7---ArdhadhAtukaprakaraNam/11B---lyap pratyayah: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 1,172:
 
 
<big>केचन धातवः एकस्मात्‌ अधिक-धातुगणेषु सन्ति, तदनुसृत्य च मूलधातुरूपे इत्‌-सज्ञकवर्णाः भिन्नाः भवितुमर्हन्ति । उदाहरणार्थं त्रयः मन्थ्‌-रूपि-धातवः सन्ति ।  एकः मन्थ्‌-धातुः (मन्थँ) भ्वादिगणे अस्ति, अन्यः मन्थ्‌-धातुः (मन्थँ) क्र्यादिगणे अस्ति; एतौ द्वौ धातू अनिदितौ स्तः । अतः तयोः ल्यपि परे रूपम्‌ उपरि प्रदर्शितम्‌—प्रमथ्य । तृतीयः मन्थ्‌-धातुः (मथिँ) अपि भ्वादिगणे अस्ति किन्तु अयं धातुः इदित्‌ अस्ति, अतः तस्य ल्यपि परे रूपम्‌ अस्ति ’प्रमन्थ्य’ ।</big>
 
 
 
<big>अधः मूलधातुरूपम्‌ अनुसृत्य ल्यपि परे रूपं कल्पनीयम्‌—</big>
 
<big>अधः मूलधातुरूपम्‌ अनुसृत्य ल्यपि परे रूपं कल्पनीयम्‌—</big>
 
<big>प्र + भ्रंस्‌ (भ्रन्सुँ) + ल्यप्‌ →</big>
page_and_link_managers, Administrators
5,162

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu