14---samAsaH/03A-1---tatpuruShasamAsaH---sAmAnyatatpuruSHasya sAraMshaH: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 945:
|<big><nowiki>१) राज्ञः पुरुषः = राजपुरुषः, राज्ञः पुरुषः |</nowiki></big><big><nowiki>२) ब्राह्मणः कम्बलः = ब्राह्मणकम्बलः, ब्राह्मणः कम्बलः  |</nowiki></big><big><nowiki>३) आत्मनः ज्ञानम् = आत्मज्ञानम्, आत्मनः ज्ञानम् |</nowiki></big><big><nowiki>४) मनसः विकारः = मनोविकारः, मनसः विकारः |</nowiki></big>५) <big><nowiki>सतां सङ्गतिः = सत्सङ्गतिः, सतां सङ्गतिः |</nowiki></big>
<big>६) रामस्य गृहम् = रामगृहं, रामस्य गृहम्</big> <big> |</big>
 
<big>७) पुष्पस्य उद्यानम् = पुष्पोद्यानं, पुष्पस्य उद्यानम् |</big><big>८) मम पुस्तकम् = मत्पुस्तकं, मम पुस्तकम् | अस्मद् + ङस् + पुस्तकम् + सु  | अत्र '''प्रत्ययोत्तरपदयोश्च''' ( ७.२.९८) इति सूत्रेण प्रत्यये, उत्तरपदे च परतः एकवचने वर्तमानयोः युष्मदस्मदोः म-पर्यन्तस्य '''त्व, म''' इत्येतौ आदेशौ भवतः |</big><big>९) तव पुस्तकम् = त्वत्पुस्तकम्, तव पुस्तकम् | युष्मद् +ङस् + पुस्तकम् + सु  | समासप्रक्रियायां सुब्लोपानन्तरम् युष्मद् + पुस्तकम् इति स्थितौ '''प्रत्ययोत्तरपदयोश्च''' ( ७.२.९८) इति सूत्रेण युष्मद् इति शब्दे म-पर्यन्तस्य युष्म् इति भागस्य स्थाने '''त्व''' इति आदेशः भवति | अतः त्व + अद् + पुस्तकम् इति भवति | अधुना '''अतो गुणे''' (६.१.९६) इत्यनेन अपदान्तात्‌ अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपमेकादेशः स्यात्‌ | अतः त्वद् + पुस्तकम् इति भवति | अग्रे जश्त्वं चर्त्वं च कृत्वा '''त्वत्पुस्तकम्''' इति समस्तपदं निष्पद्यते |</big>
 
<big>७) पुष्पस्य उद्यानम् = पुष्पोद्यानं, पुष्पस्य उद्यानम् |</big>
 
 
<big>८) मम पुस्तकम् = मत्पुस्तकं, मम पुस्तकम् | अस्मद् + ङस् + पुस्तकम् + सु  | अत्र '''प्रत्ययोत्तरपदयोश्च''' ( ७.२.९८) इति सूत्रेण प्रत्यये, उत्तरपदे च परतः एकवचने वर्तमानयोः युष्मदस्मदोः म-पर्यन्तस्य '''त्व, म''' इत्येतौ आदेशौ भवतः |</big>
 
 
<big>७) पुष्पस्य उद्यानम् = पुष्पोद्यानं, पुष्पस्य उद्यानम् |</big><big>८) मम पुस्तकम् = मत्पुस्तकं, मम पुस्तकम् | अस्मद् + ङस् + पुस्तकम् + सु  | अत्र '''प्रत्ययोत्तरपदयोश्च''' ( ७.२.९८) इति सूत्रेण प्रत्यये, उत्तरपदे च परतः एकवचने वर्तमानयोः युष्मदस्मदोः म-पर्यन्तस्य '''त्व, म''' इत्येतौ आदेशौ भवतः |</big><big>९) तव पुस्तकम् = त्वत्पुस्तकम्, तव पुस्तकम् | युष्मद् +ङस् + पुस्तकम् + सु  | समासप्रक्रियायां सुब्लोपानन्तरम् युष्मद् + पुस्तकम् इति स्थितौ '''प्रत्ययोत्तरपदयोश्च''' ( ७.२.९८) इति सूत्रेण युष्मद् इति शब्दे म-पर्यन्तस्य युष्म् इति भागस्य स्थाने '''त्व''' इति आदेशः भवति | अतः त्व + अद् + पुस्तकम् इति भवति | अधुना '''अतो गुणे''' (६.१.९६) इत्यनेन अपदान्तात्‌ अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपमेकादेशः स्यात्‌ | अतः त्वद् + पुस्तकम् इति भवति | अग्रे जश्त्वं चर्त्वं च कृत्वा '''त्वत्पुस्तकम्''' इति समस्तपदं निष्पद्यते |</big>
|}
----
Line 951 ⟶ 959:
===== '''<big>षष्ठीतत्पुरुषसमासस्य अपवादसूत्राणि / नियमसूत्राणि</big>''' =====
<big>'''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१), '''अर्धं नपुंसकम्''' ( २.२.२), '''द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम्''' ( २.२.३), '''कालाः परिमाणिना''' ( २.२.५) चेति चत्वारि सूत्राणि षष्ठीतत्पुरुषसमासस्य नियमसूत्राणि, अपवादसूत्राणि च सन्ति | एतानि सूत्राणि षष्ठीतत्पुरुषसमासस्य नियमनं कुर्वन्ति यतोहि एतानि सूत्राणि '''षष्ठी''' (२.२.८) इति सूत्रस्य पूर्वनिपातनक्रमं परिवर्तयन्ति | एतानि सूत्राणि षष्ठीतत्पुरुषसमासस्य अपवादसूत्राणि च सन्ति | एतैः नियमनसूत्रैः षष्ठ्यन्तस्य पदस्य परनिपातः भवति | तात्पर्यं यत् '''षष्ठ्यन्तं पदम् उत्तरपदे''' भवति समासे |</big>
 
 
====== १) <big>'''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१)</big> ======
<big>'''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) = पूर्व-अपर-अधर-उत्तर इत्येते समर्थाः सुबन्ताः एकत्वसङ्ख्याविशिष्टेन अवयविवाचिना सुबन्तेन सह विकल्पेन समस्यन्ते, तत्पुरुषश्च समासो भवति | एकत्वसंख्याविशिष्टेन अवयविना सह पूर्वादयः समस्यन्ते  | एतत् सूत्रं षष्ठीतत्पुरुषसमासस्य अपवादः | एकदेशः इति शब्दः अवयवार्थे अस्ति, एकदेशी (अवयवी) शब्दः समुदायार्थे अस्ति | पूअनुवृत्ति-सहित-सूत्रम्‌— '''पूर्वापराधरोत्तरम् सुप् एकदेशिना सुपा सह एकाधिकरणे विभाषा तत्पुरुषः समासः |'''</big>
 
 
 
<big>यथा — पूर्वम् कायस्य = पूर्वकायः; अपरं कायस्य = अपरकायः; अधरं कायस्य = अधरकायः; उत्तरं कायस्य = उत्तरकायः |</big>
 
 
 
<big>सामान्यतया अवयविवाचकात् शब्दात् षष्ठीविभक्तिः; अपि च अवयववाचकात् प्रथमा भवति | मम हस्तः इति वदामः चेत् मम शरीरम् अवयवी, हस्तः अवयवः | मम इति अवयविवाचकस्य पदस्य षष्ठीविभक्तिः; हस्तः इति अवयवस्य प्रथमाविभक्तिः भवति |</big>
 
<big>यथा एतेषु उदाहरणेषु अवयविवाचकस्य पदस्य अवयववाचकेन सह षष्ठीतत्पुरुषसमासः भवति –</big>
 
<big>राज्ञः हस्तः = राजहस्तः |</big>
 
<big>राज्ञः पादः = राजपादः |</big>
 
<big>गुरोः चरणम् = गुरुचरणम् |</big>
 
<big>सर्वत्र पूर्वपदस्य अवयविवाचकस्य षष्ठी भवति | यत्र पूर्वपदस्य षष्ठीविभक्तिः अस्ति तत्र षष्ठीतत्पुरुषसमासः इति व्यवहारः भवति '''षष्ठी''' (२.२.८)  इति सूत्रेण | षष्ठ्यन्तस्य पदस्य पूर्वनिपातः भवति | तस्य अपवादत्वेन '''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१)  इति सूत्रम् उक्तम् | अनेन सूत्रेण षष्ठ्यन्तस्य पूर्वनिपातनक्रमस्य परिवर्तनम् इष्यते  | षष्ठ्यन्तस्य पदस्य श्रवणम् उत्तरपदे भवति, तन्नाम तस्य परनिपातः भवति  |</big>
 
 
<big>कायस्य पूर्वम् इति विग्रहे सति कायपूर्वम् इति षष्ठीतत्पुरुषसमासः स्यात् '''षष्ठी''' (२.२.८) इति सूत्रेण | परन्तु अत्र '''पूर्वकायः''' इति समासः इष्यते | तदर्थं '''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इति सूत्रं कृतम् | अयमेव एकदेशिसमासः इति उच्यते – पूर्वम् इति शब्दस्य श्रवणं प्रथमम् इष्यते इत्यतः प्रथमातत्पुरुषः इति व्यवहारः दृश्यते लोके, परन्तु शास्त्रे अयं समासः एकदेशिसमासः इति उच्यते |</big>
{| class="wikitable sortable mw-collapsible mw-collapsed"
!उदाहरणानि
|-
|<big><nowiki>१) पूर्वं ( first part) कायस्य = पूर्वकायः, पूर्वं कायस्य | 4काय + ङस् + पूर्व + सु  |</nowiki></big><big><nowiki>२) अपरं (hind part) कायस्य = अपरकाय:, अपरं कायस्य | काय + ङस् + अपर + सु  |</nowiki></big>
|<big><nowiki>१) राज्ञः पुरुषः = राजपुरुषः, राज्ञः पुरुषः |</nowiki></big><big><nowiki>२) ब्राह्मणः कम्बलः = ब्राह्मणकम्बलः, ब्राह्मणः कम्बलः  |</nowiki></big><big><nowiki>३) आत्मनः ज्ञानम् = आत्मज्ञानम्, आत्मनः ज्ञानम् |</nowiki></big><big><nowiki>४) मनसः विकारः = मनोविकारः, मनसः विकारः |</nowiki></big>५) <big><nowiki>सतां सङ्गतिः = सत्सङ्गतिः, सतां सङ्गतिः |</nowiki></big>
 
<big>६) रामस्य गृहम् = रामगृहं, रामस्य गृहम्</big> <big> |</big>
<big>३) अधरं (lower part) कायस्य = अधरकायः, अधरं कायस्य | काय + ङस् + अधर+ सु  |</big>
<big>७) पुष्पस्य उद्यानम् = पुष्पोद्यानं, पुष्पस्य उद्यानम् |</big><big>८) मम पुस्तकम् = मत्पुस्तकं, मम पुस्तकम् | अस्मद् + ङस् + पुस्तकम् + सु  | अत्र '''प्रत्ययोत्तरपदयोश्च''' ( ७.२.९८) इति सूत्रेण प्रत्यये, उत्तरपदे च परतः एकवचने वर्तमानयोः युष्मदस्मदोः म-पर्यन्तस्य '''त्व, म''' इत्येतौ आदेशौ भवतः |</big><big>९) तव पुस्तकम् = त्वत्पुस्तकम्, तव पुस्तकम् | युष्मद् +ङस् + पुस्तकम् + सु  | समासप्रक्रियायां सुब्लोपानन्तरम् युष्मद् + पुस्तकम् इति स्थितौ '''प्रत्ययोत्तरपदयोश्च''' ( ७.२.९८) इति सूत्रेण युष्मद् इति शब्दे म-पर्यन्तस्य युष्म् इति भागस्य स्थाने '''त्व''' इति आदेशः भवति | अतः त्व + अद् + पुस्तकम् इति भवति | अधुना '''अतो गुणे''' (६.१.९६) इत्यनेन अपदान्तात्‌ अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपमेकादेशः स्यात्‌ | अतः त्वद् + पुस्तकम् इति भवति | अग्रे जश्त्वं चर्त्वं च कृत्वा '''त्वत्पुस्तकम्''' इति समस्तपदं निष्पद्यते |</big>
 
<big>३) उत्तरं (lower part) कायस्य = उत्तरकायः, उत्तरं कायस्य | काय + ङस् + अधर+ सु |</big>
 
<big>४)</big> <big>सायम् अह्नः = सायाह्नः, सायम् अह्नः</big>
 
 
<big>५) मध्यम् अह्नः = मध्याह्नः, मध्यम् अह्नः |</big>
 
 
<big>६) अपरम् अह्नः = अपराह्णः, अपरम् अह्नः |</big>
 
 
<big>७) मध्यं रात्रेः = मध्यरात्रः, मध्यं रात्रेः |</big>
 
 
८) <big>पश्चिमं रात्रेः = पश्चिमरात्रः, पश्चिमं रात्रेः</big>
 
 
|}
----
 
====== २) <big>'''अर्धं नपुंसकम्''' (२.२.२)</big> ======
<big>'''अर्धं नपुंसकम्''' (२.२.२) = अर्धम् इत्येतद् नपुंसकम् एकदेशिनैकाधिकरणेन सह समस्यते, तत्पुरुषश्च समासो भवति | एतद् सूत्रं षष्ठीसमासापवादः अस्ति | अर्धम् इति शब्दः समांशवाचकः, नित्यं नपुंसकलिङ्गे भवति | असमांशवाची चेत् अर्ध इति शब्दः विशेष्यनिघ्नः भवति | तादृशः अर्धशब्दः एकत्वसङ्ख्यायुक्तेन अवयविवाचकेन सुबन्तेन सह विकल्पेन समस्यते | अनुवृत्ति-सहित-सूत्रम्‌— '''अर्धं सुप् एकदेशिना सुपा सह एकाधिकरणे विभाषा तत्पुरुषः समासः |'''</big>
 
<big>अस्मिन् सूत्रे नित्यं नपुंसकलिङ्गे यः अर्ध-शब्दः अस्ति, तस्य एकत्वसंख्याविशिष्टेन अवयविना सुबन्तेन सह विकल्पेन तत्पुरुषसमासः भवति | "अर्ध” इति शब्दः समांशवाची, अंशसामन्यवाची च इति द्विधा भवति | समे</big> <big>तु</big> <big>अंशे</big> <big>अर्धशब्दः नपुंसकलिङ्गे एव भवति | अंशसामन्यवाची तु पुंलिङ्गे,</big> <big>नपुंसकलिङ्गे च भवति | अत्र अमरकोशः एव प्रमाणम् | यदा किमपि वस्तु छिद्यते, कर्त्यते तदा भागद्वयं भवति | उभौ अपि भागौ समानाकारकौ यदा भवतः तदा अर्धम् इति नपुंसकलिङ्गविशिष्टस्य प्रयोगः भवति | यदा भागयोः समता नास्ति तदा अर्धः इति पुंलिङ्गप्रयोगः | नपुंसकलिङगवाची अर्ध-शब्दः (अर्धम् इत्येतत् )</big> <big>एकदेशितत्पुरुषसमासं प्राप्नोति '''अर्धं नपुंसकम्''' (२.२.२) इत्यनेन सूत्रेण | यथा ''अर्धफलम्'' इति प्रयोगे, अर्धशब्दः समांशवाची एव स्यात् इति स्मर्तव्यम् | यदि अर्धशब्दः समांशवाची न तहि फलस्य अर्धः, ''फलार्धः'' इति षष्ठीतत्पुरुषसमासः भवति | षष्ठीतत्पुरुषस्थले अर्धशब्दः असमांशवाची, न तु समांशवाची |</big>
{| class="wikitable"
|+
!उदाहरणानि
|-
|१) <big>अर्धं पिप्पल्याः = अर्धपिप्पली **</big>
<big>२) अर्धं शरीरस्य = अर्धशरीरम् | अयं समासः नपुंसकलिङ्गे भवति |</big>
 
<big>३) अर्धम् आसनस्य = अर्धासनम् | अयं समासः नपुंसकलिङ्गे भवति |</big>
----
 
 
<nowiki>**</nowiki> <big>'''एकविभक्तावषष्ठ्यन्तवचनम्''' इति एकं वार्तिकम् अस्ति प्रथमातत्पुरुषसमासस्य प्रसङ्गे | अनेन वार्तिकेन षष्ठ्यन्तपदस्य उपसर्जनसंज्ञा न भवति '''एकविभक्ति चापूर्वनिपाते''' (१.२.४४) इति सूत्रेण केवलम् एकदेशिसमासस्य प्रसङ्गे | '''एकविभक्ति चापूर्वनिपाते''' (१.२.४४) इति सूत्रेण विग्रहस्य अवस्थायां यत् पदं नियतविभक्त्यां भवति तस्य पूर्वनिपातात् भिन्नकार्ये कर्तव्ये उपसर्जनसंज्ञा भवति परन्तु तस्य पूर्वनिपातः न भवति |</big>
 
 
 
<big>अर्धं पिप्पल्याः इति उदाहरणे पिप्पली इति शब्दः नियतविभक्त्यन्तं पदम् अस्ति यतोहि तस्य विभक्तिः न परिवर्तते विग्रहस्य अवस्थायाम् | यथा पिप्पल्याः अर्धम् | पिप्पल्याः अर्धेन | पिप्पल्याः अर्धाय | पिप्पल्याः अर्धात् | पिप्पल्याः अर्धस्य | पिप्पल्याः अर्धे | अत्र पिप्पल्याः इति शब्दस्य विभक्तिः निश्चिता वर्तते इति कृत्वा तस्य उपसर्जनसंज्ञा स्यात् '''एकविभक्ति चापूर्वनिपाते''' (१.२.४४) इति सूत्रेण | परन्तु '''एकविभक्तावषष्ठ्यन्तवचनम्''' इति वार्तिकेन षष्ठ्यन्तपदस्य उपसर्जनसंज्ञा न भवति '''एकविभक्ति चापूर्वनिपाते''' (१.२.४४) इति सूत्रेण एकदेशिसमासस्य प्रसङ्गे | अतः पिप्पल्याः इति षष्ठ्यन्तस्य स्त्रीलिङ्गपदस्य उपसर्जनसंज्ञा एव न भवति | अनेन कारणेन तस्य पदस्य ह्रस्वत्वम् अपि न भवति '''गोस्त्रियोरुपसर्जनस्य''' (१.२.४८) इति सूत्रेण |</big>
|}
----
page_and_link_managers, Administrators
5,256

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu