान्।

अध्यापकः छात्रै: सह प्रवासार्थं गतवान्।

९) लता । सख्य: ............क्रीडति।

लता सखीभि: सह क्रीडति।


तृतीयाविभक्त्यन्तरूपाणि

एक वचनम्                          बहु वचनम्
छात्रेण                                   छात्रै:  
मित्रेण                                    मित्रै:
बालिकया                             बालिकाभि:
सख्या                                   सखीभि:

अभ्यास :

१) एतेषु वाक्येषु पदानि अव्यवस्थितानि सन्ति । तानि व्यवस्थितानि लिखतु।


यथा ---

१) करोति सह दिनेश: मित्रै: प्रतिदिनम् अभ्यासं।

दिनेश: मित्रै: सह प्रतिदिनम् अभ्यासं करोति।

२) आगतवान् सह क: भवता?

३) कलहं सः सह करोति सर्वै:।

४) आगच्छामि वा अहम् अपि सह भवत्या?

५) युद्धं सैनिक: सह करोति शत्रुभि:।

६) करोति वैद्य: सह रोगिभि: सम्भाषणं।

७) ललिता सह कृतवती चर्चाम् अध्यापिकाभि:।


२) सह उपयुज्य वाक्यानि रचयतु ---

सह सह उपयुज्य वाक्यम्
राजेशः मनीषः सह पठति राजेशः मनीषेण सह पठति
अभिषेकः प्रकाशः सह लिखति
भगिनी अनुजः सह नृत्यति
पिता पुत्री सह क्रिडति
पुत्रः जननी सह गच्छति
माला सीता सह खादति
रामः पिता सह धावति
शिशुः माता सह हसति
कृष्णः राधा सह विहरति
अनुराधा मातुलः सह आपणं गच्छति
छात्रः अध्यापिका सह वार्तालापं करोति

विना

विना इति अव्ययम् । विना means without.

चित्रम्
मीनः (जलं) जलेन विना न जिवति।
चित्रम्
वाहनं (तैलं) तैलेन विना न चलति।
चित्रम्
माता (पुत्रः) पुत्रेण विना भोजनं न करोति ।
चित्रम्
मानवः (वृक्षः) वृक्षेण विना न जीवति ।

विशेषसूचना

जलं विना मीनः न जीवति । अयं प्रयोगः अपि शुद्धः एव ।


उदाहरणं दृष्ट्वा अन्यवाक्यानि लिखतु

१) (धनम्) .........  जीवनं कठिनम्। —→ धनेन विना जीवनं कठिनम् ।

२) (इन्धनम्) ........ वाहनं न चलति। —→ ----------------------------- ।

३) (पुस्तकम्) ........  अहं विद्यालयं न गच्छति। —→ ----------------------------- ।

४) (अभ्यासः) ........ शास्त्रं नश्यति। —→ ----------------------------- ।

५) (गृहिणी) ........ गृहं निरर्थकं भवति । —→ ----------------------------- ।

६) (पठनम्) ........ शास्त्राभ्यासः न भवति। —→ ----------------------------- ।

७) (व्यायामम्) ........ स्वास्थ्यं न भवति । —→ ----------------------------- ।

८) (दण्डः ) ........ वृद्धः न चलति । —→ ----------------------------- ।

PAGE 34