14---samAsaH/03A-1---tatpuruShasamAsaH---sAmAnyatatpuruSHasya sAraMshaH: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 1,125:
 
====== १) <big>'''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१)</big> ======
<big>'''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) = पूर्व-अपर-अधर-उत्तर इत्येते समर्थाः सुबन्ताः एकत्वसङ्ख्याविशिष्टेन अवयविवाचिना सुबन्तेन सह विकल्पेन समस्यन्ते, तत्पुरुषश्च समासो भवति | एकत्वसंख्याविशिष्टेन अवयविना सह पूर्वादयः समस्यन्ते  | एतत् सूत्रं षष्ठीतत्पुरुषसमासस्य अपवादः | एकदेशः इति शब्दः अवयवार्थे अस्ति, एकदेशी (अवयवी) शब्दः समुदायार्थे अस्ति | पूअनुवृत्तिअनुवृत्ति-सहित-सूत्रम्‌— '''पूर्वापराधरोत्तरम् सुप् एकदेशिना सुपा सह एकाधिकरणे विभाषा तत्पुरुषः समासः |'''</big>
 
 
Line 1,150:
!उदाहरणानि
|-
|<big><nowiki>१) पूर्वं ( first part) कायस्य = पूर्वकायः, पूर्वं कायस्य | 4कायकाय + ङस् + पूर्व + सु  |</nowiki></big><big><nowiki>२) अपरं (hind part) कायस्य = अपरकाय:, अपरं कायस्य | काय + ङस् + अपर + सु  |</nowiki></big>
 
<big>३) अधरं (lower part) कायस्य = अधरकायः, अधरं कायस्य | काय + ङस् + अधर+ सु  |</big>
page_and_link_managers, Administrators
5,256

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu