14---samAsaH/03A-1---tatpuruShasamAsaH---sAmAnyatatpuruSHasya sAraMshaH: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 834:
<big>२) पूर्वाह्णे गेयं = पूर्वाह्णेगेयं सामम् (सामवेदस्य गेयः भागः), पूर्वाह्णे गेयं सामम् | दिनस्य पूर्वभागे गानार्थं योग्यम् अस्ति सामवेदः | अधिकारिणि अवश्यकर्तव्यता अस्ति | अधिकारिणा अवश्यं पूर्वाह्णे सामवेदः गातव्यः वेदानुरोधेन | इदम् अवश्यकर्तव्यम् इत्यस्य उदाहरणम् |</big>
 
<big>पूर्वम् अह्नः = पूर्वाह्णः | दिनस्य आदिमः भागः | अलौकिकविग्रहः = पूर्व +सु +अहन्+ सुङस् '''|''' अत्र '''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' ( २.२.१) इति सूत्रेण एकदेशिसमासः भवति |</big>
----<big>३) संवत्सरे देयम् ॠणम् = संवत्सरदेयम् ऋणं, संवत्सरे देयम् ऋणम् |</big>
 
page_and_link_managers, Administrators
5,256

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu