13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/cet-no-cet: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/cet-no-cet
Jump to navigation Jump to search
Content added Content deleted
No edit summary
Line 24: Line 24:
<big>अभ्यासं करोति '''चेत्''' छात्रः उत्तीर्णः भवति।</big>
<big>अभ्यासं करोति '''चेत्''' छात्रः उत्तीर्णः भवति।</big>



==== <big>“यदि तर्हि” एति पदद्वयं यस्मिन् अर्थे उपयुज्यते तस्मिन् एव अर्थे “चेत्” इत्यस्य अपि उपयोगः करणीयः |</big> ====
====<big>“यदि तर्हि” इति पदद्वयं यस्मिन् अर्थे उपयुज्यते तस्मिन् एव अर्थे “चेत्” इत्यस्य अपि उपयोगः करणीयः |</big>====

<big>उदा - समयः अस्ति चेत् अहं आगच्छामि |</big>
<big>उदा - समयः अस्ति चेत् अहं आगच्छामि |</big>


<big>         (यदि समयः अस्ति तर्हि अहं आगच्छामि इत्यर्थः |)</big>
<big>         (यदि समयः अस्ति तर्हि अहं आगच्छामि इत्यर्थः |)</big>


==== <big>“यदि - तर्हि”, “चेत्” इत्येतयोः अर्थः समानः इत्यतः “यदि - तर्हि” इति यत्र प्रयुक्तम् अस्ति वाक्ये, तत्र “चेत् “इति न प्रयोक्तव्यम् |</big> ====
====<big>“यदि - तर्हि”, “चेत्” इत्येतयोः अर्थः समानः इत्यतः “यदि - तर्हि” इति यत्र प्रयुक्तम् अस्ति वाक्ये, तत्र “चेत् “इति न प्रयोक्तव्यम् |</big>====

<big>उदा - '''यदि''' समयः अस्ति '''चेत्''' '''तर्हि''' अहं आगच्छामि - इत्येतत् वाक्यम् '''अशुद्धं''' | यत: “चेत्” इति यत्र अस्ति तत्र यदि इत्यपि प्रयुक्तम् |</big>
<big>उदा - '''यदि''' समयः अस्ति '''चेत्''' '''तर्हि''' अहं आगच्छामि - इत्येतत् वाक्यम् '''अशुद्धं''' | यत: “चेत्” इति यत्र अस्ति तत्र यदि इत्यपि प्रयुक्तम् |</big>

===<big>अभ्यासः </big>===


====<big>१. अधः एकैकेन वाक्येन एकैकः सन्दर्भः निर्दिष्टः अस्ति । तत् सन्दर्भे भवन्तः किं कुर्वन्ति इति “'''चेत्'''” युक्तेन वाक्येन लिखन्तु।</big>====
=== <big>अभ्यासः </big> ===


==== <big>१. अधः एकैकेन वाक्येन एकैकः सन्दर्भः निर्दिष्टः अस्ति । तत् सन्दर्भे भवन्तः किं कुर्वन्ति इति “'''चेत्'''” युक्तेन वाक्येन लिखन्तु।</big> ====
<big>उदा - कार्यालयस्य विरामः भवति ।</big>
<big>उदा - कार्यालयस्य विरामः भवति ।</big>


Line 80: Line 83:
<big>  ……………………………………………………………….।</big>
<big>  ……………………………………………………………….।</big>


=== <big>'''अभ्यासः'''</big> ===


===<big>'''अभ्यासः'''</big> ===
==== <big>२. अधस्तनवाक्येषु स्थितानि रिक्तस्थानानि “चेत् - नो चेत् ” इत्येतेषु केनचित् पदेन पूरयन्तु।</big> ====

====<big>२. अधस्तनवाक्येषु स्थितानि रिक्तस्थानानि “चेत् - नो चेत् ” इत्येतेषु केनचित् पदेन पूरयन्तु।</big>====
<big>उदा-</big>
<big>उदा-</big>


<big>भवान् शीग्रम् आगच्छन्तु । …………… पिता तर्जयति ।</big>
<big>भवान् शीघ्रम् आगच्छतु । …………… पिता तर्जयति ।</big>


<big>भवान् शिग्रम् आगच्छन्तु । नो '''चेत्''' पिता तर्जयति ।</big>
<big>भवान् शीघ्रम् आगच्छतु । नो '''चेत्''' पिता तर्जयति ।</big>