14---samAsaH: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 1:
<big><span lang="SA" style="font-family:Lohit Devanagari,sans-serif">अत्र समासप्रकरणस्य अध्ययनं भवति </span><span style="font-family:Lohit Devanagari,sans-serif">|<span lang="SA">ये जनाः अधुना प्रथमवारं समासस्य पाठं पठन्ति</span>, <span lang="SA">ते अधस्तन-प्रथमं पाठं सम्यक् पठेयुः</span>|</span><span> </span><span style="font-family:Lohit Devanagari,sans-serif"> <span lang="SA">येषां पूर्वमेव समासपाठस्य कश्चन अनुभावः जातः</span>, <span lang="SA">ते प्रथमं पाठं त्यक्त्वा अग्रे गच्छेयुः </span>|<span lang="SA">समासप्रकरणस्य अध्ययनार्थम् उपसर्जनसंज्ञायाः अभिज्ञानम् अत्यवश्यकम् अस्ति</span>|<span lang="SA">तस्मिन् विषये प्रथमे पाठे उक्तम् अस्ति</span>|<span lang="SA">पाणिनेः अष्टाध्यायां कारकप्रकरणस्य</span>, <span lang="SA">समासप्रकरणस्य च मध्ये कश्चित् महत्वपूर्णः सम्बन्धः वर्तते </span>| <span lang="SA">समासप्रकरणस्य अध्ययनार्थं कारकप्रकरणस्य केषाञ्चन सूत्राणां पूर्वज्ञानम् अपेक्षितम् अस्ति </span>| <span lang="SA">यत्र यत्र तादृशसम्बन्धज्ञानम् आवश्यकम् अस्ति समासप्रकरणस्य अध्ययनार्थं तत्र तत्र कारकसम्बद्धसूत्राणाम् उल्लेखः क्रियते</span></span><span> </span><span style="font-family:Mangal,serif">|</span></big>
 
<span style="font-family:Lohit Devanagari,sans-serif"><big</big></span>
 
<big><span lang="SA" style="font-family:Lohit Devanagari,sans-serif">सामान्यतया शात्राध्यनने समासप्रकरणस्य अध्ययनम् अन्यान् सर्वान् प्रकरणान् पठित्वा अन्ते भवति </span><span style="font-family:Lohit Devanagari,sans-serif">|<span lang="SA">किमर्थम् इति चेत् समासप्रकरणस्य अतीव गहनसम्बन्धः वर्तते अन्यैः प्रकरणैः सह </span>|<span lang="SA">समासप्रकरणं पठितुं कारकप्रकरणस्य</span>, <span lang="SA">सुबन्तप्रकरणस्य च ज्ञानम् अत्यावश्यकम्</span>|</span></big>
 
<big><span lang="SA" style="font-family:Lohit Devanagari,sans-serif">अस्माकं समासकरपत्राणि मातुः पाठ्यक्रमम् आश्रित्य</span><span> </span><span style="font-family:Lohit Devanagari,sans-serif"> <span lang="SA">रचितानि सन्ति </span>|<span lang="SA">मातुः पाठे किं वैशिष्ट्यं वर्तते </span>? <span lang="SA">मातुः समासप्रकरणे किं नूतनम्‌ अस्ति अपि च किमर्थम्‌ अस्माभिः सर्वैः अयं पाठ्यक्रमः अपेक्षितः इत्यत्र उच्यते ।</span></span></big>
 
<big><span lang="SA" style="font-family:Lohit Devanagari,sans-serif">मातुः समासप्रकरणं पाणिनेः समासप्रकरणम् एव</span><span style="font-family:Lohit Devanagari,sans-serif">; <span lang="SA">वैयाकरणसिद्धान्तकौमुदी अपि तथा </span>| <span lang="SA">तर्हि तयोः भेदः कुत्र वर्तते इत्यत्र उच्यते </span>|<span lang="SA">द्वयोः विवरणं</span></span><span> </span><span style="font-family:Lohit Devanagari,sans-serif"> <span lang="SA">तु तदेव</span>, <span lang="SA">अतः विवरणदृष्ट्या भेदो नास्ति </span>|<span lang="SA">उत्तरं प्राप्यते पाठ्यक्रमे - येन क्रमेण सर्वं विवरणं दत्तं</span>, <span lang="SA">तत्र महान्‌ भेदः वर्तते </span>|<span lang="SA">समासप्रकरणे बहूनि सूत्राणि वर्तन्ते</span>, <span lang="SA">अतः पाठनस्य पद्धतिः अत्यन्तं महत्त्वपूर्णा ।</span></span></big>
 
<big><span lang="SA" style="font-family:Lohit Devanagari,sans-serif">प्रत्येकस्मिन्‌ स्तरे मातुः पाठ्यक्रमः पाणिनेः सूत्राणि अवलम्ब्य समायोजितः </span><span style="font-family:Lohit Devanagari,sans-serif">| <span lang="SA">मातुः पाठ्यक्रमे समासप्रकरणस्य अन्यैः प्रकरणै सह</span></span><span> </span><span style="font-family:Lohit Devanagari,sans-serif"> <span lang="SA">सम्बन्धः प्रतिपाद्यते येन समग्रहदृष्टिः सिद्ध्यति </span>| </span></big>
 
<big><span lang="SA" style="font-family:Lohit Devanagari,sans-serif">१</span><span style="font-family:Lohit Devanagari,sans-serif">) <span lang="SA">सम्पूर्णसमासप्रकरणस्य मानचित्रं दीयते </span>|<span lang="SA">अष्टाध्यायां</span></span><span> </span><span style="font-family:Lohit Devanagari,sans-serif"> <span lang="SA">केषाम् अध्यायानां</span>, <span lang="SA">सूत्राणाम्</span>, <span lang="SA">अधिकाराणां च ज्ञानम् अत्यावश्यकं समासप्रकरणस्य अध्ययनार्थम् इति पाठस्य आरम्भे एव माता वदति येन अस्माकं मनसि एकं मानचित्रं भवति </span>| </span></big>
 
<big><span lang="SA" style="font-family:Lohit Devanagari,sans-serif">२</span><span style="font-family:Lohit Devanagari,sans-serif">) <span lang="SA">समास-कारकयोः सम्बन्धः</span></span><span> </span><span style="font-family:Lohit Devanagari,sans-serif"> <span lang="SA">स्पष्टीक्रियते अनेन कुत्र समासः निषिध्यते</span>, <span lang="SA">किमर्थं कस्यचित् विभक्तेः उपयोगः इति ज्ञायते </span>|</span></big>
 
<big><span lang="SA" style="font-family:Lohit Devanagari,sans-serif">३</span><span style="font-family:Lohit Devanagari,sans-serif">) <span lang="SA">समास-तद्धितयोः सम्बन्धः प्रक्रियास्तरे ज्ञायते ।</span></span></big>
 
<span lang="SA" style="font-family:Lohit Devanagari,sans-serif"><big>४) उत्तरपदाधिकारस्य सम्बन्धः समासप्रकरणेन सह ज्ञायते ।</big></span>
 
<big><span lang="SA" style="font-family:Lohit Devanagari,sans-serif">एवं च सर्वत्र सूत्राधारीकृत्य पाठ्यक्रमः व्यवस्थापितः </span><span style="font-family:Lohit Devanagari,sans-serif">| <span lang="SA">मातुः पाठस्य मार्गः ह्रस्वः </span>| <span lang="SA">मातुः क्रमे तर्कः विद्यते</span>, <span lang="SA">सर्वम्‌ आयोजितं सूत्राणुगुणं</span>; <span lang="SA">सिद्धान्तकौमुदी न तथा </span>|<span lang="SA">कथमिति अग्रे तत्तकरपत्रे पश्येम </span>|</span></big>
 
<span style="font-family:Lohit Devanagari,sans-serif"><big</big></span>
 
<big><br />
<span style="font-size:13.5pt;line-height:107%;font-family:Lohit Devanagari,sans-serif"> </span></big>
 
<big><span style="font-family:Lohit Devanagari,sans-serif">Vidhya</span><span> </span><span style="font-family:Lohit Devanagari,sans-serif"> March <span lang="HI">2020</span></span></big>
 
<span style="font-familysize:Lohit Devanagari,sans13.5pt;line-serif">Vidhya</span><span> </span><span style="height:107%;font-family:Lohit Devanagari,sans-serif"> March <span lang="HI"big>2020 </spanbig></span>
 
<span style="font-size:13.5pt;line-height:107%;font-family:Lohit Devanagari,sans-serif"> </span>
 
<div>
Line 34:
<div>
 
<span lang="hi-IN">------------------<big><br /></big>
</span>
 
Line 40:
<div>
 
<big><br /></big>
 
 
</div>
<div>
 
<big><br /></big>
 
</div>
 
page_and_link_managers, Administrators
5,263

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu