12---vyAvahArikii-shikShikA/arabhaniyamarambhaniyam: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 7:
<big>"विलम्बेन विना सत्कार्यम्‌ आरभणीयम्" उत "विलम्बेन विना सत्कार्यम्‌ आरम्भणीयम्" -- अनयोः कः प्रयोगः साधुः ?</big>
'''<big>उत्तरम्</big>'''
 
 
 
'''<big><u>उत्तरम्</u></big>'''
Line 12 ⟶ 14:
<big>"विलम्बेन विना सत्कार्यम्‌ आरम्भणीयम्" इत्येव साधुः प्रयोगः |</big>
<big>- रभ राभस्ये इति भ्वादिगणीयः सकर्मकः, आत्मनेपदी, अनिट् धातुः | अनुबन्धलोपानन्तरं रभ् इति लौकिकधातुः निष्पद्यते |</big>
 
 
 
<big>- रभ राभस्ये इति भ्वादिगणीयः सकर्मकः, आत्मनेपदी, अनिट् धातुः | अनुबन्धलोपानन्तरं रभ् इति लौकिकधातुः निष्पद्यते |</big>
653

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu