13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/etasya/etasyAH – tasya/tasyAH-nAma: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/etasya/etasyAH – tasya/tasyAH-nAma
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 2: Line 2:
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]


=== '''<big>एतस्य/एतस्याः – तस्य/तस्याः नाम?</big>''' ===
== '''<big>एतस्य/एतस्याः – तस्य/तस्याः नाम?</big>''' ==


==== '''<big>अधोलिखितानि पदानि ध्यानेन पठतु</big>''' ====
=== '''<big>अधोलिखितानि पदानि ध्यानेन पठतु</big>''' ===
{| class="wikitable"
{| class="wikitable"
|+
|+
! colspan="3" |<big>दकारान्तः एतद् शब्दः</big>
! colspan="3" |==== <big>दकारान्तः एतद् शब्दः</big> ====
|-
|-
! colspan="3" |<big>पुंलिङ्गे</big>
! colspan="3" |<big>पुंलिङ्गे</big>
Line 52: Line 52:
|}
|}
{| class="wikitable"
{| class="wikitable"
! colspan="3" |<big>दकारान्तः तद् शब्दः</big>
! colspan="3" |==== <big>दकारान्तः तद् शब्दः</big> ====
|-
|-
! colspan="3" |<big>पुंलिङ्गे</big>
! colspan="3" |<big>पुंलिङ्गे</big>
Line 98: Line 98:
{| class="wikitable"
{| class="wikitable"
|+
|+
! colspan="3" |
! colspan="3" |<big>दकारान्तः अस्मद् शब्दः - त्रिषु लिङ्गेषु समानः</big>
==== <big>दकारान्तः अस्मद् शब्दः - त्रिषु लिङ्गेषु समानः</big> ====
|-
|-
|'''<big>विभक्तिः</big>'''
|'''<big>विभक्तिः</big>'''
Line 114: Line 115:
{| class="wikitable"
{| class="wikitable"
|+
|+
! colspan="3" |
! colspan="3" |<big>दकारान्तः युष्मद् शब्दः - त्रिषु लिङ्गेषु समानः</big>
==== <big>दकारान्तः युष्मद् शब्दः - त्रिषु लिङ्गेषु समानः</big> ====
|-
|-
|'''<big>विभक्तिः</big>'''
|'''<big>विभक्तिः</big>'''
Line 129: Line 131:
|}
|}


=== <big>एतस्य / एतस्याः – तस्य / तस्याः नाम?  </big> ===
=== <big>एतस्य / एतस्याः – तस्य / तस्याः नाम?  '''(त्रिषुलिङ्गेषु)'''</big> ===
<big>'''(त्रिषुलिङ्गेषु)'''</big>


<big>'''अधोलिखितानि पदानि ध्यानेन पठतु'''</big>
==== <big>'''अधोलिखितानि पदानि ध्यानेन पठतु'''</big> ====
{| class="wikitable"
{| class="wikitable"
|
|
Line 196: Line 197:
|<big>वयम्</big>
|<big>वयम्</big>
|<big>अस्माकम् / नः  </big>
|<big>अस्माकम् / नः  </big>
|}
|}


<big>'''उदाहरणानि पश्यतु, पठतु'''</big>
==== <big>'''उदाहरणानि पश्यतु, पठतु'''</big> ====
{| class="wikitable"
{| class="wikitable"
| colspan="3" |<big>एतद्  </big>
| colspan="3" |<big>एतद्  </big>
Line 204: Line 205:
|<big>पुंलिङ्गे</big>
|<big>पुंलिङ्गे</big>


| [[File:Bālakaḥ new.jpeg|left|frameless|141x141px]][[File:Bālakaḥ new.jpeg|left|frameless|0x0px]]
|
|<big>एषः बालकः ।</big>
|<big>एषः बालकः ।</big>


Line 211: Line 212:
|<big>स्त्रीलिङ्गे</big>
|<big>स्त्रीलिङ्गे</big>


| [[File:Etat bālikā.jpg|left|frameless|149x149px]]
|


|<big>एषा बालिका।</big>
|<big>एषा बालिका।</big>
Line 218: Line 219:
|-
|-
|<big>नपुंसकलिङ्गे</big>
|<big>नपुंसकलिङ्गे</big>
| [[File:Kamalam new.jpeg|left|frameless|114x114px]]
|
|<big>एतत् पुष्पम्।</big>
|<big>एतत् पुष्पम्।</big>


Line 227: Line 228:
|<big>पुंलिङ्गे</big>
|<big>पुंलिङ्गे</big>


| [[File:Adhyāpakaḥ new.jpeg|left|frameless|148x148px]]
|
|<big>सः अध्यापकः ।</big>
|<big>सः अध्यापकः ।</big>


Line 234: Line 235:
|<big>स्त्रीलिङ्गे</big>
|<big>स्त्रीलिङ्गे</big>


| [[File:Śikṣikā.jpeg|left|frameless|157x157px]]
|
|<big>सा नर्तकी।</big>
|<big>सा अध्यापिका।</big>


<big>तस्याः नाम रोहिणी।</big>
<big>तस्याः नाम रोहिणी।</big>
Line 241: Line 242:
|<big>नपुंसकलिङ्गे</big>
|<big>नपुंसकलिङ्गे</big>


| [[File:Phalam.jpeg|left|frameless|167x167px]]
|
|<big>तत् फलम् ।</big>
|<big>तत् फलम् ।</big>


Line 251: Line 252:


<big>त्रिषुलिङ्गेषु</big>
<big>त्रिषुलिङ्गेषु</big>
| [[File:Vidūṣakaḥ.jpeg|left|frameless|184x184px]]
|
|<big>त्वं विदूषकः।</big>
|<big>त्वं विदूषकः।</big>


<big>तव नाम राघवः।</big>
<big>तव नाम राघवः।</big>
|-
|-
|
|
|
|
|<big>त्वं नर्तकी।</big>
|<big>त्वं नर्तकी।</big>


<big>तव नाम शाम्भवी।</big>
<big>तव नाम शाम्भवी।</big>
|-
|-
|
|
| [[File:Pusthakam.jpeg|left|frameless|168x168px]]
|
|<big>त्वं पुस्तकम्।</big>
|<big>त्वं पुस्तकम्।</big>


Line 273: Line 274:


<big>त्रिषुलिङ्गेषु</big>
<big>त्रिषुलिङ्गेषु</big>
| [[File:Archakah.png|left|frameless|173x173px]]
|
|<big>अहम् अर्चकः।</big>
|<big>अहम् अर्चकः।</big>


<big>मम नाम विजेयेन्द्रः।</big>
<big>मम नाम विजेयेन्द्रः।</big>
|-
|-
|
|
| [[File:Sarasvatī1.jpg|left|frameless|176x176px]]
|
|<big>अहं देवी ।</big>
|<big>अहं देवी ।</big>


<big>मम नाम सरस्वती।</big>
<big>मम नाम सरस्वती।</big>
|-
|-
|
|
| [[File:Campakam new.jpeg|left|frameless|157x157px]]
|
|<big>अहं पुष्पम्।</big>
|<big>अहं पुष्पम्।</big>


<big>मम नाम पाटलपुष्पम्।</big>
<big>मम नाम चम्पकम्।</big>
|}
|}


=== <big>'''अभ्यासः'''</big> ===
=== <big>उदाहरणं दृष्ट्वा तादृशवाक्यानि लिखतु ।  </big> ===

=== <big>'''अभ्यासाः'''</big> ===
<big>'''उदाहरणानुगुणं रिक्तस्थानानि पूरयन्तु'''</big>
<big>'''उदाहरणानुगुणं रिक्तस्थानानि पूरयन्तु'''</big>




<big>1. एषः बालकः । ...एतस्य.....  नाम मोहनः ।</big>
<big>'''1. एषः बालकः ।...एतस्य.....  नाम मोहनः ।'''</big>


<big>2. एषः गायकः ।  ..............  नाम कुमारगन्धर्वः ।</big>
<big>2. एषः गायकः ।  ..............  नाम कुमारगन्धर्वः ।</big>


<big>3. एषा बालिका । ...एतस्या...   नाम मोहिनि ।</big>
<big>'''3. एषा बालिका ।...एतस्या...   नाम मोहिनि ।'''</big>


<big>4. एषा गायिका । .............   नाम लता ।</big>
<big>4. एषा गायिका ।.............   नाम लता ।</big>


<big>5. एतत् नगरम् । ...एतस्य....   नाम हरिद्वारम् ।</big>
<big>'''5. एतत् नगरम् ।...एतस्य....   नाम हरिद्वारम् ।'''</big>


<big>6. एतत् भवनम् । ..............   नाम संस्कृतधामम् ।</big>
<big>6. एतत् भवनम् ।..............   नाम संस्कृतधामम् ।</big>


<big>7. सः घनश्यामः । ....तस्य.....   जनकः वसुदेवः ।</big>
<big>7. '''सः घनश्यामः ।....तस्य.....   जनकः वसुदेवः ।'''</big>


<big>8. सः श्यामः । .............    अग्रजः बलरामः ।</big>
<big>8. सः श्यामः ।.............    अग्रजः बलरामः ।</big>


<big>9. सः शिक्षकः । .............    पुस्तकम् एतत् ।</big>
<big>9. सः शिक्षकः ।.............    पुस्तकम् एतत् ।</big>


<big>10. सः अधिकारिः । .............    कार्यालयः अत्र अस्ति।</big>
<big>10. सः अधिकारिः ।.............    कार्यालयः अत्र अस्ति।</big>


<big>11. सः रविः । .............    युतकं सुन्दरम् अस्ति ।</big>
<big>11. सः रविः ।.............    युतकं सुन्दरम् अस्ति ।</big>


<big>12. सः सिंहः । .............    गर्जनं भयानकम् ।</big>
<big>12. सः सिंहः ।.............    गर्जनं भयानकम् ।</big>


<big>13. सा युवति । ....तस्या....    नाम गौरी ।</big>
<big>13. '''सा युवति ।....तस्या....    नाम गौरी ।'''</big>


<big>14. सा गीता । ..............   शाटिका सुन्दरी।</big>
<big>14. सा गीता ।..............   शाटिका सुन्दरी।</big>


<big>15. सा नदी । ..............   वेगः अधिकः ।</big>
<big>15. सा नदी ।..............   वेगः अधिकः ।</big>


<big>16. सा लता । ..............   पत्राणि कोमलानि ।</big>
<big>16. सा लता ।..............   पत्राणि कोमलानि ।</big>


<big>17. सा बुद्धिमती । ..............   साहाय्यं स्वीकरोतु ।</big>
<big>17. सा बुद्धिमती ।..............   साहाय्यं स्वीकरोतु ।</big>


<big>18. सा माता । ..............   सहनशक्तिः अधिका ।</big>
<big>18. सा माता ।..............   सहनशक्तिः अधिका ।</big>