14---samAsaH/03A-1---tatpuruShasamAsaH---sAmAnyatatpuruSHasya sAraMshaH: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 1,316:
====== <big>३)    </big>'''<big>पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.११)</big>''' ======
<big>पूरणाद्यर्थैः सदादिभिश्च षष्ठी न समस्यते  | पूरणप्रत्ययान्तशब्दः, गुणवाचिशब्दः, तृप्तिवाचिशब्दः, सत्- संज्ञकप्रत्ययान्तशब्दः, कृदव्ययं, तव्य-प्रत्ययान्तशब्दः अपि च समानाधिकरणवाचि शब्दः, इत्येतैः शब्दैः सह षष्ठ्यन्तं समर्थं सुबन्तं न समस्यते | सूत्रे अर्थः इति शब्दस्य पूरण, गुण, तृप्ति च इत्येतैः शब्दैः सह योगात् पूरणार्थकशब्दानां, गुणार्थकशब्दानां, तृप्यर्थकशब्दानां च ग्रहणं भवति | अस्मिन् सूत्रे पूरण इति शब्देन पूरणार्थकप्रत्ययस्य ग्रहणं भवति  | सुहित इति शब्दस्य तृप्तिः इत्यर्थः | सत्-शब्दस्य द्वारा लट्लकारः, लृट्लकारः इत्यनयोः लकारयोः स्थाने आदेशरूपेण विधीयमानयोः सत्-संज्ञक-प्रत्यययोः ग्रहणं भवति  | '''तौ सत्''' (३.२.१२७) इति सूत्रेण शतृशानचौ सत्संज्ञौ भवतः | अतः सत्- शब्दः इत्युक्ते शत्रन्तशब्दः, शानजन्तशब्दः, तयोः ग्रहणं भवति | अस्मिन् सूत्रे सत् इति कृत्प्रत्ययान्तस्य अनन्तरम् अव्ययम् इति पदं प्रयुक्तम्, अपि अव्ययम् इति पदस्य अनन्तरं तव्य इति कृत्प्रत्ययान्तस्य प्रयोगः कृतः इत्यतः अव्ययम् अपि कृत्प्रत्ययान्तमेव स्वीकर्तव्यम् | अनेन सूत्रेण कृत्प्रत्ययान्तम् अव्ययं एव स्वीक्रियते | समानाधिकरणं नाम समानाश्रयः ययोः पदार्थयोः, तौ इत्यर्थः | आश्रयः नाम समानविभक्तिः इत्यर्थः  | अर्थात् ययोः शब्दयोः समानविभक्तिः वर्तते, तयोः समानाधिकरणं वर्तते | अतः समानाधिकरणवाचिनः शब्दस्य ग्रहणं भवति | अनुवृत्ति-सहित-सूत्रम्‌— '''षष्ठी सुप् पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन सुपा सह न तत्पुरुषः समासः |'''</big>
 
<big>अग्रे '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण षष्ठीसमासनिषेधस्य उदाहरणानि दीयन्ते |</big>
 
{| class="wikitable"
Line 1,337 ⟶ 1,335:
 
<big>३) छात्राणां दशमः |</big>
----
 
 
<big>'''२)    गुणार्थाः'''</big>
Line 1,376 ⟶ 1,374:
 
<big>३) गुणवाचकाः अपि भवन्ति, गुणिवाचकाः अपि भवन्ति | यथा शुक्लः, नीलः, रक्तः, मधुरः, आम्लः, कटुः इत्यादयः | एते शब्दाः गुणवाचकत्वेन अपि प्रयुज्यन्ते, गुणिवाचकत्वेन अपि प्रयुज्यन्ते | अस्माकं विवक्षानुगुणं प्रयोगः शक्यते |</big>
|-
|
|-
|
|}
<big>गुणवाचकः शब्दः कः ?</big>
 
 
Line 1,387 ⟶ 1,380:
 
१) <big>काकस्य कार्ष्ण्यम् (blackness) – कृष्णस्य भावः कार्ष्णयम्  | काकस्य इति पदस्य '''षष्ठी शेषे''' ( २.३.५०) इति सूत्रेण गुणगुणिसम्बन्धे षष्ठी जाता अस्ति | काकस्य इति षष्ठ्यन्तस्य कार्ष्ण्यम् इति केवलगुणवाचकेन शब्देन सह '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः प्राप्तः, तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण | अतः काककार्ष्ण्यम् इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – काकस्य कार्ष्ण्यम् इति  |</big>
----२) <big>ब्राह्मणस्य शुक्लाः (दन्ताः) – ब्राह्मणस्य इति षष्ठ्यन्तस्य शुक्लः इति गुणिवाचकेन शब्देन सह '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः प्राप्तः, तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण | अतः ब्राह्मणशुक्लाः इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – ब्राह्मणस्य शुक्लाः इति |</big>
 
----'''<big>गुणवचनेभ्यो मतुपो लुगिष्टः इति वार्तिकम् -</big>'''
२) <big>ब्राह्मणस्य शुक्लाः (दन्ताः) – ब्राह्मणस्य इति षष्ठ्यन्तस्य शुक्लः इति गुणिवाचकेन शब्देन सह '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः प्राप्तः, तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण | अतः ब्राह्मणशुक्लाः इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – ब्राह्मणस्य शुक्लाः इति |</big>
 
<big>ब्राह्मणस्य शुक्लाः इति उदाहरणे शुक्लाः इति पदं मतुप्-प्रत्ययान्तम्</big> <big>|</big> <big>शुक्लः इति शब्दः सामान्यतया गुणवाचकः अपि भवति, गुणिवाचकः अपि भवति प्रसङ्गम् अनुसृत्य |</big> <big>अस्मिन् उदाहरणे गुणिवाचकत्वेन प्रयुक्तः</big> <big>अयं शब्दः</big> <big>|</big> <big>अतः गुणोपसर्जनद्रव्यवाची अयं शब्दः |</big>
 
'''<big>गुणवचनेभ्यो मतुपो लुगिष्टः इति वार्तिकम् -</big>'''
 
<big>गुणवचनेभ्यो मतुपः लुग्वक्तव्यः</big> <big>|</big> <big>गुणवाचिकेभ्यः शब्देभ्यः मतुप्प्रत्ययः विधानं ततः तस्य लुक् भवति '''गुणवचनेभ्यो मतुपो लुगिष्टः''' इति वार्तिकेन | अतः शुक्लो गुणः एषाम् अथवा एषु इत्यर्थे मतुप्-प्रत्ययः विधीयते '''तदस्यास्त्यस्मिन्निति मतुप्''' ( ५.२.९४) इति सूत्रेण | मतुप् प्रत्ययः अस्य अस्मिन् वा इति अर्थे विधीयते | शुक्ल + मतुप् इति भवति | मतुप् इत्यत्र पकारस्य उकारस्य च इत्संज्ञा भवति, मत् इति अवशिष्यते | '''मादुपधायाश्च मतोर्वोऽयवादिभ्यः''' (८.२.९) इति सूत्रेण मवर्ण-अवर्णान्तात् मवर्ण -अवर्णोपधाच्च यवादिवर्जितात् परस्य मतः मस्य वः स्यात् | मकारान्तात् मकारोपधात् अवर्णान्तात् अवर्णोपधात् च उत्तरस्य मतोः वः इत्ययमादेशो भवति, यवादिभ्यः तु परतो न भवति | शुक्ल इति शब्दः अवर्णान्तः इति कृत्वा मतुप् इत्यत्र मकारस्य वकारादेशं कृत्वा शुक्लवान् इति रूपं सिद्ध्यति | ततः परं '''गुणवचनेभ्यो मतुपो लुगिष्टः''' इति वार्तिकेन मतुप्-प्रत्ययस्य लुक् क्रियते  | अतः शुक्लः इति रूपमेव सिद्ध्यति | एवं शुक्लः इति मतुप् -प्रत्ययान्तः शब्दः निष्पन्नः |</big>
 
<big>शुक्लो गुणोऽस्यास्तीति, शुक्लः दन्तः इति वदामः | शुक्लाः इति पदं गुणोपसर्जनद्रव्यवाची शब्दः अस्ति यतोहि शुक्लाः इति पदं मतुप्प्रत्ययान्तः शब्दः द्रव्यमेव बोधयति | शुक्लाः इति शब्दः दन्ताः इत्यस्य विशेषणम् अस्ति |</big>
----
 
<big>प्रश्नः उदेति कथं ब्राह्मणस्य शुक्लाः इत्यत्र समासचिन्तनं क्रियते इति यतोहि शुक्लाः इति पदं तु उपसर्जनीभूतम् अस्ति | अर्थात् शुक्लाः इति पदम् अन्यत् पदम् आश्रित्य तिष्ठति अतः कथम् अत्र समासचिन्तनं क्रियते यतोहि विवक्षितवाक्ये विशेष्यस्य दन्तस्य श्रवणमेव नास्ति ?</big>
 
