7---ArdhadhAtukaprakaraNam/11B---lyap pratyayah: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 407:
====== <big>'''ह्रस्वस्य पिति कृति तुक्‌''' (६.१.७१)</big> ======
 
<big>'''ह्रस्वस्य पिति कृति तुक्‌''' (६.१.७१) = ह्रस्ववर्णस्य तुगागमः भवति कृत्-संज्ञके पित्-प्रत्यये परे | काशिकायां पिति कृति परतो ह्रस्वान्तस्य धातोः तुगागमो भवति | अनेन येषां धातूनाम् अन्तिमवर्णः ह्रस्व-इकारः, ह्रस्व-उकारः, ह्रस्व-ऋकारः, अथवा ह्रस्व-ऋकारःअकारः, एषां ह्रस्व-वर्णानां तुगागमो भवति पिति कृति परे | प्रत्ययः कृत्‌ अपि भवेत्‌, पित्‌ अपि भवेत्‌ | अपित्-कृत्-प्रत्यये परे ह्रस्वस्वरस्य तुगागमः न भवति | कृ + क्त → कृत (अत्र ऋकारस्य तुगागमः न भवति) | एवमेव कूतम्, हृतम् | अकृत्‌-पित्‌-प्रत्यये परे अपि तुगागमः न भवति | तद्धिते सति पटुतरः, पटुतमः (तरप्, तमप्) | प्रत्ययः कृत्‌-पित् अस्ति चेदपि धात्वन्ते ह्रस्वस्वरः नास्ति चेत्‌ तुगागमः न भवति | आ + लू + ल्यप्‌ = आलूय (ऊकारस्य तुगागमः न भवति) | एवमेव सम् + भू + ल्यप् → सम्भूय | ह्रस्वस्य षष्ठ्यन्तं, पिति सप्तम्यन्तं, कृति सप्तम्यन्तं, तुक् प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— '''ह्रस्वस्य पिति कृति तुक्‌''' |</big>
 
 
Line 470:
 
 
<big>'''ह्रस्वस्य पिति कृति तुक्‌''' (६.१.७१) = ह्रस्ववर्णस्य तुगागमः भवति कृत्-संज्ञके पित्-प्रत्यये परे | काशिकायां पिति कृति परतो ह्रस्वान्तस्य धातोः तुगागमो भवति | अनेन येषां धातूनाम् अन्तिमवर्णः ह्रस्व-इकारः, ह्रस्व-उकारः, ह्रस्व-ऋकारः, अथवा ह्रस्व-ऋकारःअकारः, एषां ह्रस्व-वर्णानां तुगागमो भवति पिति कृति परे | प्रत्ययः कृत्‌ अपि भवेत्‌, पित्‌ अपि भवेत्‌ | अपित्-कृत्-प्रत्यये परे ह्रस्वस्वरस्य तुगागमः न भवति | कृ + क्त → कृत (अत्र ऋकारस्य तुगागमः न भवति) | एवमेव कूतम्, हृतम् | अकृत्‌-पित्‌-प्रत्यये परे अपि तुगागमः न भवति | तद्धिते सति पटुतरः, पटुतमः (तरप्, तमप्) | प्रत्ययः कृत्‌-पित् अस्ति चेदपि धात्वन्ते ह्रस्वस्वरः नास्ति चेत्‌ तुगागमः न भवति | आ + लू + ल्यप्‌ = आलूय (ऊकारस्य तुगागमः न भवति) | एवमेव सम् + भू + ल्यप् → सम्भूय | ह्रस्वस्य षष्ठ्यन्तं, पिति सप्तम्यन्तं, कृति सप्तम्यन्तं, तुक् प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— '''ह्रस्वस्य पिति कृति तुक्‌''' |</big>
 
 
Line 486:
 
<big>उत्‌ + श्वि + ल्यप्‌ → '''वचिस्वपियजादीनां किति''' (६.१.१५) इत्यनेन सम्प्रसारणकार्यम्‌ → उत्‌ + श्‌ + उ + इ + य → '''सम्प्रसारणाच्च''' (६.१.१०८) इत्यनेन सम्प्रसारण-संज्ञक-वर्णात्‌ परम्‌ अच्‌ अस्ति चेत्‌, पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति → उत्‌ + श्‌ + उ + य → '''हलः''' (६.४.२) इत्यनेन अङ्गावयवात्‌ हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घादेशो भवति → उत्‌ + शू + य → '''स्तोः श्चुना श्चुः''' (८.४.४०) इत्यनेन श्चुत्वम्‌ → उच्‌ + शूय → '''छत्वममीति वाच्यम्‌शश्छोऽटि''' इति(८.४.६३) वार्तिकेनइत्यनेन पदान्तस्य झयः उत्तरस्य शकारस्य छत्वम्‌अटि परे छकारादेशः → उच्छूय</big>
 
 
Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu