MediaWiki:Sidebar: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 22:
**** 3a - गुणकार्यस्य अभ्यासः|3a - गुणकार्यस्य अभ्यासः
*** 4 - केषु गणेषु गुणः सम्भवति धात्वङ्गे ?|4 - केषु गणेषु गुणः सम्भवति धात्वङ्गे ?
* 03 - धातुविज्ञानम्‌
** 1 - धातुविज्ञानम्‌ - १ | 1 - धातुविज्ञानम्‌ - १
*** 2 - धातुविज्ञानम्‌ - २ | 2 - धातुविज्ञानम्‌ - २
**** 3 - धातुविज्ञानम्‌ - ३(धातूनां स्वरविज्ञानम्‌ –पदव्यवस्था इड्‌व्यवस्था च) | 3 - धातुविज्ञानम्‌ - ३
धातूनां स्वरविज्ञानम्‌ – पदव्यवस्था इड्‌व्यवस्था च)
* 04 -- अष्टाध्याय-परिचयः
** 01 - सार्वधातुकलकाराः आर्धधातुकलकाराः च |1 - सार्वधातुकलकाराः आर्धधातुकलकाराः च
*** 02 - अष्टाध्याय्याः समग्रदृष्टिः |2 - अष्टाध्याय्याः समग्रदृष्टिः
**** 03 - तिङ्‌-सिद्धेः च लकाराणां च समग्रदृष्टिः |3 - तिङ्‌-सिद्धेः च लकाराणां च समग्रदृष्टिः
***** 04 - सार्वधातुकलकाराः आर्धधातुकलकाराः च – अधिकचिन्तनम्‌ |4 - सार्वधातुकलकाराः आर्धधातुकलकाराः च – अधिकचिन्तनम्‌
****** 05 - अष्टाध्याय्यां प्रत्ययः प्रक्रिया च – समग्रदृष्टिः |5 - अष्टाध्याय्यां प्रत्ययः प्रक्रिया च – समग्रदृष्टिः
******* 06 - कृत्‌-प्रत्ययाः अपि सार्वधातुकाः आर्धधातुकाश्च |6 - कृत्‌-प्रत्ययाः अपि सार्वधातुकाः आर्धधातुकाश्च
******** 07 - अष्टाध्याय्यां सूत्राणां बलाबलम्‌ |7 - अष्टाध्याय्यां सूत्राणां बलाबलम्‌
********* 09 - मातुः पाठस्य वैलक्षण्यम्‌ |09 - मातुः पाठस्य वैलक्षण्यम्‌
********** 10 - पाणिनीयव्याकरण-परिचयः १ - प्रकरण-प्रक्रिया-भेदः |10 - पाणिनीयव्याकरण-परिचयः १ - प्रकरण-प्रक्रिया-भेदः
***********11 - पाणिनीयव्याकरण-परिचयः २ - अष्टाध्याय्याः समग्रदृष्टिः |11 - पाणिनीयव्याकरण-परिचयः २ - अष्टाध्याय्याः समग्रदृष्टिः
************12 - परिशिष्टम्‌ - पाणिनेः सूत्राणां पद्धतिः |12 - परिशिष्टम्‌ - पाणिनेः सूत्राणां पद्धतिः
page_and_link_managers, Administrators
5,243

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu