7---ArdhadhAtukaprakaraNam/11B---lyap pratyayah: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 514:
 
 
<big>धेयं यत्‌ '''शश्छोऽटि''' त्रिपादी सूत्रम्‌ अतः प्रथमं जश्त्वं, श्चुत्वं, चर्त्वम्‌ इत्यादिकं करणीयम्‌ | सामान्यतया चर्त्वम्‌ अन्तिमं फलम्‌ अतः यद्यपि झयः उक्तः, परन्तु व्यवहारे शः प्राक्‌ चर् इति सामान्यम्‌ | तत्‌ + शिवः → '''झलां''' '''जशोऽन्ते''' (८.२.३९) इत्यनेन पदान्ते झलः स्थाने जशादेशः → तद्‌ + शिवः → '''स्तोः श्चुना श्चुः''' (८.४.४०) इत्यनेन शकारस्य प्रभावेण दकारस्य श्चुत्वम्‌ → तज्‌ + शिवः → '''खरि च''' (८.४.५५) इत्यनेन झलः स्थाने चरादेशः खरि परे → तच्‌ + शिवः → '''शश्छोऽटि''' (८.४.६३) इत्यनेन पदान्तस्य झयः उत्तरस्य शकारस्य अटि परे छकारादेशः अन्यतरस्याम्‌ → तच्छिवः / तच्शिवः</big>
 
 
Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu