13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/etasya/etasyAH – tasya/tasyAH-nAma: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/etasya/etasyAH – tasya/tasyAH-nAma
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 286: Line 286:
|<big>नपुंसकलिङ्गे</big>
|<big>नपुंसकलिङ्गे</big>


| [[File:Phalam.jpeg|left|frameless|167x167px]]
| [[File:Phalam.jpeg|left|frameless|140x140px]]
|<big>तत् फलम् ।</big>
|<big>तत् फलम् ।</big>


Line 325: Line 325:
|<big>अहम् अर्चकः।</big>
|<big>अहम् अर्चकः।</big>


<big>मम नाम विजेयेन्द्रः।</big>
<big>मम नाम विजयेन्द्रः।</big>
|-
|-
|
|
Line 352: Line 352:
<big>२. एषः गायकः ।  ..............  नाम कुमारगन्धर्वः ।</big>
<big>२. एषः गायकः ।  ..............  नाम कुमारगन्धर्वः ।</big>


<big>'''३. एषा बालिका ।...एतस्याः...   नाम मोहिनि ।'''</big>
<big>'''३. एषा बालिका ।...एतस्याः...   नाम मोहिनी ।'''</big>


<big>४. एषा गायिका ।.............   नाम लता ।</big>
<big>४. एषा गायिका ।.............   नाम लता ।</big>
Line 366: Line 366:
<big>९. सः शिक्षकः ।.............    पुस्तकम् एतत् ।</big>
<big>९. सः शिक्षकः ।.............    पुस्तकम् एतत् ।</big>


<big>१०. सः अधिकारिः ।.............    कार्यालयः अत्र अस्ति।</big>
<big>१०. सः तन्त्रज्ञः।.............    कार्यालयः अत्र अस्ति।</big>


<big>११. सः रविः ।.............    युतकं सुन्दरम् अस्ति ।</big>
<big>११. सः रविः ।.............    युतकं सुन्दरम् अस्ति ।</big>