14---samAsaH/03A-1---tatpuruShasamAsaH---sAmAnyatatpuruSHasya sAraMshaH: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 802:
 
 
<nowiki>*</nowiki><big>सिद्धः इति पदम् अस्मिन् सूत्रे उत्पन्नः , ज्ञातः इत्यर्थे प्रयुक्तं वर्तते | उत्पन्न; इत्यस्मिन् अर्थे सिध् -धातुः अकर्मकः भवति | अतः कर्तरि, भावे च तस्य प्रयोगः भवति | ज्ञातः इत्यस्मिन्नर्थे अयं धातुः सकर्मकः, अतः केवलं कर्मणि एव प्रयोगः शक्यते | उत्पन्नः इत्यस्मिन् अर्थे वाक्यं कर्तरि भवति साङ्काश्यसिद्धः घटः अयम् | भावे प्रयोगे अनेन घटेन साङ्काश्यसिद्धम् | ज्ञातः इत्यस्मिन्नर्थे वाक्यं भवति सिध्-धातुः सकर्मकः अतः केवलं कर्मणि प्रयोगे एव वाक्यं सम्भवति | वाक्यमेवं भवति - रामेण काव्यं साङ्काश्यसिद्धम् |</big>
 
|}
page_and_link_managers, Administrators
5,256

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu