13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/cet-no-cet: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/cet-no-cet
Jump to navigation Jump to search
Content added Content deleted
No edit summary
Line 24: Line 24:
<big>अभ्यासं करोति '''चेत्''' छात्रः उत्तीर्णः भवति।</big>
<big>अभ्यासं करोति '''चेत्''' छात्रः उत्तीर्णः भवति।</big>



==== <big>“यदि तर्हि” एति पदद्वयं यस्मिन् अर्थे उपयुज्यते तस्मिन् एव अर्थे “चेत्” इत्यस्य अपि उपयोगः करणीयः |</big> ====
====<big>“यदि तर्हि” इति पदद्वयं यस्मिन् अर्थे उपयुज्यते तस्मिन् एव अर्थे “चेत्” इत्यस्य अपि उपयोगः करणीयः |</big>====

<big>उदा - समयः अस्ति चेत् अहं आगच्छामि |</big>
<big>उदा - समयः अस्ति चेत् अहं आगच्छामि |</big>


<big>         (यदि समयः अस्ति तर्हि अहं आगच्छामि इत्यर्थः |)</big>
<big>         (यदि समयः अस्ति तर्हि अहं आगच्छामि इत्यर्थः |)</big>


==== <big>“यदि - तर्हि”, “चेत्” इत्येतयोः अर्थः समानः इत्यतः “यदि - तर्हि” इति यत्र प्रयुक्तम् अस्ति वाक्ये, तत्र “चेत् “इति न प्रयोक्तव्यम् |</big> ====
====<big>“यदि - तर्हि”, “चेत्” इत्येतयोः अर्थः समानः इत्यतः “यदि - तर्हि” इति यत्र प्रयुक्तम् अस्ति वाक्ये, तत्र “चेत् “इति न प्रयोक्तव्यम् |</big>====

<big>उदा - '''यदि''' समयः अस्ति '''चेत्''' '''तर्हि''' अहं आगच्छामि - इत्येतत् वाक्यम् '''अशुद्धं''' | यत: “चेत्” इति यत्र अस्ति तत्र यदि इत्यपि प्रयुक्तम् |</big>
<big>उदा - '''यदि''' समयः अस्ति '''चेत्''' '''तर्हि''' अहं आगच्छामि - इत्येतत् वाक्यम् '''अशुद्धं''' | यत: “चेत्” इति यत्र अस्ति तत्र यदि इत्यपि प्रयुक्तम् |</big>

===<big>अभ्यासः </big>===


====<big>१. अधः एकैकेन वाक्येन एकैकः सन्दर्भः निर्दिष्टः अस्ति । तत् सन्दर्भे भवन्तः किं कुर्वन्ति इति “'''चेत्'''” युक्तेन वाक्येन लिखन्तु।</big>====
=== <big>अभ्यासः </big> ===


==== <big>१. अधः एकैकेन वाक्येन एकैकः सन्दर्भः निर्दिष्टः अस्ति । तत् सन्दर्भे भवन्तः किं कुर्वन्ति इति “'''चेत्'''” युक्तेन वाक्येन लिखन्तु।</big> ====
<big>उदा - कार्यालयस्य विरामः भवति ।</big>
<big>उदा - कार्यालयस्य विरामः भवति ।</big>


Line 80: Line 83:
<big>  ……………………………………………………………….।</big>
<big>  ……………………………………………………………….।</big>


=== <big>'''अभ्यासः'''</big> ===


===<big>'''अभ्यासः'''</big> ===
==== <big>२. अधस्तनवाक्येषु स्थितानि रिक्तस्थानानि “चेत् - नो चेत् ” इत्येतेषु केनचित् पदेन पूरयन्तु।</big> ====

====<big>२. अधस्तनवाक्येषु स्थितानि रिक्तस्थानानि “चेत् - नो चेत् ” इत्येतेषु केनचित् पदेन पूरयन्तु।</big>====
<big>उदा-</big>
<big>उदा-</big>


<big>भवान् शीग्रम् आगच्छन्तु । …………… पिता तर्जयति ।</big>
<big>भवान् शीघ्रम् आगच्छतु । …………… पिता तर्जयति ।</big>


<big>भवान् शिग्रम् आगच्छन्तु । नो '''चेत्''' पिता तर्जयति ।</big>
<big>भवान् शीघ्रम् आगच्छतु । नो '''चेत्''' पिता तर्जयति ।</big>



Revision as of 03:10, 1 July 2023

Home

चेत् , नो चेत्  

चेत्” इति अव्ययम् ।

चेत् = If.

The word ‘चेत्’ is added to the verb in Present Tense to express ‘if it is’, ‘were it to happen’, or ‘had it occurred’.

उदाहरणम् -

अस्ति चेत्  = If it is

नो चेत् = If not

यथा ---

गीतापुस्तकं गृहे अस्ति चेत् पठामि।

आपणे आलुकम् अस्ति चेत् आनयतु।

अभ्यासं करोति चेत् छात्रः उत्तीर्णः भवति।


“यदि तर्हि” इति पदद्वयं यस्मिन् अर्थे उपयुज्यते तस्मिन् एव अर्थे “चेत्” इत्यस्य अपि उपयोगः करणीयः |

उदा - समयः अस्ति चेत् अहं आगच्छामि |

         (यदि समयः अस्ति तर्हि अहं आगच्छामि इत्यर्थः |)

“यदि - तर्हि”, “चेत्” इत्येतयोः अर्थः समानः इत्यतः “यदि - तर्हि” इति यत्र प्रयुक्तम् अस्ति वाक्ये, तत्र “चेत् “इति न प्रयोक्तव्यम् |

उदा - यदि समयः अस्ति चेत् तर्हि अहं आगच्छामि - इत्येतत् वाक्यम् अशुद्धं | यत: “चेत्” इति यत्र अस्ति तत्र यदि इत्यपि प्रयुक्तम् |

अभ्यासः 

१. अधः एकैकेन वाक्येन एकैकः सन्दर्भः निर्दिष्टः अस्ति । तत् सन्दर्भे भवन्तः किं कुर्वन्ति इति “चेत्” युक्तेन वाक्येन लिखन्तु।

उदा - कार्यालयस्य विरामः भवति ।

         कर्यालयात् विरामः भवति चेत् गृहं गच्छामि ।

1. गृहे कोपि नास्ति ।

   …………………………………………………………|

    2.कोषे धनं नास्ति ।

       ………………………………………………………… |

   3.गृहम् अतिथिः आगच्छति ।

      ……………………………………………………………|

   4.बालकाः कोलाहलं कुर्वन्ति ।

      ……………………………………………………………|

   5.नगरयानानि न सञ्चरन्ति।

     ……………………………………………………………।

  6.स्यूतः नष्टः भवति ।

    ………………………………………………………………।

  7.अधिकारी तर्जयति ।

     ………………………………………………………………।

  8.चोराः आगच्छन्ति ।

    ………………………………………………………………।

9. पाके रुचिः न भवति ।

    ………………………………………………………………।

10. रात्रौ निद्रा न आगच्छति ।

  ……………………………………………………………….।


अभ्यासः

२. अधस्तनवाक्येषु स्थितानि रिक्तस्थानानि “चेत् - नो चेत् ” इत्येतेषु केनचित् पदेन पूरयन्तु।

उदा-

भवान् शीघ्रम् आगच्छतु । …………… पिता तर्जयति ।

भवान् शीघ्रम् आगच्छतु । नो चेत् पिता तर्जयति ।


1.  औषधं स्वीकरोतु । ………………ज्वरः वर्धते ।

2.  इच्छा अस्ति ।………………….भोजनं करोतु ।

3.  अध्यापकः अस्ति ……………कक्ष्यायाम् उपविशामि।

4. भवान् मधुरं खादति| ………… दन्ताः नश्यन्ति ।

5. भवान् असत्यं वदति।…………कः भवति विश्वासं करोति ।

6. परश्वः भवतः गृहम् आगमिष्यामि । ……………….प्रपरश्वः ।

7. सम्यक् पठतु । ……………उत्तीर्णता कथं प्राप्येत ?

8.  सुरेशः आगच्छति …………………माम् आह्वयतु ।

9. दैवम् अनुकूलकरम् नास्ति। …………… कः किम् कुर्यात् ।

10. उपविश्य पठतु ।……………………उत्थाय पठतु ।