14---samAsaH/03A-1---tatpuruShasamAsaH---sAmAnyatatpuruSHasya sAraMshaH: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 861:
<big>७) वनेकशेरुकाः (</big> <small>a kind of grass in the forest</small><big>) | कशेरुकः नाम तृणकन्दः |</big>
 
८) <big>युधिष्ठिरः  | युधि स्थिरः ( युधि संग्रामे स्थिरः) | समासः नित्यः इति स्मर्तव्यम् | अत्र सप्तमीतत्पुरुषसमासः भवति '''संज्ञायाम्''' (२.१.४४) इति सूत्रेण | '''हलदन्तात्‌ सप्तम्याः संज्ञायाम्''' (६.३.९) इति सूत्रेण हलन्तात् अदन्तात् च उत्तरस्याः सप्तम्याः संज्ञायाम् अलुग् भवति | अनेन सूत्रेण युध् इति हलन्तात् प्रातिपदिकात् उत्तरस्याः सप्तम्याः संज्ञायाम् अलुग्भवति | अतः युधि इति सप्तम्यन्तं रूपं तिष्ठति | उत्तरपदस्य तु विभक्तेः लोपः भवत्येव |</big>
----
----<big>९) गविष्ठिरः | गवि स्थिरः- आकाशे स्थिररूपेण वसन् अत्रिकुलः इति एकः ऋषिः आसीत्, तस्य नाम गविष्ठिरः | अत्र सप्तमीतत्पुरुषसमासः भवति '''संज्ञायाम्''' (२.१.४४) इति सूत्रेण |</big> <big>यः पुरुषः गवां निरन्तरं सेवां करोति सः गविष्ठिरः | गविष्ठिरः इति पदं संज्ञापदम् अस्ति | '''गवियुधिभ्यां स्थिरः''' (८.३.९५) इति सूत्रेण षत्वं भवति |</big>
 
 
१०<big>) त्वचिसारः |</big>
<big>'''हलदन्तात्‌ सप्तम्याः संज्ञायाम्''' (६.३.९) इति सूत्रेण हलन्तात् अदन्तात् च उत्तरस्याः सप्तम्याः संज्ञायाम् अलुग् भवति | अनेन सूत्रेण युध् इति हलन्तात् प्रातिपदिकात् उत्तरस्याः सप्तम्याः संज्ञायाम् अलुग्भवति | अतः युधि इति सप्तम्यन्तं रूपं तिष्ठति | उत्तरपदस्य तु विभक्तेः लोपः भवत्येव |</big>
----<big>९) गविष्ठिरः | गवि स्थिरः- आकाशे स्थिररूपेण वसन् अत्रिकुलः इति एकः ऋषिः आसीत्, तस्य नाम गविष्ठिरः | अत्र सप्तमीतत्पुरुषसमासः भवति '''संज्ञायाम्''' (२.१.४४) इति सूत्रेण |</big> <big>यः पुरुषः गवां निरन्तरं सेवां करोति सः गविष्ठिरः | गविष्ठिरः इति पदं संज्ञापदम् अस्ति | '''गवियुधिभ्यां स्थिरः''' (८.३.९५) इति सूत्रेण षत्वं भवति |</big>
----१०<big>) त्वचिसारः |</big>
|}
----
page_and_link_managers, Administrators
5,256

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu