14---samAsaH/03A-1---tatpuruShasamAsaH---sAmAnyatatpuruSHasya sAraMshaH: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 40:
=== <big>'''परवल्लिङ्गं''' '''द्वन्द्वतत्पुरुषयोः''' (२.४.२६)</big> ===
<big>'''परवल्लिङ्गं''' '''द्वन्द्वतत्पुरुषयोः''' (२.४.२६) = द्वन्द्वस्य तत्पुरुषस्य च परस्य यत् लिङ्गं तत् भवति  | अनुवृत्ति-सहित-सूत्रं— द्वन्द्वतत्पुरुषयोः परवत् लिङ्गम् |</big>
 
 
----
----
 
=== '''<big>सामान्य-तत्पुरुषसमासाः</big>''' ===
<big>सामान्यतत्पुरुषसमासे विग्रहावस्थायां पूर्वपदे प्रथमाविभक्तिं विहाय अन्यविभक्तीनां प्रयोगः भवति | द्वितीयतत्पुरुषात् आरभ्य सप्तमीतत्पुरुषः पर्यन्तं तत्सम्बद्धसूत्राणि अग्रे विवृतानि | अष्टाध्याय्यां प्रथमातत्पुरुषसमासस्य कृते सूत्रं न उक्तम्नोक्तम्  | प्रथमतत्पुरुषः इत्यस्य एकदेशिसमासः इति व्यवहारः अस्ति व्याकरणे | अयं एकदेशिसमासः षष्ठीतत्पुरुषसमासस्य अपवादः अस्ति |</big>
 
<big><br />सामान्य-तत्पुरुष-समासस्य षट् प्रभेदाः सन्ति –</big>
Line 86 ⟶ 84:
<big>रामम् आश्रितः = रामाश्रितः, रामम् आश्रितः |</big>
 
<big>दुःखम् अतीतः = दुःखातीतः, दुखम् अतीतः  | दुःख + अम् + अतीत + सु इति अलौकिकविग्रहः |</big>
 
<big>कान्तारम् अतीतः (one who is beyond) = कान्तारातीतः, कान्तारम् अतीतः |</big>
 
<big>कूपं पतितः = कूपपतितः, कूपं पतितः  | कूप+ अम् + पतित + सु इति अलौकिकविग्रहः |</big>
 
<big>पतितः नरकम् = नरकपतितः, पतितः नरकम् |</big>
 
<big>ग्रामं गतः = ग्रामगतः, ग्रामं गतः | ग्राम + अम् + गत + सु इति अलौकिकविग्रहः |</big>
 
<big>तरङ्गम् अत्यस्त: (crossed the tides) = तरङ्गात्यस्तः, तरङ्गम् अत्यस्त: |</big>
 
<big>सुखं प्राप्तः = सुखप्राप्तः, सुखं प्राप्तः | सुख + अम् + प्राप्तः + सु इति अलौकिकविग्रहः |</big>
 
<big>सुखम् आपन्नः (प्राप्तः इत्यर्थः) =सुखापन्नः, सुखम् आपन्नः | सुख + अम् + आपन्न  + सु इति अलौकिकविग्रहः |</big>
 
<big>दुःखम् आपन्नः = दुःखापन्नः, दुःखम् आपन्नः |</big>
Line 138 ⟶ 136:
|-
|<big><nowiki>ग्रामं गामी = ग्रामगामी, ग्रामं गामी |  ग्रामगामी, ग्रामगामिनौ, ग्रामगामिनः इति रूपाणि प्रथमाविभक्तौ |</nowiki></big>
<big>अन्नं बुभुक्षुः ( अन्नं खादितुम् इच्छुकः) = अन्नबुभुक्षुः, अन्नं बुभुक्षुः |</big>
 
<big>मधु पिपासुः = मधुपिपासुः , मधु पिपासुः |</big>
Line 159 ⟶ 157:
!उदाहरणानि
|-
|<big><nowiki>१) प्राप्तः जीविकां = प्राप्तजीविकः, जीविकाप्राप्तः, प्राप्तः जीविकाम् | </nowiki></big>
|<big><nowiki>१) प्राप्तः जीविकां = प्राप्तजीविकः, जीविकाप्राप्तः, प्राप्तः जीविकाम् | </nowiki>'''परवल्लिङ्गं''' '''द्वन्द्वतत्पुरुषयोः'''<nowiki> (२.४.२६) इति सूत्रेण द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति  इति कृत्वा समासः स्त्रीलिङ्गे स्यात् यतोहि जीविका स्त्रीलिङ्गे अस्ति | परन्तु </nowiki>'''द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु प्रतिषेधः वाच्यः''' इति वार्तिकेन '''परवल्लिङ्गं''' '''द्वन्द्वतत्पुरुषयोः'''<nowiki> (२.४.२६) इति सूत्रस्य निषेधः क्रियते इति कारणेन विशेष्यपदमनुसृत्य समासस्य लिङ्गं निर्णीयते |</nowiki></big>
 
|<big><nowiki>१) प्राप्तः जीविकां = प्राप्तजीविकः, जीविकाप्राप्तः, प्राप्तः जीविकाम् | </nowiki>'''परवल्लिङ्गं''' '''द्वन्द्वतत्पुरुषयोः'''<nowiki> (२.४.२६) इति सूत्रेण द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति  इति कृत्वा समासः स्त्रीलिङ्गे स्यात् यतोहि जीविका स्त्रीलिङ्गे अस्ति | परन्तु </nowiki>'''द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु प्रतिषेधः वाच्यः''' इति वार्तिकेन '''परवल्लिङ्गं''' '''द्वन्द्वतत्पुरुषयोः'''<nowiki> (२.४.२६) इति सूत्रस्य निषेधः क्रियते इति कारणेन विशेष्यपदमनुसृत्य समासस्य लिङ्गं निर्णीयते |</nowiki></big>
 
 
Line 190:
!उदाहरणानि
|-
|<big><nowiki>१) खट्वारूढो जाल्मः |</nowiki></big> <big><nowiki>२) खट्वाप्लुतः (यः कुमार्गं गच्छति)  |</nowiki></big>
 
<big><nowiki>२) खट्वाप्लुतः (यः कुमार्गं गच्छति)  |</nowiki></big>
|}
----
 
===== ४) <big>'''सामि''' (२.१.२७)</big> =====
<big>'''सामि''' (२.१.२७) = सामि इति अव्ययशब्दस्य क्त्प्रत्ययान्तेन सुबन्तेन सह विकल्पेन तत्पुरुषसमासः भवति  | सामि इत्यव्ययमेकपदमिदं सूत्रम् | सामि इत्येतदव्ययम् अर्धशब्दपर्यायः अस्ति, तस्य अव्ययसंज्ञा इति कारणेन तस्य द्वितीयया सह सम्बन्धः नास्ति | अनुवृत्ति-सहित-सूत्रं— '''द्वितीया सामि सुप् क्तेन सुपा सह विभाषा तत्पुरुषः समासः''' |</big>
 
{| class="wikitable sortable mw-collapsible mw-collapsed"
Line 229 ⟶ 231:
===== ६) <big>'''अत्यन्तसंयोगे च''' (२.१.२९)</big> =====
<big>'''अत्यन्तसंयोगे च''' (२.१.२९) = कालवाचिनः द्वितीयान्ताः शब्दाः अत्यन्तसंयोगे गम्यमाने सुपा सह समस्यन्ते विभाषा, तत्पुरुषश्च समासो भवति | कालाः इत्येव | '''अक्तान्तार्थं वचनम्''' | अर्थात् उत्तरपदं सुबन्तं स्यात् परन्तु क्तप्रत्ययान्तं विहाय | अनुवृत्ति-सहित-सूत्रं— '''अत्यन्तसंयोगे द्वितीयाः कालाः सुपः सुपा सह विभाषा तत्पुरुषः समासः |'''</big>
 
{| class="wikitable sortable mw-collapsible mw-collapsed"
!उदाहरणानि
Line 309 ⟶ 312:
 
 
<big>१) धान्येन अर्थः = धान्यार्थः | धान्येन '''हेतुना''' यत् धनं सम्पादितम् इत्यर्थः | अत्र '''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) इत्यनेन समासः भवति |</big>
 
<big>१) धान्येन अर्थः = धान्यार्थः | धान्येन '''हेतुना''' यत् धनं सम्पादितम् इत्यर्थः | अत्र '''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) इत्यनेन समासः भवति |</big><big>२) विद्यया अर्थः = विद्यार्थः;</big>
 
 
<big>२) विद्यया अर्थः = विद्यार्थः;</big>
 
<big>३) पुण्येन अर्थः = पुण्यार्थः</big>
Line 339:
 
 
 
<big>'''सदृश →'''</big>
 
<big>१) मात्रा = मातृसदृशः, मात्रा सदृशः पुत्रः |</big>
 
 
<big>२) पित्रा सदृशी = पितृसदृशी, पित्रा सदृशी पुत्री |</big>
 
Line 357 ⟶ 356:
 
<big>'''ऊनार्थ''' '''→''' ऊनम् इति शब्दस्य न्यूनम् इति अर्थः | न्यूनम् इत्यस्मिन् अर्थे यानि पदानि सन्ति, तेषां सर्वेषां ग्रहणम्  |</big>
 
 
१) <big>माषेण ऊनम् = माषोनं तोलकं, माषेण ऊनं तोलकम् | एकः माषः न्यूनः ( less by a particular measure) इत्यर्थः |</big>
 
Line 378 ⟶ 375:
 
२) <big>आचारेण निपुणः = आचारनिपुणः, आचारेण निपुणः |</big>
 
 
----<big>'''मिश्र→'''</big>
 
Line 385 ⟶ 380:
 
<big>२) तिलेन मिश्रः = तिलमिश्रः |</big>
 
 
----<big>'''श्लक्ष्ण →'''</big>
 
Line 397 ⟶ 390:
<big>'''मिश्रग्रहणे सोपसर्गस्यापि ग्रहणम्, मिश्रं चानुपसर्गमसन्धौ इत्यत्रानुपसर्गग्रहणात्''' इति वार्तिकम् | अर्थात् सूत्रे मिश्र इति शब्दः उक्तः, तस्य द्वारा उपसर्गयुक्तस्य मिश्र-शब्दस्य अपि ग्रहणं भवति | अतः सम्मिश्रः इत्यादीनाम् अपि ग्रहणं भवति | अस्य प्रमाणं स्वरप्रक्रियायाम् इदं सूत्रं '''मिश्रं चानुपसर्गमसंधौ''' (६.२.१५४) इति |</big>
 
<big>गुडेन सम्मिश्रः = गुडसम्मिश्रः, गुडेन सम्मिश्रः |</big>
<big>गुडेन सम्मिश्रः = गुडसम्मिश्रः, गुडेन सम्मिश्रः |</big><big>प्रकृतसूत्रे ऊनम् इति शब्दः उक्तः, तेन सह अन्यसमानार्थकानां शब्दानाम् अपि ग्रहणं क्रियते | परन्तु पूर्व-सदृश-सम इत्येतेषां शब्दानां समानार्थकानां ग्रहणं नास्ति यतोहि यदि तथा विवक्षितः आसीत् तर्हि सम इति शब्दस्य पृथक्तया उल्लेखः न क्रियते सूत्रे | अतः पूर्व-सदृश-सम इत्येतेषां शब्दानां समानार्थकानां ग्रहणं नास्ति, केवलम् ऊनम् इति शब्दस्य समानार्थकानां ग्रहणं क्रियते |</big>
 
 
<big>गुडेन सम्मिश्रः = गुडसम्मिश्रः, गुडेन सम्मिश्रः |</big><big>प्रकृतसूत्रे ऊनम् इति शब्दः उक्तः, तेन सह अन्यसमानार्थकानां शब्दानाम् अपि ग्रहणं क्रियते | परन्तु पूर्व-सदृश-सम इत्येतेषां शब्दानां समानार्थकानां ग्रहणं नास्ति यतोहि यदि तथा विवक्षितः आसीत् तर्हि सम इति शब्दस्य पृथक्तया उल्लेखः न क्रियते सूत्रे | अतः पूर्व-सदृश-सम इत्येतेषां शब्दानां समानार्थकानां ग्रहणं नास्ति, केवलम् ऊनम् इति शब्दस्य समानार्थकानां ग्रहणं क्रियते |</big>
----
 
Line 407 ⟶ 403:
<big>'''कर्तृकरणे कृता बहुलम्‌''' (२.१.३२) = कर्तरि करणे च या तृतीया, तदन्तं कृदन्तेन सह बहुलं समस्यते, तत्पुरुषश्च समासो भवति | कर्तरि या तृतीयाविभक्तिः, करणे वा या तृतीयाविभक्ति सा कृदन्तेन बहुलं समस्यते | अनुवृत्ति-सहित-सूत्रं— '''कर्तृकरणे तृतीया सुप् कृता सुपा सह बहुलं  तत्पुरुषः समासः |'''</big>
 
 
<big>भाष्यकारस्य मतानुसारेण बहुलम् इति शब्दस्य प्रयोगेण सूत्रे कृत् इति शब्देन केवलं '''''क्त-प्रत्ययस्यैव''''' ग्रहणं भवति | अतः केवलं क्त-प्रत्ययान्तानां शब्दानाम् उदाहरणानि एव द्रष्टुं शक्यन्ते |</big>
 
 
<big>बहुलग्रहणेन कुत्र अप्रवृत्तिः इति चेत् दात्रेण लूनवान् इत्यत्र | दात्रेण लूनवान् = अत्र करणार्थे दात्रेण इति तृतीयान्तस्य शब्दस्य कृत्प्रत्ययान्तेन लूनवान् इति शब्देन सह समासः न भवति | '''प्रकृतसूत्रे बहुलग्रहणात् क्तवतु, शतृ, शानच्, इत्यादीनां कृदन्तानां योगे तु समासः न भवति''' |</big>
Line 413 ⟶ 411:
!उदाहरणानि
|-
|<big>१) '''कर्त्रर्थे तृतीया'''</big>
|<big>१) '''कर्त्रर्थे तृतीया'''</big><big><nowiki>१) रामेण हतः = रामहतः रावणः | कर्तरि तृतीयायाः कृदन्तेन सह समासः  | राम +टा + हत+सु इति अलौकिकविग्रहवाक्यम् | </nowiki>'''कर्तृकरणे कृता बहुलम्‌'''<nowiki> (२.१.३२) इति सूत्रेण तृतीयातत्पुरुषसमासः | रामहतः रावणः अस्ति | रामहतः इति समासेन कः उक्तः इति चेत् कर्म एव उक्तं भवति यतोहि क्तप्रत्ययः कर्मार्थे अस्ति | अतः रामहतः कः इति चेत् रावणः इत्यर्थः |</nowiki></big>
 
<big>२) हरिणा त्रातः = हरित्रातः, हरिणा त्रातः गजेन्द्रः | त्राणक्रियायां हरिः कर्ता |</big>
 
|<big>१) '''कर्त्रर्थे तृतीया'''</big><big><nowiki>१) रामेण हतः = रामहतः रावणः | कर्तरि तृतीयायाः कृदन्तेन सह समासः  | राम +टा + हत+सु इति अलौकिकविग्रहवाक्यम् | </nowiki>'''कर्तृकरणे कृता बहुलम्‌'''<nowiki> (२.१.३२) इति सूत्रेण तृतीयातत्पुरुषसमासः | रामहतः रावणः अस्ति | रामहतः इति समासेन कः उक्तः इति चेत् कर्म एव उक्तं भवति यतोहि क्तप्रत्ययः कर्मार्थे अस्ति | अतः रामहतः कः इति चेत् रावणः इत्यर्थः |</nowiki></big>
<big>३) अहिना हतः = अहिहतः ( killed by a snake) परीक्षित्, अहिना हतः |</big>
 
<big>२) हरिणा त्रातः = हरित्रातः, हरिणा त्रातः गजेन्द्रः | त्राणक्रियायां हरिः कर्ता |</big>
<big>४) अन्यैः पुष्टा = अन्यपुष्टा (female cuckoo) पिकी, अन्यैः पुष्टा पिकी |</big>
 
<big>३) अहिना हतः = अहिहतः ( killed by a snake) परीक्षित्, अहिना हतः |</big>
<big>५) परेण भृतः= परभृतः शावकः , परेण भृतः शावकः |</big>
 
<big>४) अन्यैः पुष्टा = अन्यपुष्टा (female cuckoo) पिकी, अन्यैः पुष्टा पिकी |</big>
 
<big>५) परेण भृतः= परभृतः शावकः , परेण भृतः शावकः |</big>
 
<big>६) प्रज्ञया हीनः = प्रज्ञाहीनः, प्रज्ञया हीनः |</big>
Line 442 ⟶ 443:
 
<big>१५) शिवया त्रातः = शिवात्रातः, शिवया त्रातः |</big>
 
----<big>'''करणार्थे तृतीया'''</big>
 
Line 454:
 
<big>५) नखैः निर्भेदः = नखनिर्भेदः, नखैः निर्भेदः  | अत्र भिद् इति धातोः घञन्तरूपम् अस्ति भेदः इति | सामान्यतया घञन्तेन सह समासः न भवति परन्तु बहुलग्रहणात् अत्र अपि समासः दृश्यते |</big>
 
 
<big>अत्र एका परिभाषा वर्तते – '''कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्'''  | नखैर्निभिन्नः = नखनिर्भिन्नः, नखैर्निभिन्नः | परिभाषायाः अर्थः अस्ति यत् कृदन्तपदेन सह गतिपूर्वकस्य कारकपूर्वकस्य च ग्रहणं भवति इति | अस्याः परिभाषायाः बलेन गतिपूर्वकस्य कारकपूर्वकस्य च कृदन्तस्य सुबन्तेन सह समासः क्रियते | गतिः इति काचित् संज्ञा वर्तते व्याकरणे | गतिः इत्युक्ते उपसर्गः इत्यर्थः | '''गतिश्च''' ( १.४.६०) इत्यनेन प्रादयः क्रियायोगे गतिसज्ञाः स्युः | प्रादिगणे एते द्वाविंशतिः शब्दाः सन्ति – प्र-परा-अप-सम्-अनु-अव-निस्-निर्-दुस्-दुर्-वि-आङ्-नि-अधि-अपि-अति-सु-उत्-अभि-प्रति-परि-उप | एते एव प्रादयः इत्युच्यन्ते | प्रादयः क्रियायोगे गतिसज्ञाः उपसर्गाः च स्युः  |</big>
<big>गतिपूर्वकस्य उदाहरणम् – '''नखैः निर्भिन्नः''' इति विग्रहे सति नखनिर्भिन्नः इति तृतीयातत्पुरुषसमासः सिद्ध्यति |</big>
 
 
<big>कारकपूर्वस्य कृदन्तस्य उदाहरणम् – '''अवतप्ते नकुलस्थितम्''' इति | स्थितमिति भावे क्तप्रत्ययः | नकुलेन स्थितम् इति नकुलस्थितम् इति समासः | अस्मिन् विषये अग्रे '''क्षेपे''' (२.१.४७) इति सप्तमीतत्पुरुषसमाससूत्रस्य प्रसङ्गे द्रक्ष्यामः |</big>
Line 469 ⟶ 472:
----<big><nowiki>२) काकैः पेया नदी = काकपेया नदी, काकैः पेया नदी |</nowiki></big>
----<big><nowiki>३) श्वभिर्लेह्यः कूपः = श्वलेह्यः कूपः, श्वभिर्लेह्यः कूपः |</nowiki></big>
----<big><nowiki>४) नखैर्छेद्यम् = नखच्छेद्यम् , नखैर्छेद्यम् |</nowiki></big><big>काशिकारस्य मतेन कृत्य-प्रत्ययेन केवलं '''यत्, ण्यत् इति प्रत्ययोः एव ग्रहणं न तु तव्यदादीनाम्'''<nowiki> | कृत्यग्रहणे यत्‌-ण्यतोः ग्रहणं कर्तव्यम् | अतः काकैः पातव्या इत्यादिषु समासः न भवति |</nowiki></big>
----<big>काशिकारस्य मतेन कृत्य-प्रत्ययेन केवलं '''यत्, ण्यत् इति प्रत्ययोः एव ग्रहणं न तु तव्यदादीनाम्'''<nowiki> | कृत्यग्रहणे यत्‌-ण्यतोः ग्रहणं कर्तव्यम् | अतः काकैः पातव्या इत्यादिषु समासः न भवति |</nowiki></big>
|}
----
Line 488 ⟶ 492:
----<big>५) सूपेन ओदनः = सूपौदनः</big>, <big>सूपेन ओदनः</big> <big>|</big>
----<big>६) क्वथितेन ओदनः = क्वथितौदनः, क्वथितेन ओदनः |</big>
----<big>७) पयसा ओदनः = पयओदनः / पययोदनः, पयसा ओदनः |</big>
|}
 
Line 515 ⟶ 519:
 
 
<big>'''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.३६) = चतुर्थ्यन्तं सुबन्तं तदर्थ-अर्थ-बलि-हित-सुख-रक्षित इत्येतैः सह विकल्पेन समस्यते, तत्पुरुषश्च समासो भवति | '''तदर्थः''' = चतुर्थ्यन्तं पदं, चतुर्थ्यन्तपदस्य कृते यत् वस्तु अस्ति ( तदर्थः), तद्वाचकपदेन सह समस्यते | तस्मै इदं तदर्थम् | तदर्थः इति पदे तत् इति सर्वनामशब्दः पूर्वं यत् चतुर्थ्यन्तपदम् अस्ति तस्य एव सङ्केतं करोति | अतः तदर्थम् इत्युक्ते चतुर्थ्यन्तार्थम् इत्यर्थः | तदर्थेन प्रकृतिविकारभावे समासो अयम् इष्यते | अर्थात् तदर्थेन केवलं यत्र प्रकृति-विकृतिभावः भवति तत्र एव चतुर्थीतत्पुरुषसमासः भवति | यथा कुण्डलं(कुण्डलम् (आभरणं) कर्तुमेव हिरण्यम् ( सुवर्णम्) अस्ति | हिरण्यं प्रकृतिः, कुण्डलं तस्य विकृतिः, अतः कुण्डलहिरण्यम् इति समासः | '''अर्थ-बलि-हित-सुख-रक्षित''' = एवञ्च चतुर्थ्यन्तं पदम् अर्थ-बलि-हित- सुख-रक्षित च इत्येतैः शब्दैः सह  विकल्पेन समस्यते | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रं'''— चतुर्थी सुप् तदर्थ-अर्थ-बलि-हित-सुख-रक्षितैः सुब्भिः सह विभाषा  तत्पुरुषः समासः |'''</big>
 
 
 
<big>'''तदर्थः''' = अस्मिन् सूत्रे तदर्थः इत्युक्ते चतुर्थ्यन्तार्थाय इत्यर्थः | तस्मै इदं तदर्थम् | अर्थात् चतुर्थ्यन्तार्थं यत् वस्तु अस्ति तत् तदर्थं भवति | पूर्वपदे चतुर्थीविभक्त्यन्तः प्रत्ययः अस्ति इति कारणेन तदन्तं पदं चतुर्थ्यन्तं भवति | चतुर्थ्यन्तपदं, तादृशचतुर्थ्यन्तपदस्य कृते यत् वस्तु अस्ति, तद्बोधकेन शब्देन सह चतुर्थीतत्पुरुषसमासः विकल्पेन भवति | पूर्वपदं चतुर्थ्यन्तं पदम्, उत्तरपदम् चतुर्थ्यन्तार्थं यत् पदम् अस्ति, तद्बोधकं पदम् | तात्पर्यमेवं यत् पूर्वपदं विकृतिः स्यात्, उत्तरपदं प्रकृतिः स्यात् |</big>
 
 
<big>'''तदर्थेन प्रकृतिविकृतिभावः एव गृह्यते, बलिरक्षितग्रहणात् ज्ञापकात्''' |</big>
Line 529 ⟶ 535:
|-
|<big><nowiki>१) यूपाय दारु = यूपदारु |</nowiki></big>
----<big>'''तादर्थे चतुर्थी वाच्या''' इति वार्तिकं '''चतुर्थी सम्प्रदाने'''<nowiki> (२.३.१३) इति सूत्रभाष्ये पठितम् | तस्मै इदं तदर्थम् | तदर्थस्य भावः तादर्थ्यं, तस्मिन् तादर्थ्ये | वार्तिकार्थः अस्ति – तादर्थे चतुर्थीविभक्तिः भवति | अर्थात् तस्मिन् प्रयोजने इत्यस्मिन् अर्थे चतुर्थीविभक्तिः भवति | यत् वस्तु प्राप्तुं कोपि किमपि कार्यं करोति तत् तदर्थम् इति वदामः | वार्तिकेन </nowiki>'''उपकार्योपकारकभावसंबन्धो'''<nowiki> विवक्षितः | उपकार्यत्वं च बहुविधं जन्यत्वादि |</nowiki></big>
 
<big>यथा '''मुक्तये हरिं भजति''' इति | मुक्तिं प्राप्तुं हरेः भजनं क्रियते | अत्र मुक्तिः प्रयोजनम् अस्ति, तदर्थम् एव हरेः भजनं क्रियते | मुक्तिः उपकार्यम् अस्ति, हरिभजनम् उपकारकम्  |</big>
 
<big>यथा '''मुक्तये हरिं भजति''' इति | मुक्तिं प्राप्तुं हरेः भजनं क्रियते | अत्र मुक्तिः प्रयोजनम् अस्ति, तदर्थम् एव हरेः भजनं क्रियते | मुक्तिः उपकार्यम् अस्ति, हरिभजनम् उपकारकम्  |</big>
----
 
Line 547 ⟶ 555:
 
----'''<big>अर्थः</big>'''
 
<big>प्रकृतसूत्रे अर्थः इत्युक्ते प्रयोजनम् इति अर्थः |</big>
 
 
 
<big>द्विजाय अयं = द्विजार्थः (सूपः) |</big> <big>वार्तिकम् = '''अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम्''' इति वार्तिकेन अर्थ-शब्देन सह नित्यसमासः, विशेष्यलिङ्गविधानं च क्रियते | अर्थ-शब्देन सह समासः '''नित्यः भवति न तु विकल्पेन''' अपि च अर्थ-शब्दस्य लिङ्गं विशेष्यम् अनुसृत्य भवति | अर्थः इति शब्दस्य प्रयोजनम् इत्यर्थः स्वीक्रियते | '''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.३६) इति सूत्रेण समासः विकल्पेन भवति परन्तु अर्थ-शब्देन सह तु समासः नित्यः इति कारणेन एव वार्तिकम् उक्तम् | नित्यसमासः भवति यतोहि अस्वपदविग्रहः भवति |</big> <big>द्विजार्थः सूपः |</big>
<big>द्विजाय अयं = द्विजार्थः (सूपः) |</big>
 
 
<big>द्विजाय अयं = द्विजार्थः (सूपः) |</big> <big>वार्तिकम् = '''अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम्''' इति वार्तिकेन अर्थ-शब्देन सह नित्यसमासः, विशेष्यलिङ्गविधानं च क्रियते | अर्थ-शब्देन सह समासः '''नित्यः भवति न तु विकल्पेन''' अपि च अर्थ-शब्दस्य लिङ्गं विशेष्यम् अनुसृत्य भवति | अर्थः इति शब्दस्य प्रयोजनम् इत्यर्थः स्वीक्रियते | '''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.३६) इति सूत्रेण समासः विकल्पेन भवति परन्तु अर्थ-शब्देन सह तु समासः नित्यः इति कारणेन एव वार्तिकम् उक्तम् | नित्यसमासः भवति यतोहि अस्वपदविग्रहः भवति |</big> <big>द्विजार्थः सूपः |</big>
 
<big>द्विजार्थः सूपः |</big>
 
<big>द्विजाय इयं यवागूः = द्विजार्था यवागूः |</big>
Line 565 ⟶ 578:
----<big>'''बलिः'''</big>
 
<big>भूतेभ्यः बलिः = भूतबलिः, भूतेभ्यः बलिः | भूत + भ्यस् + बलि + सु |</big>
 
<big>पशुभ्यः बलिः = पशुबलिः, पशुभ्यः बलिः |</big>
Line 572 ⟶ 585:
<big>हितशब्दस्य योगे तु '''तादर्थे चतुर्थी वाच्या''' इति वार्तिकेन चतुर्थी न भवति अपि '''हितयोगे च''' इति वार्तिकेन चतुर्थीविभक्तिः भवति | '''हितयोगे च''' इति वार्तिकस्य ज्ञापकं '''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.३६) इति सूत्रमेव |</big>
 
<big>गोभ्यः हितम् = गोहितम्  | गो + भ्यस् + हित + सु  |</big>
 
<big>प्रजाभ्यः हितम् = प्रजाहितम् |</big>
Line 603 ⟶ 616:
!उदाहरणानि
|-
|<big>१) चोराद्भयं = चोरभयम्, चोरभयम् </big>
२) <big>वृकात् भीतः = वृकभीतः, वृकात् भीतः </big>
<big>३) वृकात् भयम् = वृकभयं, वृकात् भयम्</big>
 
२) <big>४) वृकात् भीतिःभीतः = वृकभीतिःवृकभीतः, वृकात् भीतिःभीतः </big>
 
<big>) वृकात् भीःभयम् = वृकभीःवृकभयं, वृकात् भीःभयम्</big>
 
<big>) वृकात् भयम्भीतिः = वृकभयंवृकभीतिः, वृकात् भयम्भीतिः</big>
 
२) <big>५) वृकात् भीतःभीः = वृकभीतःवृकभीः, वृकात् भीतः भीः</big>
 
<big>६) भयाद् भीतः = भयभीतः, भयात् भीतः</big>
Line 636 ⟶ 651:
!उदाहरणानि
|-
|<big><nowiki>१) सुखाद् अपेतः( (विमुक्तः) = सुखापेतः (सुखात् दूरम् इत्यर्थः), सुखाद् अपेतः  |</nowiki></big> <big><nowiki>२) दुःखात् अपेतः = दुःखापेतः, दुःखाद् अपेतः  |</nowiki></big>
 
<big><nowiki>२) दुःखात् अपेतः = दुःखापेतः, दुःखाद् अपेतः  |</nowiki></big>
 
<big>३) कल्पनायाः अपोढः ( अपाकृतः) = कल्पनापोढः (कल्पनायाः बाधितः), कल्पनायाः अपोढः |</big>
Line 660 ⟶ 677:
!उदाहरणानि
|-
|<big>'''पञ्चम्याः स्तोकादिभ्यः'''<nowiki> (६.३.२) = इति सूत्रेण स्तोकादिभ्यः प्रातिपदिकेभ्यः या पञ्चमीविभक्तिः अस्ति, तस्याः लुक न भवति उत्तरपदे परे |</nowiki></big> <big><nowiki>१) स्तोकाद् मुक्तः = स्तोकान्मुक्तः (विभक्तेः अलुक् भवति), स्तोकाद् मुक्तः, स्तोकेन मुक्तः | लघुना आयासेन/अनायासेन मुक्तः इत्यर्थः |</nowiki></big>
 
<big><nowiki>१) स्तोकाद् मुक्तः = स्तोकान्मुक्तः (विभक्तेः अलुक् भवति), स्तोकाद् मुक्तः, स्तोकेन मुक्तः | लघुना आयासेन/अनायासेन मुक्तः इत्यर्थः |</nowiki></big>
----<big>'''सविशेषणानां वृत्तिर्न वृत्तस्य विशेषणयोगो न इति उक्त्या |''' अतः ''सर्वस्मात् स्तोकाद् मुक्तः'' इत्यत्र समासः न भवति |</big>
----
Line 684 ⟶ 703:
 
==== १) <big>'''सप्तमी शौण्डैः''' (२.१.४०)</big> ====
<big>'''सप्तमी शौण्डैः''' (२.१.४०) = सप्तम्यन्तं पदं शौण्डाऽदिभिः समर्थसुबन्तपदैः सह समस्यते, तत्पुरुषाश्च समासश्च विकल्पेन भवति | शौण्डादिगणे एते शब्दाः सन्ति – '''शौण्ड, धूर्त, कितव, व्याड, प्रवीण, संवीत, ''अन्तर् (सामान्यतया अधिकरणार्थे एव पठ्यते ) , अधि'', पटु, पण्डित, कुशल, चपल, निपुण |''' अन्तः शब्दः तु अधिकरणप्रधानः एव पठ्यते | अनुवृत्ति-सहित-सूत्रं— '''सप्तमी सुप् शौण्डैः सुब्भिः सह विभाषा तत्पुरुषः समासः |'''</big>
{| class="wikitable sortable mw-collapsible mw-collapsed"
!उदाहरणानि
|-
|१) <big><nowiki>अक्षेषु शौण्डः (skilled) = अक्षशौण्डः, अक्षेषु शौण्डः |</nowiki></big>
 
<big>२) अक्षेषु धूर्तः ( cunning) = अक्षधूर्तः, अक्षेषु धूर्तः |</big>
 
Line 719 ⟶ 739:
<big>१६) तर्के कुशलः = तर्ककुशलः , तर्के कुशलः |</big>
 
<big>१७) शास्त्रे निपुणः = शास्त्रनिपुणः, शास्त्रे निपुणः |</big>
<big>शौण्डादिगणे अधि इति शब्दः अपि पठितः अतः तेन सह अपि सप्तमीतत्पुरुषसमासः भवति |</big>
 
 
<big>१८) अधि ईश्वरे भूः = ईश्वाराधीना भूः, अधि ईश्वरे भूः | अत्र '''सप्तमी शौण्डैः''' (२.१.४०) इति सूत्रेण अधि इत्यस्य ईश्वरे इति सप्तम्यन्तेन सह समासः भवति | भूः नाम भूमिः इत्यर्थः | ईश्वरे अधीना भूः इति वाक्ये स्वस्वामिभावसम्बन्धः ज्ञायते | ईश्वरः स्वामी, भूः स्वा इति कारणतः स्वस्वामिभावसम्बन्धः ज्ञायते, अतः अधि इति पदस्य कर्मप्रवचनीयसंज्ञा भवति '''अधिरीश्वरे''' ( १.४.९७) इति सूत्रेण | तत्पश्चात् '''यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी''' ( २.३.९) इति सूत्रेण अधि इति कर्मप्रवचनीययुक्ते ईश्वर इति शब्दात् सप्तमीविभक्तिः भवितुम् अर्हति नो चेत् भू इति शब्दात् अपि सप्तमी भवितुम् अर्हति, परन्तु ईश्वर इति शब्दात् सप्तमीविभक्तिः जायते चेदेव समासः शक्यते | भू इति शब्दात् सप्तमी जायते चेत् समासः न शक्यते | भ्वाधीनः ईश्वरः इति समासः न जायते |</big>
<big>शौण्डादिगणे '''<u>अधि इति शब्दः</u>''' अपि पठितः अतः तेन सह अपि सप्तमीतत्पुरुषसमासः भवति |</big>
 
<big>१८) अधि ईश्वरे भूः = ईश्वाराधीना भूः, अधि ईश्वरे भूः | अत्र '''सप्तमी शौण्डैः''' (२.१.४०) इति सूत्रेण अधि इत्यस्य ईश्वरे इति सप्तम्यन्तेन सह समासः भवति | भूः नाम भूमिः इत्यर्थः | ईश्वरे अधीना भूः इति वाक्ये स्वस्वामिभावसम्बन्धः ज्ञायते | ईश्वरः स्वामी, भूः स्वा इति कारणतः स्वस्वामिभावसम्बन्धः ज्ञायते, अतः अधि इति पदस्य कर्मप्रवचनीयसंज्ञा भवति '''अधिरीश्वरे''' ( १.४.९७) इति सूत्रेण | तत्पश्चात् '''यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी''' ( २.३.९) इति सूत्रेण अधि इति कर्मप्रवचनीययुक्ते ईश्वर इति शब्दात् सप्तमीविभक्तिः भवितुम् अर्हति नो चेत् भू इति शब्दात् अपि सप्तमी भवितुम् अर्हति, परन्तु ईश्वर इति शब्दात् सप्तमीविभक्तिः जायते चेदेव समासः शक्यते | भू इति शब्दात् सप्तमी जायते चेत् समासः न शक्यते | भ्वाधीनः ईश्वरः इति समासः न जायते |</big>
 
 
Line 729 ⟶ 751:
२०) <big>अधि राजनि प्रजाः = राजाधीनाः प्रजाः, अधि राजनि प्रजाः</big> <big>|</big>
 
२१) <big>''वने अन्तः (अन्तर्) = वनान्तः'' ( वनप्रदेशः) , वने अन्तः |</big>
 
 
<big>अन्तर् इति शब्दः अव्ययम् अस्ति | अन्तर् इति शब्दः तु अधिकरणप्रधाने एव पठ्यते | अन्तर् इति शब्दस्य अधिकरणकत्वमात्रवृत्तित्वे तु विभक्त्यर्थे॑ नित्यमव्ययीभावः | अन्तर् इत्यस्य प्रयोगे तत्सामानाधिकरण्यमेव सप्तम्याः कारणम् | वने इति (मध्ये) = अन्तर्वणम् वसति इति पूर्वपदार्थप्रधान्ये तु `विभक्त्यर्थे यदव्ययम्` '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु''' (२.१.६) इत्यनेन अव्ययीभावसमासः एव भवति |</big> <big>अन्तर् इति शब्दः यदा अधिकरणप्रधानः भवति तदा अव्ययीभावसमासः भवति | यथा वने इति = ''अन्तर्वणम्'' ( in the middle of the forest) इति अव्ययीभावसमासः विभक्त्यर्थे भवति | रामः अन्तर्वणे/अन्तर्वणम् वसति इति वाक्ये अधिकरणस्य प्राधान्यं यतोहि अधिकरणार्थे अन्तर्वणम् इति समासः निष्पन्नः अस्ति | अतः अन्तर्वणम् इति समासे अन्तर् इति शब्दः अधिकरणमात्रवृत्तिः इति वक्तुं शक्यते |</big> <big>अन्तर्वणम् इत्यत्र णत्वं भवति '''प्रनिरन्तःशरेक्षुप्लक्षाम्रकार्ष्यखदिरपीयूक्षाभ्योऽसंज्ञायामपि''' ( ८.४.५) इति सूत्रेण | अनेन सूत्रेण प्र निरन्तर् शर इक्षु प्लक्ष आम्र कार्ष्य खदिर पीयूक्षा इत्येतेभ्यः उत्तरस्य वननकारस्य संज्ञायामसंज्ञायामपि णकारादेशो भवति | प्र प्रवणे यष्टव्यम् | निर्निर्वणे प्रतिढीयतेप्रतिदीयते | अन्तर् अन्तर्वर्णे | शर शरवणम् | इक्षु इक्षुवणम् | प्लक्ष प्लक्षवणमप्लक्षवणम् | आम्र आम्रवणम्। कार्ष्य कार्ष्यवणम् | खदिर खदिरवणम् | पीयूक्षा पीयूक्षावणम् |</big>
 
 
Line 738 ⟶ 760:
 
 
<big>''वने अन्तः (अन्तर्) = वनान्तः'' ( वनप्रदेशः) इति सप्तमीतत्पुरुषसमासः, विकल्पेन वने अन्तः इत्यपि भवति | वन्तान्तः इत्युक्ते वनप्रदेशः इति अर्थः अधिकरणार्थे नास्ति | यत्र अन्तर् इति आधेयप्रधानः तत्र तत्पुरुषसमासः, यथा वने अन्तः, वनान्तः | यत्र अन्तर् इति अधिकरणप्रधानः तत्र अव्ययीभावसमासः भवति | यथा अन्तर् वने इति = अन्तर्वणम्, अन्तर् वने |</big>
 
 
<big>एवमेव अधि इति शब्दः अपि,</big> <big>यदा अधिकरणप्रधानः भवति तदा अव्ययीभावसमासः भवति | यथा स्त्रीषु इति = ''अधिस्त्रि'' इति अव्ययीभावसमासः विभक्त्यर्थे भवति | यदि अधि इति शब्दः आधेयप्रधानः भवति तर्हि तत्पुरुषसमासः भवति | यथा अधि ईश्वरे = ''ईश्वराधीनः'' इति सप्तमीतत्पुरुषसमासः'', विकल्पेन'' ईश्वरे अधि इति | अस्मिन् वाक्ये ईश्वराधीनः कश्चन पुरुषः इति अवगन्तव्यम् |</big>
|}
----
Line 749 ⟶ 772:
!उदाहरणानि
|-
|१) <big><nowiki>साङ्काश्ये( city) सिद्धः ( accomplished, attained) = साङ्काश्यसिद्धः (साङ्काश्ये उत्पन्नः) , साङ्काश्ये सिद्धः | साङ्काशय + ङि + सिद्ध +सु |</nowiki></big>
<big>२) काम्पिल्ये (देशविशेषः) सिद्धः = काम्पिल्यसिद्धः, काम्पिल्ये सिद्धः |</big>
 
<big>३) आतपे शुष्कः (dry) = आतपशुष्कः, आतपे शुष्कः |</big>
Line 760 ⟶ 783:
<big>६) कुम्भ्यां पक्वः = कुम्भीपक्वः, कुम्भ्यां पक्वः |</big>
 
<big>७॒) घटे पक्वः = घटपक्वः, घटे पक्वः  |</big>
 
<big>८) चक्रे बन्धः (bond) = चक्रबन्धः, चक्रेबन्धः, चक्रे बन्धः | अस्मिन् समासे '''बन्धे च विभाषा''' ( ६.३.१३) इति सूत्रेण बन्धे उत्तरपदे परे पूर्वपदं हलन्तः अथवा अदन्तः चेत् तदा पूर्वपदस्य सप्तम्याः अलुग्भवति विकल्पेन | अतः चक्रेबन्धः, चक्रबन्धः इति रूपद्वयं सिद्धयति समासपक्षे | व्यस्तप्रयोगे तु चक्रे बन्धः इति |</big>
Line 775 ⟶ 798:
!उदाहरणानि
|-
|१) <big><nowiki>तीर्थे ( गुरुकुले) ध्वाङ्क्षः इव = तीर्थध्वाङ्क्षः | ध्वाङ्क्षः = काकः; काकः इव यः गुरुकुले चिरं न तिष्ठति सः तीर्थध्वाङ्क्षः इत्युच्यते | तीर्थध्वाङ्क्षः नाम अनवस्थितः इत्यर्थः | यथा काकः एकस्मिन् स्थाने न तिष्ठति तथैव यः ब्रह्मचारी / छात्रः एकस्मिन् गुरुकुले वासं कृत्वा न पठति परन्तु यः इतः ततः गच्छति पठनार्थम् | तादृशः चञ्चलतां प्रदर्शयति इत्यतः तस्य तुलना काकेन सह क्रियते |</nowiki></big>
 
<big>२) तीर्थे काकः इव = तीर्थकाकः, तीर्थे काकः इव (लोलुपत्वात् ) |</big>
 
<big>३) तीर्थे वायसः इव = तीर्थवायसः, तीर्थे वायसः इव | वायसः = काकः |</big>
 
 
<big>३) तीर्थे वायसः इव = तीर्थवायसः, तीर्थे वायसः इव | वायसः = काकः | अत्र सर्वत्र तीर्थः नाम गुरुः अथवा गुरुकुलः इत्यर्थः | अतः एव सहपाठिनः इत्यस्य उल्लेखः सतीर्थ्यः इति क्रियते |</big>
|}
----
 
==== ४) <big>'''कृत्यैर्ऋणे''' (२.१.४३)</big> ====
<big>'''कृत्यैर्ऋणे''' (२.१.४३) = सप्तम्यन्तं पदं कृत्यप्रत्ययान्तैः सह विकल्पेन समस्यते, तत्पुरुषश्च समासो भवति ऋणे गम्यमाने  | अवश्यम्भावितार्थे वर्तमानेवर्तमानेन कृत्यप्रत्ययान्तेन सुबन्तेन सह सप्तम्यन्तं सुबन्तं विकल्पेन समस्यते | '''तव्य, तव्यत्, यत्, अनीयर्, क्यप्, ण्यत्, केलिमर्''' इत्येते प्रत्ययाः कृत्यप्रत्ययाः सन्ति | अस्मिन् सूत्रे कृत्यप्रत्ययः इत्यनेन केवलं यत् प्रत्ययस्य एव ग्रहणम् इष्यते न तु अन्येषाम् इति उक्तं भाष्ये | ऋणस्य अवधिः निश्चितः चेत् तत्र ऋणशब्दः आवश्यकः | अर्थात् ऋणशब्दः अवश्यम्भावितार्थस्य ( that which is necessary) वाचकः भवति | यत् अवश्यदातव्यं, अवश्यकर्तव्यं भवति तत् ऋणम् इत्युच्यते | ऋणम् इति शब्दस्य ग्रहणं नियोगस्य ( निश्चितकालस्य) उपलक्षणार्थम् | नियोगः नाम निश्चितकालस्य बोधः | यत्र निश्चितकालस्य बोधः भवति तत्र ऋणम् अवश्यकर्तव्यंअवश्यकर्तव्यम् अवश्यदातव्यं वा भवति, तत्रैव इदं सूत्रं कार्यं करोति | '''यत्र अवश्यकर्तव्यम् अवश्यदातव्यम् इत्यस्मिन् अर्थे भवति तत्रैव यत्प्रत्ययान्तेन सह सप्तम्यन्तस्य पदस्य समासः भवति |''' `कृत्यैः` इति बहुवचनमत्र विवक्षितं, तच्च ऋणग्रहणस्य नियोगोपलक्षणार्थत्वे प्रकृतिभेदेन | अनुवृत्ति-सहित-सूत्रं— '''सप्तमी सुप् कृत्यैः सुब्भिः सह ऋणे विभाषा तत्पुरुषः समासः |'''</big>
{| class="wikitable sortable mw-collapsible mw-collapsed"
!उदाहरणानि
page_and_link_managers, Administrators
5,256

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu