13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/etasya/etasyAH – tasya/tasyAH-nAma: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/etasya/etasyAH – tasya/tasyAH-nAma
Jump to navigation Jump to search
Content added Content deleted
No edit summary
Line 22: Line 22:
|<big>एतस्य</big>
|<big>एतस्य</big>
|<big>एतेषाम्</big>
|<big>एतेषाम्</big>
|-
!
!
!
|-
|-
! colspan="3" |<big>स्त्रीलिङ्गे</big>
! colspan="3" |<big>स्त्रीलिङ्गे</big>
Line 36: Line 40:
|<big>एतस्याः</big>
|<big>एतस्याः</big>
|<big>एतासाम्</big>
|<big>एतासाम्</big>
|-
!
!
!
|-
|-
! colspan="3" |<big>नपुंसकलिङ्गे</big>
! colspan="3" |<big>नपुंसकलिङ्गे</big>
Line 67: Line 75:
|<big>तस्य</big>
|<big>तस्य</big>
|<big>तेषाम्</big>
|<big>तेषाम्</big>
|-
!
!
!
|-
|-
! colspan="3" |<big>स्त्रीलिङ्गे</big>
! colspan="3" |<big>स्त्रीलिङ्गे</big>
Line 81: Line 93:
|<big>तस्याः</big>
|<big>तस्याः</big>
|<big>तासाम्</big>
|<big>तासाम्</big>
|-
!
!
!
|-
|-
! colspan="3" |<big>नपुंसकलिङ्गे</big>
! colspan="3" |<big>नपुंसकलिङ्गे</big>
Line 184: Line 200:
|<big>तानि</big>
|<big>तानि</big>
|<big>तेषाम्</big>
|<big>तेषाम्</big>
|-
|<big>अस्मद्</big>
|<big>त्रिषुलिङ्गेषु</big>
|<big>अहम्</big>
|<big>मम /मे  </big>
|<big>वयम्</big>
|<big>अस्माकम् / नः  </big>
|-
|-
|<big>युष्मद्</big>
|<big>युष्मद्</big>
Line 191: Line 214:
|<big>यूयम्</big>
|<big>यूयम्</big>
|<big>युष्माकम् / वः</big>
|<big>युष्माकम् / वः</big>
|-
|<big>अस्मद्</big>
|<big>त्रिषुलिङ्गेषु</big>
|<big>अहम्</big>
|<big>मम /मे  </big>
|<big>वयम्</big>
|<big>अस्माकम् / नः  </big>
|}
|}


Line 226: Line 242:


<big>एतस्य नाम कमलम्।</big>
<big>एतस्य नाम कमलम्।</big>
|-
|
|
|
|-
|-
| colspan="3" |<big>'''तद्'''</big>
| colspan="3" |<big>'''तद्'''</big>
Line 249: Line 269:


<big>तस्य नाम आम्रफलम्।</big>
<big>तस्य नाम आम्रफलम्।</big>
|-
|
|
|
|-
|-
| colspan="3" |<big>'''युष्मद् शब्दः त्रिषुलिङ्गेषु'''</big>
| colspan="3" |<big>'''युष्मद् शब्दः त्रिषुलिङ्गेषु'''</big>
Line 269: Line 293:


<big>तव नाम रामायणम्।</big>
<big>तव नाम रामायणम्।</big>
|-
|
|
|
|-
|-
| colspan="3" |<big>'''अस्मद् शब्दः त्रिषुलिङ्गेषु'''</big>
| colspan="3" |<big>'''अस्मद् शब्दः त्रिषुलिङ्गेषु'''</big>
Line 289: Line 317:


<big>मम नाम चम्पकम्।</big>
<big>मम नाम चम्पकम्।</big>
|}
|}


=== <big>'''अभ्यासः'''</big> ===
=== <big>'''अभ्यासः'''</big> ===
Line 299: Line 327:
<big>2. एषः गायकः ।  ..............  नाम कुमारगन्धर्वः ।</big>
<big>2. एषः गायकः ।  ..............  नाम कुमारगन्धर्वः ।</big>


<big>'''3. एषा बालिका ।...एतस्या...   नाम मोहिनि ।'''</big>
<big>'''3. एषा बालिका ।...एतस्याः...   नाम मोहिनि ।'''</big>


<big>4. एषा गायिका ।.............   नाम लता ।</big>
<big>4. एषा गायिका ।.............   नाम लता ।</big>
Line 319: Line 347:
<big>12. सः सिंहः ।.............    गर्जनं भयानकम् ।</big>
<big>12. सः सिंहः ।.............    गर्जनं भयानकम् ।</big>


<big>13. '''सा युवति ।....तस्या....    नाम गौरी ।'''</big>
<big>13. '''सा युवति ।....तस्याः....    नाम गौरी ।'''</big>


<big>14. सा गीता ।..............   शाटिका सुन्दरी।</big>
<big>14. सा गीता ।..............   शाटिका सुन्दरी।</big>

Revision as of 10:24, 28 June 2023

Home

एतस्य/एतस्याः – तस्य/तस्याः नाम?

अधोलिखितानि पदानि ध्यानेन पठतु

==== दकारान्तः एतद् शब्दः ====
पुंलिङ्गे
विभक्तिः एकवचनम् बहुवचनम्
प्रथमा एषः एते
षष्ठी एतस्य एतेषाम्
स्त्रीलिङ्गे
विभक्तिः एकवचनम् बहुवचनम्
प्रथमा एषा एताः
षष्ठी एतस्याः एतासाम्
नपुंसकलिङ्गे
विभक्तिः एकवचनम् बहुवचनम्
प्रथमा एतत् / एतद् एतानि
षष्ठी एतस्य एतेषाम्
==== दकारान्तः तद् शब्दः ====
पुंलिङ्गे
विभक्तिः एकवचनम् बहुवचनम्
प्रथमा सः ते
षष्ठी तस्य तेषाम्
स्त्रीलिङ्गे
विभक्तिः एकवचनम् बहुवचनम्
प्रथमा सा ताः
षष्ठी तस्याः तासाम्
नपुंसकलिङ्गे
विभक्तिः एकवचनम् बहुवचनम्
प्रथमा तत् / तद् तानि
षष्ठी तस्य तेषाम्

दकारान्तः अस्मद् शब्दः - त्रिषु लिङ्गेषु समानः

विभक्तिः एकवचनम् बहुवचनम्
प्रथमा अहम् वयम्
षष्ठी मम / मे अस्माकम् / नः

दकारान्तः युष्मद् शब्दः - त्रिषु लिङ्गेषु समानः

विभक्तिः एकवचनम् बहुवचनम्
प्रथमा त्वम् यूयम्
षष्ठी तव / ते युष्माकम् / वः


एतस्य / एतस्याः – तस्य / तस्याः नाम?  (त्रिषुलिङ्गेषु)

अधोलिखितानि पदानि ध्यानेन पठतु

प्रथमा एकवचनम् षष्ठी एकवचनम् प्रथमा बहुवचनम् षष्ठी बहुवचनम्
एतद् पुंलिङ्गे एषः एतस्य एते एतेषाम्
स्त्रीलिङ्गे एषा एतस्याः एताः   एतासाम्
नपुं -लिङ्गे एतत्/एतद् एतस्य एतानि एतेषाम्
तद् पुंलिङ्गे सः तस्य ते तेषाम्
स्त्रीलिङ्गे सा तस्याः ताः तासाम्
नपुं -लिङ्गे तत्/तद् तस्य तानि तेषाम्
अस्मद् त्रिषुलिङ्गेषु अहम् मम /मे   वयम् अस्माकम् / नः  
युष्मद् त्रिषुलिङ्गेषु त्वम् तव /ते यूयम् युष्माकम् / वः


उदाहरणानि पश्यतु, पठतु च

एतद्  
पुंलिङ्गे
एषः बालकः ।

एतस्य नाम मोहनः।

स्त्रीलिङ्गे
एषा बालिका।

एतस्याः नाम राधा।

नपुंसकलिङ्गे
एतत् पुष्पम्।

एतस्य नाम कमलम्।

तद्
पुंलिङ्गे
सः अध्यापकः ।

तस्य नाम गिरिधरमहोदयः।

स्त्रीलिङ्गे
सा अध्यापिका।

तस्याः नाम रोहिणी।

नपुंसकलिङ्गे
तत् फलम् ।

तस्य नाम आम्रफलम्।

युष्मद् शब्दः त्रिषुलिङ्गेषु
त्वं विदूषकः।

तव नाम राघवः।

त्वं नर्तकी।

तव नाम शाम्भवी।

त्वं पुस्तकम्।

तव नाम रामायणम्।

अस्मद् शब्दः त्रिषुलिङ्गेषु
अहम् अर्चकः।

मम नाम विजेयेन्द्रः।

अहं देवी ।

मम नाम सरस्वती।

अहं पुष्पम्।

मम नाम चम्पकम्।

अभ्यासः

उदाहरणानुगुणं रिक्तस्थानानि पूरयन्तु


1. एषः बालकः ।...एतस्य.....  नाम मोहनः ।

2. एषः गायकः ।  ..............  नाम कुमारगन्धर्वः ।

3. एषा बालिका ।...एतस्याः...   नाम मोहिनि ।

4. एषा गायिका ।.............   नाम लता ।

5. एतत् नगरम् ।...एतस्य....   नाम हरिद्वारम् ।

6. एतत् भवनम् ।..............   नाम संस्कृतधामम् ।

7. सः घनश्यामः ।....तस्य.....   जनकः वसुदेवः ।

8. सः श्यामः ।.............    अग्रजः बलरामः ।

9. सः शिक्षकः ।.............    पुस्तकम् एतत् ।

10. सः अधिकारिः ।.............    कार्यालयः अत्र अस्ति।

11. सः रविः ।.............    युतकं सुन्दरम् अस्ति ।

12. सः सिंहः ।.............    गर्जनं भयानकम् ।

13. सा युवति ।....तस्याः....    नाम गौरी ।

14. सा गीता ।..............   शाटिका सुन्दरी।

15. सा नदी ।..............   वेगः अधिकः ।

16. सा लता ।..............   पत्राणि कोमलानि ।

17. सा बुद्धिमती ।..............   साहाय्यं स्वीकरोतु ।

18. सा माता ।..............   सहनशक्तिः अधिका ।