13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/etasya/etasyAH – tasya/tasyAH-nAma: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/etasya/etasyAH – tasya/tasyAH-nAma
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
 
(12 intermediate revisions by 3 users not shown)
Line 1: Line 1:
{{DISPLAYTITLE:एतस्य/एतस्याः – तस्य/तस्याः नाम?}}
{{DISPLAYTITLE:८. एतस्य/एतस्याः – तस्य/तस्याः नाम?}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]

== '''<big>एतस्य/एतस्याः – तस्य/तस्याः नाम?</big>''' ==


=== '''<big>अधोलिखितानि पदानि ध्यानेन पठतु</big>''' ===
=== '''<big>अधोलिखितानि पदानि ध्यानेन पठतु</big>''' ===
Line 22: Line 20:
|<big>एतस्य</big>
|<big>एतस्य</big>
|<big>एतेषाम्</big>
|<big>एतेषाम्</big>
|-
!
!
!
|-
|-
! colspan="3" |<big>स्त्रीलिङ्गे</big>
! colspan="3" |<big>स्त्रीलिङ्गे</big>
Line 36: Line 38:
|<big>एतस्याः</big>
|<big>एतस्याः</big>
|<big>एतासाम्</big>
|<big>एतासाम्</big>
|-
!
!
!
|-
|-
! colspan="3" |<big>नपुंसकलिङ्गे</big>
! colspan="3" |<big>नपुंसकलिङ्गे</big>
Line 67: Line 73:
|<big>तस्य</big>
|<big>तस्य</big>
|<big>तेषाम्</big>
|<big>तेषाम्</big>
|-
!
!
!
|-
|-
! colspan="3" |<big>स्त्रीलिङ्गे</big>
! colspan="3" |<big>स्त्रीलिङ्गे</big>
Line 81: Line 91:
|<big>तस्याः</big>
|<big>तस्याः</big>
|<big>तासाम्</big>
|<big>तासाम्</big>
|-
!
!
!
|-
|-
! colspan="3" |<big>नपुंसकलिङ्गे</big>
! colspan="3" |<big>नपुंसकलिङ्गे</big>
Line 99: Line 113:
|+
|+
! colspan="3" |
! colspan="3" |
==== <big>दकारान्तः अस्मद् शब्दः - त्रिषु लिङ्गेषु समानः</big> ====
==== <big>'''दकारान्तः अस्मद् शब्दः - त्रिषु लिङ्गेषु समानः'''</big> ====
|-
|-
|'''<big>विभक्तिः</big>'''
|'''<big>विभक्तिः</big>'''
Line 116: Line 130:
|+
|+
! colspan="3" |
! colspan="3" |
==== <big>दकारान्तः युष्मद् शब्दः - त्रिषु लिङ्गेषु समानः</big> ====
==== <big>'''दकारान्तः युष्मद् शब्दः - त्रिषु लिङ्गेषु समानः'''</big> ====
|-
|-
|'''<big>विभक्तिः</big>'''
|'''<big>विभक्तिः</big>'''
Line 132: Line 146:




=== <big>'''एतस्य / एतस्याः – तस्य / तस्याः नाम?  (त्रिषुलिङ्गेषु)'''</big> ===

=== <big>एतस्य / एतस्याः – तस्य / तस्याः नाम?  '''(त्रिषुलिङ्गेषु)'''</big> ===


==== <big>'''अधोलिखितानि पदानि ध्यानेन पठतु'''</big> ====
==== <big>'''अधोलिखितानि पदानि ध्यानेन पठतु'''</big> ====
Line 144: Line 157:
|<big>'''षष्ठी बहुवचनम्'''</big>
|<big>'''षष्ठी बहुवचनम्'''</big>
|-
|-
|<big>एतद्</big>
|<big>'''एतद्'''</big>
|<big>पुंलिङ्गे</big>
|<big>पुंलिङ्गे</big>
|<big>एषः</big>
|<big>एषः</big>
Line 165: Line 178:
|<big>एतेषाम्</big>
|<big>एतेषाम्</big>
|-
|-
|
|<big>तद्</big>
|
|
|
|
|
|-
|<big>'''तद्'''</big>
|<big>पुंलिङ्गे</big>
|<big>पुंलिङ्गे</big>
|<big>सः</big>
|<big>सः</big>
Line 186: Line 206:
|<big>तेषाम्</big>
|<big>तेषाम्</big>
|-
|-
|
|<big>युष्मद्</big>
|
|
|
|
|
|-
|<big>'''अस्मद्'''</big>
|<big>त्रिषुलिङ्गेषु</big>
|<big>अहम्</big>
|<big>मम /मे  </big>
|<big>वयम्</big>
|<big>अस्माकम् / नः  </big>
|-
|
|
|
|
|
|
|-
|<big>'''युष्मद्'''</big>
|<big>त्रिषुलिङ्गेषु</big>
|<big>त्रिषुलिङ्गेषु</big>
|<big>त्वम्</big>
|<big>त्वम्</big>
Line 192: Line 233:
|<big>यूयम्</big>
|<big>यूयम्</big>
|<big>युष्माकम् / वः</big>
|<big>युष्माकम् / वः</big>
|-
|<big>अस्मद्</big>
|<big>त्रिषुलिङ्गेषु</big>
|<big>अहम्</big>
|<big>मम /मे  </big>
|<big>वयम्</big>
|<big>अस्माकम् / नः  </big>
|}
|}






==== <big>'''उदाहरणानि पश्यतु, पठतु'''</big> ====
==== <big>'''उदाहरणानि पठतु'''</big> ====
{| class="wikitable"
{| class="wikitable"
| colspan="3" |<big>'''एतद्'''  </big>
| colspan="3" |<big>'''एतद्''' '''शब्दः'''</big><big> </big>
|-
|-
|<big>पुंलिङ्गे</big>
|<big>पुंलिङ्गे</big>
Line 228: Line 262:
<big>एतस्य नाम कमलम्।</big>
<big>एतस्य नाम कमलम्।</big>
|-
|-
|
| colspan="3" |<big>'''तद्'''</big>
|
|
|-
| colspan="3" |<big>'''तद् शब्दः'''</big>
|-
|-
|<big>पुंलिङ्गे</big>
|<big>पुंलिङ्गे</big>
Line 246: Line 284:
|<big>नपुंसकलिङ्गे</big>
|<big>नपुंसकलिङ्गे</big>


| [[File:Phalam.jpeg|left|frameless|167x167px]]
| [[File:Phalam.jpeg|left|frameless|140x140px]]
|<big>तत् फलम् ।</big>
|<big>तत् फलम् ।</big>


<big>तस्य नाम आम्रफलम्।</big>
<big>तस्य नाम आम्रफलम्।</big>
|-
|-
|
| colspan="3" |<big>'''युष्मद्'''</big>
|
|
|-
|-
|<big>युष्मद्</big>
| colspan="3" |<big>'''युष्मद् शब्दः (त्रिषुलिङ्गेषु)'''</big>
|-

|
<big>त्रिषुलिङ्गेषु</big>
| [[File:Vidūṣakaḥ.jpeg|left|frameless|184x184px]]
| [[File:Vidūṣakaḥ.jpeg|left|frameless|184x184px]]
|<big>त्वं विदूषकः।</big>
|<big>त्वं विदूषकः।</big>
Line 262: Line 302:
|-
|-
|
|
|[[File:Nartakii.png|left|frameless|201x201px]]
|[[File:Nartaki.png|left|frameless|186x186px]]
|<big>त्वं नर्तकी।</big>
|<big>त्वं नर्तकी।</big>


Line 273: Line 313:
<big>तव नाम रामायणम्।</big>
<big>तव नाम रामायणम्।</big>
|-
|-
|
| colspan="3" |<big>'''अस्मद्'''</big>
|
|
|-
|-
|<big>अस्मद्</big>
| colspan="3" |<big>'''अस्मद् शब्दः त्रिषुलिङ्गेषु'''</big>
|-

|
<big>त्रिषुलिङ्गेषु</big>
| [[File:Archakah2.png|left|frameless|173x173px]]
| [[File:Archakah2.png|left|frameless|173x173px]]
|<big>अहम् अर्चकः।</big>
|<big>अहम् अर्चकः।</big>


<big>मम नाम विजेयेन्द्रः।</big>
<big>मम नाम विजयेन्द्रः।</big>
|-
|-
|
|
Line 294: Line 336:


<big>मम नाम चम्पकम्।</big>
<big>मम नाम चम्पकम्।</big>
|}
|}



=== <big>'''अभ्यासः'''</big> ===
=== <big>'''अभ्यासः'''</big> ===
<big>'''उदाहरणानुगुणं रिक्तस्थानानि पूरयन्तु'''</big>
<big>'''उदाहरणानुगुणं रिक्तस्थानानि पूरयतु'''</big>


<big>'''१. एषः बालकः ।...एतस्य.....  नाम मोहनः ।'''</big>

<big>२. एषः गायकः ।  ..............  नाम कुमारगन्धर्वः ।</big>

<big>'''३. एषा बालिका ।...एतस्याः...   नाम मोहिनी ।'''</big>

<big>४. एषा गायिका ।.............   नाम लता ।</big>

<big>'''५. एतत् नगरम् ।...एतस्य....   नाम हरिद्वारम् ।'''</big>


<big>६. एतत् भवनम् ।..............   नाम संस्कृतधाम ।</big>


<big>'''1. एषः बालकः ।...एतस्य.....  नाम मोहनः ।'''</big>
<big>७. '''सः घनश्यामः ।....तस्य.....   जनकः वसुदेवः ।'''</big>


<big>2. एषः गायकः  ..............  नाम कुमारगन्धर्वः ।</big>
<big>. सः श्यामः ।.............    अग्रजः बलरामः ।</big>


<big>'''3. एषा बालिका ।...एतस्या...   नाम मोहिनि'''</big>
<big>. सः शिक्षकः ।.............    पुस्तकम् एतत् ।</big>


<big>4. एषा गायिका ।.............   नाम लता </big>
<big>१०. सः तन्त्रज्ञः।.............    कार्यालयः अत्र अस्ति।</big>


<big>'''5. एतत् नगरम् ।...एतस्य....   नाम हरिद्वारम्'''</big>
<big>११. सः रविः ।.............    युतकं सुन्दरम् अस्ति ।</big>


<big>6. एतत् भवनम्..............   नाम संस्कृतधामम् ।</big>
<big>१२. सः सिंहः ।.............    गर्जनं भयानकम् ।</big>


<big>7. '''सः घनश्यामः ।....तस्य.....   जनकः वसुदेवः ।'''</big>
<big>१३. '''सा युवती ।....तस्याः....    नाम गौरी ।'''</big>


<big>8. सः श्यामः ।.............    अग्रजः बलरामः ।</big>
<big>१४. सा गीता..............   शाटिका सुन्दरी।</big>


<big>9. सः शिक्षकः ।.............    पुस्तकम् एतत् ।</big>
<big>१५. सा नदी..............   वेगः अधिकः ।</big>


<big>10. सः अधिकारिः ।.............    कार्यालयः अत्र अस्ति।</big>
<big>१६. सा लता..............   पत्राणि कोमलानि </big>


<big>11. सः रविः ।.............    युतकं सुन्दरम् अस्ति ।</big>
<big>१७. सा बुद्धिमती..............   साहाय्यं स्वीकरोतु ।</big>


<big>12. सः सिंहः ।.............    गर्जनं भयानकम् ।</big>
<big>१८. सा माता..............   सहनशक्तिः अधिका ।</big>


<big>13. '''सा युवति ।....तस्या....    नाम गौरी ।'''</big>


<big>14. सा गीता ।..............   शाटिका सुन्दरी।</big>


'''<big>[https://static.miraheze.org/samskritavyakaranamwiki/b/b7/PAGE_8_PDF.pdf एतस्य/एतस्याः – तस्य/तस्याः नाम? PPT]</big>'''
<big>15. सा नदी ।..............   वेगः अधिकः ।</big>


'''<big>[https://archive.org/download/spoken-sanskrit-73_202402/008%20-%20Ethasya%20Ethasyaa%20Thasya%20Thasyaa.ppsx एतस्य/एतस्याः – तस्य/तस्याः नाम? PPT with audio]</big>'''
<big>16. सा लता ।..............   पत्राणि कोमलानि ।</big>


'''<big>[https://archive.org/download/spoken-sanskrit-73_202402/008%20-%20Ethasya%20Ethasyaa%20Thasya%20Thasyaa%20NA.ppsx एतस्य/एतस्याः – तस्य/तस्याः नाम? PPT without audio]</big>'''
<big>17. सा बुद्धिमती ।..............   साहाय्यं स्वीकरोतु ।</big>


'''PAGE 8'''
<big>18. सा माता ।..............   सहनशक्तिः अधिका ।</big>

Latest revision as of 21:28, 16 March 2024

Home

अधोलिखितानि पदानि ध्यानेन पठतु

==== दकारान्तः एतद् शब्दः ====
पुंलिङ्गे
विभक्तिः एकवचनम् बहुवचनम्
प्रथमा एषः एते
षष्ठी एतस्य एतेषाम्
स्त्रीलिङ्गे
विभक्तिः एकवचनम् बहुवचनम्
प्रथमा एषा एताः
षष्ठी एतस्याः एतासाम्
नपुंसकलिङ्गे
विभक्तिः एकवचनम् बहुवचनम्
प्रथमा एतत् / एतद् एतानि
षष्ठी एतस्य एतेषाम्
==== दकारान्तः तद् शब्दः ====
पुंलिङ्गे
विभक्तिः एकवचनम् बहुवचनम्
प्रथमा सः ते
षष्ठी तस्य तेषाम्
स्त्रीलिङ्गे
विभक्तिः एकवचनम् बहुवचनम्
प्रथमा सा ताः
षष्ठी तस्याः तासाम्
नपुंसकलिङ्गे
विभक्तिः एकवचनम् बहुवचनम्
प्रथमा तत् / तद् तानि
षष्ठी तस्य तेषाम्

दकारान्तः अस्मद् शब्दः - त्रिषु लिङ्गेषु समानः

विभक्तिः एकवचनम् बहुवचनम्
प्रथमा अहम् वयम्
षष्ठी मम / मे अस्माकम् / नः

दकारान्तः युष्मद् शब्दः - त्रिषु लिङ्गेषु समानः

विभक्तिः एकवचनम् बहुवचनम्
प्रथमा त्वम् यूयम्
षष्ठी तव / ते युष्माकम् / वः


एतस्य / एतस्याः – तस्य / तस्याः नाम?  (त्रिषुलिङ्गेषु)

अधोलिखितानि पदानि ध्यानेन पठतु

प्रथमा एकवचनम् षष्ठी एकवचनम् प्रथमा बहुवचनम् षष्ठी बहुवचनम्
एतद् पुंलिङ्गे एषः एतस्य एते एतेषाम्
स्त्रीलिङ्गे एषा एतस्याः एताः   एतासाम्
नपुं -लिङ्गे एतत्/एतद् एतस्य एतानि एतेषाम्
तद् पुंलिङ्गे सः तस्य ते तेषाम्
स्त्रीलिङ्गे सा तस्याः ताः तासाम्
नपुं -लिङ्गे तत्/तद् तस्य तानि तेषाम्
अस्मद् त्रिषुलिङ्गेषु अहम् मम /मे   वयम् अस्माकम् / नः  
युष्मद् त्रिषुलिङ्गेषु त्वम् तव /ते यूयम् युष्माकम् / वः


उदाहरणानि पठतु

एतद् शब्दः 
पुंलिङ्गे
एषः बालकः ।

एतस्य नाम मोहनः।

स्त्रीलिङ्गे
एषा बालिका।

एतस्याः नाम राधा।

नपुंसकलिङ्गे
एतत् पुष्पम्।

एतस्य नाम कमलम्।

तद् शब्दः
पुंलिङ्गे
सः अध्यापकः ।

तस्य नाम गिरिधरमहोदयः।

स्त्रीलिङ्गे
सा अध्यापिका।

तस्याः नाम रोहिणी।

नपुंसकलिङ्गे
तत् फलम् ।

तस्य नाम आम्रफलम्।

युष्मद् शब्दः (त्रिषुलिङ्गेषु)
त्वं विदूषकः।

तव नाम राघवः।

त्वं नर्तकी।

तव नाम शाम्भवी।

त्वं पुस्तकम्।

तव नाम रामायणम्।

अस्मद् शब्दः त्रिषुलिङ्गेषु
अहम् अर्चकः।

मम नाम विजयेन्द्रः।

अहं देवी ।

मम नाम सरस्वती।

अहं पुष्पम्।

मम नाम चम्पकम्।


अभ्यासः

उदाहरणानुगुणं रिक्तस्थानानि पूरयतु


१. एषः बालकः ।...एतस्य.....  नाम मोहनः ।

२. एषः गायकः ।  ..............  नाम कुमारगन्धर्वः ।

३. एषा बालिका ।...एतस्याः...   नाम मोहिनी ।

४. एषा गायिका ।.............   नाम लता ।

५. एतत् नगरम् ।...एतस्य....   नाम हरिद्वारम् ।

६. एतत् भवनम् ।..............   नाम संस्कृतधाम ।

७. सः घनश्यामः ।....तस्य.....   जनकः वसुदेवः ।

८. सः श्यामः ।.............    अग्रजः बलरामः ।

९. सः शिक्षकः ।.............    पुस्तकम् एतत् ।

१०. सः तन्त्रज्ञः।.............    कार्यालयः अत्र अस्ति।

११. सः रविः ।.............    युतकं सुन्दरम् अस्ति ।

१२. सः सिंहः ।.............    गर्जनं भयानकम् ।

१३. सा युवती ।....तस्याः....    नाम गौरी ।

१४. सा गीता ।..............   शाटिका सुन्दरी।

१५. सा नदी ।..............   वेगः अधिकः ।

१६. सा लता ।..............   पत्राणि कोमलानि ।

१७. सा बुद्धिमती ।..............   साहाय्यं स्वीकरोतु ।

१८. सा माता ।..............   सहनशक्तिः अधिका ।


एतस्य/एतस्याः – तस्य/तस्याः नाम? PPT

एतस्य/एतस्याः – तस्य/तस्याः नाम? PPT with audio

एतस्य/एतस्याः – तस्य/तस्याः नाम? PPT without audio

PAGE 8