13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/etasya/etasyAH – tasya/tasyAH-nAma: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/etasya/etasyAH – tasya/tasyAH-nAma
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 115: Line 115:
|+
|+
! colspan="3" |
! colspan="3" |
==== <big>दकारान्तः अस्मद् शब्दः - त्रिषु लिङ्गेषु समानः</big> ====
==== <big>'''दकारान्तः अस्मद् शब्दः - त्रिषु लिङ्गेषु समानः'''</big> ====
|-
|-
|'''<big>विभक्तिः</big>'''
|'''<big>विभक्तिः</big>'''
Line 132: Line 132:
|+
|+
! colspan="3" |
! colspan="3" |
==== <big>दकारान्तः युष्मद् शब्दः - त्रिषु लिङ्गेषु समानः</big> ====
==== <big>'''दकारान्तः युष्मद् शब्दः - त्रिषु लिङ्गेषु समानः'''</big> ====
|-
|-
|'''<big>विभक्तिः</big>'''
|'''<big>विभक्तिः</big>'''
Line 148: Line 148:




=== <big>एतस्य / एतस्याः – तस्य / तस्याः नाम?  '''(त्रिषुलिङ्गेषु)'''</big> ===
=== <big>'''एतस्य / एतस्याः – तस्य / तस्याः नाम?  (त्रिषुलिङ्गेषु)'''</big> ===


==== <big>'''अधोलिखितानि पदानि ध्यानेन पठतु'''</big> ====
==== <big>'''अधोलिखितानि पदानि ध्यानेन पठतु'''</big> ====
Line 179: Line 179:
|<big>एतानि</big>
|<big>एतानि</big>
|<big>एतेषाम्</big>
|<big>एतेषाम्</big>
|-
|
|
|
|
|
|
|-
|-
|<big>तद्</big>
|<big>तद्</big>
Line 200: Line 207:
|<big>तानि</big>
|<big>तानि</big>
|<big>तेषाम्</big>
|<big>तेषाम्</big>
|-
|
|
|
|
|
|
|-
|-
|<big>अस्मद्</big>
|<big>अस्मद्</big>
Line 207: Line 221:
|<big>वयम्</big>
|<big>वयम्</big>
|<big>अस्माकम् / नः  </big>
|<big>अस्माकम् / नः  </big>
|-
|
|
|
|
|
|
|-
|-
|<big>युष्मद्</big>
|<big>युष्मद्</big>
Line 318: Line 339:
<big>मम नाम चम्पकम्।</big>
<big>मम नाम चम्पकम्।</big>
|}
|}



=== <big>'''अभ्यासः'''</big> ===
=== <big>'''अभ्यासः'''</big> ===



<big>'''उदाहरणानुगुणं रिक्तस्थानानि पूरयन्तु'''</big>
<big>'''उदाहरणानुगुणं रिक्तस्थानानि पूरयन्तु'''</big>




<big>'''1. एषः बालकः ।...एतस्य.....  नाम मोहनः ।'''</big>
<big>'''. एषः बालकः ।...एतस्य.....  नाम मोहनः ।'''</big>


<big>2. एषः गायकः ।  ..............  नाम कुमारगन्धर्वः ।</big>
<big>. एषः गायकः ।  ..............  नाम कुमारगन्धर्वः ।</big>


<big>'''3. एषा बालिका ।...एतस्याः...   नाम मोहिनि ।'''</big>
<big>'''. एषा बालिका ।...एतस्याः...   नाम मोहिनि ।'''</big>


<big>4. एषा गायिका ।.............   नाम लता ।</big>
<big>. एषा गायिका ।.............   नाम लता ।</big>


<big>'''5. एतत् नगरम् ।...एतस्य....   नाम हरिद्वारम् ।'''</big>
<big>'''. एतत् नगरम् ।...एतस्य....   नाम हरिद्वारम् ।'''</big>


<big>6. एतत् भवनम् ।..............   नाम संस्कृतधामम् ।</big>
<big>. एतत् भवनम् ।..............   नाम संस्कृतधामम् ।</big>


<big>7. '''सः घनश्यामः ।....तस्य.....   जनकः वसुदेवः ।'''</big>
<big>. '''सः घनश्यामः ।....तस्य.....   जनकः वसुदेवः ।'''</big>


<big>8. सः श्यामः ।.............    अग्रजः बलरामः ।</big>
<big>. सः श्यामः ।.............    अग्रजः बलरामः ।</big>


<big>9. सः शिक्षकः ।.............    पुस्तकम् एतत् ।</big>
<big>. सः शिक्षकः ।.............    पुस्तकम् एतत् ।</big>


<big>10. सः अधिकारिः ।.............    कार्यालयः अत्र अस्ति।</big>
<big>१०. सः अधिकारिः ।.............    कार्यालयः अत्र अस्ति।</big>


<big>11. सः रविः ।.............    युतकं सुन्दरम् अस्ति ।</big>
<big>११. सः रविः ।.............    युतकं सुन्दरम् अस्ति ।</big>


<big>12. सः सिंहः ।.............    गर्जनं भयानकम् ।</big>
<big>१२. सः सिंहः ।.............    गर्जनं भयानकम् ।</big>


<big>13. '''सा युवति ।....तस्याः....    नाम गौरी ।'''</big>
<big>१३. '''सा युवति ।....तस्याः....    नाम गौरी ।'''</big>


<big>14. सा गीता ।..............   शाटिका सुन्दरी।</big>
<big>१४. सा गीता ।..............   शाटिका सुन्दरी।</big>


<big>15. सा नदी ।..............   वेगः अधिकः ।</big>
<big>१५. सा नदी ।..............   वेगः अधिकः ।</big>


<big>16. सा लता ।..............   पत्राणि कोमलानि ।</big>
<big>१६. सा लता ।..............   पत्राणि कोमलानि ।</big>


<big>17. सा बुद्धिमती ।..............   साहाय्यं स्वीकरोतु ।</big>
<big>१७. सा बुद्धिमती ।..............   साहाय्यं स्वीकरोतु ।</big>


<big>18. सा माता ।..............   सहनशक्तिः अधिका ।</big>
<big>१८. सा माता ।..............   सहनशक्तिः अधिका ।</big>