३) <big>बलाकायाः शौक्ल्यम्</big> <big>–</big> <big>शुक्लस्य भावः शौक्ल्यम् | शौक्ल्यम् इति केवलगुणवाचिशब्दः अस्ति |</big>
<big>सत्यं, शुक्लाः इति पदम् उपसर्जनीभूतम् अस्ति यतोहि अन्यशब्दस्य सापेक्षा वर्तते | शुक्लाः इति शब्दः स्वतन्त्रतया असमर्थः अस्ति | अतः ब्राह्मणस्य शुक्लाः इत्यत्र शुक्लाः इति शब्दः असमर्थः इति कृत्वा समासः एव न सम्भवति | सापेक्षम् असमर्थं भवति समासार्थम् | '''समर्थः पदविधिः''' ( २.१.१) इति सूत्रबलात् सामर्थ्यम् अस्ति चेत् एव समासः भवति | अर्थात् ब्राह्मणस्य शुक्लाः इति वाक्ये शुक्लाः इति शब्दे सामर्थ्याभावात् समासः न स्यात् इति चिन्तयामः | तर्हि कथं समासनिषेधस्य चिन्तनं क्रियते इति चेत् उच्यते</big> <big>तस्य उत्तरत्वेन यत् यदा प्रकरणादिना दन्ताः इति विशेष्यं ज्ञातं भवति तदा इदम् उदाहरणं स्वीकर्तुं शक्यते | यदा प्रकरणादिना विशेष्यवाचिनः दन्ताः इत्यादीनां प्रतीतिः भवति तदा एव इदम् उदाहरणं स्वीक्रियते | नो चेत् केवलं शुक्लाः इति शब्दः समासार्थम् असमर्थः अस्ति | अतः केवलं ब्राह्मणाः शुक्लाः इति उदाहरणं स्वीकृत्य समासः भवति वा न वा इति विचारः न शक्यते यतोहि शुक्लाः इति पदम् असमर्थम् अस्ति |</big>
----
 
३) <big>बलाकायाः शौक्ल्यम्</big> <big>–</big> <big>शुक्लस्य भावः शौक्ल्यम् | शौक्ल्यम् इति केवलगुणवाचिशब्दः अस्ति |अत्र शुक्ल इति प्रातिपदिकात् षञ् इति तद्धितप्रत्ययः विधीयते येन शौक्ल्यम् इति तद्धितान्तपदं निष्पद्यते | बलाकायाः इति षष्ठ्यन्तस्य शौक्ल्यम् इति गुणवाचकेन शब्देन सह '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः प्राप्तः, तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण | अतः बलाकाशैक्ल्यम् इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – बलाकायाः शौक्ल्यम् इति |</big>
 
<big>३) कण्टकस्य ( thorn) तैक्ष्ण्यम् ( sharpness)</big> <big>–</big> <big>तीक्षणस्य भावः तैक्ष्ण्यम् | तैक्ष्ण्यम् इति केवलगुणवाचिशब्दः अस्ति | कण्टकस्य इति षष्ठ्यन्तस्य तैक्ष्ण्यम् इति गुणवाचकेन शब्देन सह '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः प्राप्तः, तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण | अतः कण्टकतैक्ष्ण्यम् इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – कण्टकस्य तैक्ष्ण्यम् इति |</big>
----<big>'''अनित्योऽयं गुणेन निषेधः, तदशिष्यं संज्ञाप्रमाणत्वात् इत्यादिनिर्देशात्'''  | अर्थात् '''तदशिष्यं संज्ञाप्रमाणत्वात्''' ( १.२.५३) इति सूत्रे संज्ञाप्रमाणत्वात् इति पदं श्रूयते, तस्य समस्तपदस्य विग्रहवाक्यं संज्ञायाः प्रमाणत्वम् इति | अस्मिन् समासे संज्ञायाः इति षष्ठ्यन्तस्य प्रमाणत्वम् इति गुणवाचिशब्देन सह समासः कृतः पाणिनिना | अत्र कथं षष्ठीसमासः प्राप्तः यतोहि प्रमाणत्वम् इति गुणवाचकः इति कृत्वा समासनिषेधः स्यात् '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण | अयं समस्तप्रयोगः एव अस्मान् ज्ञापयति यत् '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रस्य द्वारा गुणवाचिशब्दस्य विषये निषेधः अनित्यः वर्तते  | अर्थात् कुत्रचित् समासनिषेधः क्रियते, कुत्रचित् समासनिषेधः न क्रियते इति  |</big> <big>गुणवाचकशब्देन सह षष्ठीसमासनिषेधस्य अनित्यत्वात्</big> <big>केषुचित् स्थलेषु षष्ठीसमासः दृश्यते यथा</big> '''<big>अर्थस्य गौरवम्</big> <big>= अर्थगौरवं,</big> <big>बुद्धेः मान्द्यम् (मन्दता)</big> <big>=</big> <big>बुद्धिमान्द्यम्</big>''' <big>इत्यादयः</big> <big>|</big>
 
<big>३) अर्थस्य गौरवम् = अर्थगौरवम्, अर्थस्य गौरवम् |</big>
<big>'''अनित्योऽयं गुणेन निषेधः, तदशिष्यं संज्ञाप्रमाणत्वात् इत्यादिनिर्देशात्'''  | अर्थात् '''तदशिष्यं संज्ञाप्रमाणत्वात्''' ( १.२.५३) इति सूत्रे संज्ञाप्रमाणत्वात् इति पदं श्रूयते, तस्य समस्तपदस्य विग्रहवाक्यं संज्ञायाः प्रमाणत्वम् इति | अस्मिन् समासे संज्ञायाः इति षष्ठ्यन्तस्य प्रमाणत्वम् इति गुणवाचिशब्देन सह समासः कृतः पाणिनिना | अत्र कथं षष्ठीसमासः प्राप्तः यतोहि प्रमाणत्वम् इति गुणवाचकः इति कृत्वा समासनिषेधः स्यात् '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण | अयं समस्तप्रयोगः एव अस्मान् ज्ञापयति यत् '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रस्य द्वारा गुणवाचिशब्दस्य विषये निषेधः अनित्यः वर्तते  | अर्थात् कुत्रचित् समासनिषेधः क्रियते, कुत्रचित् समासनिषेधः न क्रियते इति  |</big> <big>गुणवाचकशब्देन सह षष्ठीसमासनिषेधस्य अनित्यत्वात्</big> <big>केषुचित् स्थलेषु षष्ठीसमासः दृश्यते यथा</big> '''<big>अर्थस्य गौरवम्</big> <big>= अर्थगौरवं,</big> <big>बुद्धेः मान्द्यम् (मन्दता)</big> <big>=</big> <big>बुद्धिमान्द्यम्</big>''' <big>इत्यादयः</big> <big>|</big>
 
<big>३) अर्थस्य गौरवम् = अर्थगौरवम्, अर्थस्य गौरवम् |४) बुद्धेः मान्द्यं = बुद्धिमान्द्यं, बुद्धेः मान्द्यम् |</big>
 
<big>५) भारवेः अर्थस्य गौरवम् = भारवेः अर्थगौरवम् |</big>
 
<big>६) अग्नेः मान्द्यम् = अग्निमान्द्यम् |</big>
----<big>'''संख्यानां विषये समासनिषेधः नास्ति -'''</big>
 
<big>'''संख्यानां विषये समासनिषेधः नास्ति -'''</big>
 
<big>संख्या अपि गुणः अस्ति इत्यतः संख्यावाचकैः सह अपि षष्ठीसमासः न स्यात् | परन्तु प्रकृतसूत्रे गुणः इत्यनेन संख्यायाः ग्रहणं नास्ति इति उक्तं व्याख्यानेषु | अपि च संख्यानां षष्ठीसमासः दृश्यते लोके | यथा '''गवां विंशतिः = गोविंशतिः''' इति षष्ठीसमासः दृश्यते | अस्य समासस्य ज्ञापकम् अस्ति '''शतसहस्रान्ताच्च निष्कात्''' ( ५.२.११९) इति सूत्रम् | निष्कात्परौ यौ शत-सहस्र-शब्दौ तदन्तात् प्रातिपदिकात् ठञ् स्यात् मत्वर्थे | यथा - नैष्कशतिकः ( worth a hundred), नैष्कसहस्रिकः ( worth a thousand) | '''शतसहस्रान्ताच्च निष्कात्''' ( ५.२.११९) इति सूत्रेण अस्य अस्मिन् वा इति अर्थे निष्कशत तथा निष्कसहस्र इत्येताभ्यां प्रातिपदिकाभ्यां ठञ्-प्रत्ययः विधीयते | यदि निष्क इति शब्दस्य शत इति शब्देन सह समासः न भवति तर्हि निष्कशत इति प्रातिपदिकम् अपि न सिद्धयति | अतः अस्य सूत्रस्य ज्ञापकात् षष्ठीसमासस्य निषेधः संख्यावाचकानां विषये न प्रवर्तते यद्यपि संख्यावाचकाः अपि गुणाः एव भवन्ति |</big>
 
<big>संख्यानां विषये षष्ठीसमासः शक्यते केवलं विंशत्यधिकानां कृते एव | एकादिका नवदशपर्यन्ता संख्या संख्येये त्रिलिङ्गश्च भवति | एकादिकाः संख्येये, अर्थात् द्रव्ये वर्तन्ते | तेन सामानाधिकरण्येन एव तासां वृत्तिः |  यथा एकः विप्रः, दश विप्राः इति | वैयधिकरण्येन वृत्तिः नास्ति अतः एकः विप्रस्य, दश विप्राणाम् इत्यादि न भवति | अतः एकादिका नवदशपर्यान्ता या संख्या, '''तासां षष्ठीसमासः अपि न सम्भवति यतोहि षष्ठी विभक्तिः एव न प्राप्यते''' |</big>
----<big>यथा —</big>
{| class="wikitable sortable mw-collapsible mw-collapsed"
!
|}
|-
|
|-
|
|}
<big>यथा —</big>
 
{| class="wikitable sortable mw-collapsible mw-collapsed"
!संख्याविषये
|}
<big>'''तत्स्थैश्च गुणैः षष्ठी समस्यत, इति वक्तव्यम्'''</big>
 
Line 1,452 ⟶ 1,430:
<big>६) घटस्य रूपम् = घटरूपम् |</big>
 
----<big>'''गुणात्तरेण समासस्तरलोपश्चेति वक्तव्यम्''' | वार्तिकार्थः – गुणवाचि-तरबन्तेन सह षष्ठीसमासः तरप्प्रत्ययलोपश्च भवति | अर्थात् गुणवाचिनः तरप्-प्रत्ययान्तस्य शब्दस्य षष्ठ्यन्तेन सुबन्तेन सह समासः विकल्पेन भवति तथा च तरप्-प्रत्ययस्य लोपः भवति  | '''सर्वशब्दे एवेदं वार्तिकम् अभिप्रेतम्''' | '''न निर्धारणे''' (२.२.१०), '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.१२) इति च निषेधस्य प्रतिप्रसवोऽयं वार्तिकम् | तात्पर्यं यत् '''षष्ठी''' (२.२.८)  इति सूत्रेण यत्र षष्ठीसमासः प्राप्तः आसीत्, तस्य निषेधः क्रियते  '''न निर्धारणे''' (२.२.१०), '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.१२) च इत्याभ्यां सूत्राभ्याम्  | प्रकृतवार्तिकम् अनयोः सूत्रयोः निषेधकार्यं बाधयित्वा पुनः षष्ठीसमासस्य विधानं तथा च तरप्-प्रत्ययस्य लोपं करोति  | अतः इदं कार्यं शास्त्रे प्रतिप्रसवः इति उच्यते  |</big><big>यथा - सर्वश्वेतः</big>
 
<big>यथा - सर्वश्वेतः</big>
 
<big>सर्वश्वेतः इति | 'वकानां गुणः' इति शेषः । द्रव्यान्तरवृत्ति-श्वतेरूपापेक्षया सर्वेषां वकानां श्वेतगुणोऽयमधिकः इत्यर्थः | 'द्विवचनविभज्य' इति विभक्तव्योपपदे तरप् | अत्र सर्वेषामिति षष्ठन्तस्य श्वेततरशब्देन समासे तरपो लोपे सर्वश्वेत इति रूपम् |</big>
Line 1,471 ⟶ 1,447:
 
<big>सर्वेषां शुक्लतरा = सर्वशुक्ला गौः | अलौकिकविग्रहः = सर्व + आम् + शुक्लतर + सु  | सर्व +शुक्ल → सर्वशुक्ल+ टाप् + सु → सर्वशुक्ला गौः  |</big>
 
{| class="wikitable sortable mw-collapsible mw-collapsed"
----<big>'''३)    सुहितार्थास्तृप्त्यर्था:''' – '''सुहितार्थाः इत्यनेन तृप्त्यर्थकशब्दानां ग्रहणं भवति |'''</big>
!
|}
{| class="wikitable sortable mw-collapsible mw-collapsed"
!सम्बद्धसूत्राणि
|}
<big>'''३)    सुहितार्थास्तृप्त्यर्था:''' – '''सुहितार्थाः इत्यनेन तृप्त्यर्थकशब्दानां ग्रहणं भवति |'''</big>
 
१) <big>फलानां सुहिताः | फलानां तृप्तिः इत्यर्थः | फलानाम् इत्यत्र षष्ठीविभक्तिः करणस्य अविवक्षायां शेषत्वविवक्षायां कृता वर्तते | '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः विधीयते, तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण | अतः फलसुहिताः इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – फलानां सुहिताः इति |</big>
 
<big>'''तृतीयासमासस्तु स्यादेव''' | अर्थात् उक्तनिषेधः केवलं षष्ठीतत्पुरुषसमासस्य विषये न तु तृतीयातत्पुरुषसमासस्य विषये | अतः फलैः सुहिताः इत्यत्र करणत्वस्य विवक्षायां फलैः इति तृतीयान्तं सुबन्तं सुहिताः इति सुबन्तेन सह तृतीयातत्पुरुषसमासः भवति '''कर्तृकरणे कृता बहुलम्''' ( २.१.३२) इति सूत्रेण, अतः फलसुहिताः इति समासः निष्पन्नः भवति  | एवमेव फलतृप्तिः इत्यपि समासः सिद्धः भवति |</big>
----
 
 
'''<big>४)    सत् इत्यनेन शत्रृप्रत्ययान्त-शब्दानां, शानच्प्रत्ययान्त-शब्दानां ग्रहणं भवति |</big>'''
Line 1,516 ⟶ 1,489:
 
<big>एकस्य उदाहरणस्य कृते सूत्रारम्भः अनुचितः इत्यतः एव भाष्यकारेण '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रे सत् इति पदस्य प्रत्याख्यानं ( निराकरणं) कृतम् | एवञ्चेत् चौरस्य द्विषन्, मुरस्य द्विषन् , द्विजस्य द्विषन् इत्यादिषु स्थलेषु समासः न भवति अनभिधानात्, अप्रसिद्धत्वात् |</big>
----
 
 
<big>'''५)    अव्ययम्'''</big>
Line 1,542 ⟶ 1,517:
 
<big>उदेतोः, अपाकर्तोः च इति पदद्वयम् अपि तोसुन् -प्रत्ययान्तम् अस्ति | तोसुनान्तस्य अव्ययस्य च योगे तु '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' ( २.३. ६९) इति सूत्रेण षष्ठेः यः निषेधः कृतः, तस्य बाधकम् अस्ति इदं वार्तिकम् - '''अव्ययप्रतिषेधे तोसुन्कसुनोरप्रतिषेधः''' इति | अतः तोसुन् प्रत्ययस्य योगे तु षष्ठी प्राप्ता अस्ति अनेन वार्तिकेन | तर्हि अत्र '''षष्ठी''' ( २.२.) इति सूत्रेण षष्ठीतत्पुरुषसमासः अपि प्राप्तः अस्ति | तादृशकृद्योगस्य षष्ठीसमासस्य निषेधार्थं '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रे अव्ययम् इति पदस्य प्रयोगः कृतः पाणिनिना | अतः तोसुन्प्रत्ययान्तस्य एवं कसुन्प्रत्ययान्तस्य कृदन्तस्य एव अव्ययस्य उदाहरणं स्वीक्रियते प्रकृतसूत्रे |</big>
 
----
 
 
<big>'''६)    तव्यप्रत्ययान्त-शब्दः'''</big>
Line 1,558 ⟶ 1,536:
 
<big>स्वस्य कर्तव्यम् = स्वकर्तव्यम्  | '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः विधीयते तस्य निषेधः नास्ति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण यतोहि कर्तव्यम् इति पदं तव्यत्प्रत्ययान्तः अस्ति  | यद्यपि तव्य, तव्यत्, द्वयोः समानरूपं भवति तथापि स्वरभेदः अवश्यम् अस्ति  |</big>
----
 
 
<big>'''७)    समानाधिकरणेन'''</big>
Line 1,578 ⟶ 1,558:
 
<big>एवम् उपरि उक्तेषु अर्थेषु षष्ठीतत्पुरुषसमासः निषिध्यते  |</big>
|-}
----<big>४)     षष्ठ्यन्तं सुबन्तं पूजार्थे, सत्कारार्थे यः क्तप्रत्ययः विधीयते, तदन्तेन सुबन्तेन सह न समस्यते |</big>
 
page_and_link_managers, Administrators
5,256

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu