13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/kartRpadayukta-kriyApadAni: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/kartRpadayukta-kriyApadAni
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 62: Line 62:


<big>अहं ध्यायामि।</big>
<big>अहं ध्यायामि।</big>

==== <big>कर्तृपदयुक्त्-क्रियापदानां रचन</big>   ====

==== <big>(लट् – लकारः) अभ्यासः</big> ====

==== <big>चित्रं दृष्ट्वा वाक्यानि लिखन्तु-----</big> ====
{| class="wikitable"
|+
|<big>कर्ता</big>
|<big>क्रियाः</big>
|<big>वाक्यम्</big>
|-
| colspan="1" rowspan="7" |

<big>एषः</big>

<big>एषा</big>

<big>एतत्</big>

<big>सः</big>

<big>सा</big>

<big>तत्</big>

<big>भवान्</big>

<big>भवति</big>

<big>छात्रः</big>

<big>बालकः</big>

<big>बाला</big>

|
|<big>एषः गच्छति ।</big>

<big>सः गच्छति।</big>

<big>बालकः गच्छति।</big>
|-
|
|
|-
|
|
|-
|
|
|-
|
|
|-
|
|
|-
|
|
|}

==== चित्राणि पश्यन्तु, क: किं करोति इति लिखतु –   ====
{| class="wikitable"
|+
| <big> </big>

<big>१</big>
|

<big>२</big>
|

<big>३</big>
|-
|

<big>४</big>
|

<big>५</big>
|

<big>६</big>
|-
|

<big>७</big>
|

<big>८</big>
|

<big>९</big>
|-
|

<big>१०</big>
|

<big>११</big>
|

<big>१२</big>
|}
<big>1. विदूषकः हसति ।  2. ----------   3. ----------  4. ---------</big>

<big>5. ----------         6. -----------  7. ----------- 8.  -----------  </big>

<big>9. ----------        10. ------------ 11. ------------ 12. -----------</big>

==== <big>उदाहारणानुसारं [ लट्‌लकारे उत्तमपुरुषः एकवचनान्त् रुपम् उपयुज्य] वाक्यानि लिखन्तु ---</big> ====


<big>[गच्छति] -----  १. अहं गच्छामि</big>

<big>[आगच्छति] --- २. अहम् आगमिच्छामि।</big>

# <big>अहं   [पठति] पठामि।</big>

# <big>---  [लिखति] ----।</big>

# <big>---  [पतति]  ----।</big>

# <big>---  [निन्दति] ----।</big>

# <big>---  [विशति]  ----।</big>

# <big>---  [उपविशति] ----।</big>

# <big>---  [नमति]  ----।</big>

# <big>---  [क्रीडति] ----।</big>

# <big>---  [हसति] ----।</big>

<big>10. --- [धावति] ----।</big>

<big>11. --- [अर्चति] ----।</big>

<big>12. --- [गायति] ----।</big>

<big>13. --- [यच्छति] ----।</big>

<big>14. --- [पचति] ----।</big>

<big>15. --- [खादति] ----।</big>

<big>16. --- [स्नाति] ----।</big>

<big>17. --- [भ्रमति] ----।</big>

<big>18. --- [पॄच्छति] ----।</big>

<big>19. --- [प्रक्षालयति] ----।</big>

<big>20. --- [नृत्यति] ----।</big>

<big>21. --- [पश्यति ----।</big>

==== <big>क्रियापदानि क्रीडा।  परस्परसंबन्दानि क्रियापदानि।</big> ====
———————————————-

<big>गच्छति।</big>

<big>गच्छति आगच्छति।</big>

<big>गच्छति आगच्छति उपविषति।</big>

<big>गच्छति आगच्छति उपविषति उत्तिष्ठति। </big>

<big>गच्छति आगच्छति उपविषति  उत्तिष्ठति।  पठति ।</big>

<big>गच्छति आगच्छति उपविषति उत्तिष्ठति। पठति लिखति। </big>

<big>गच्छति आगच्छति उपविषति उत्तिष्ठति। पठति लिखति गायति। </big>

<big>गच्छति आगच्छति उपविषति उत्तिष्ठति। पठति लिखति गायति नृत्यति। </big>

<big>गच्छति आगच्छति उपविषति उत्तिष्ठति। पठति लिखति गायति नृत्यति खादति। </big>

<big>गच्छति आगच्छति उपविषति उत्तिष्ठति। पठति लिखति गायति नृत्यति खादति पिबति। </big>

<big>गच्छति आगच्छति उपविषति उत्तिष्ठति। पठति लिखति गायति नृत्यति खादति पिबति पृच्छति। </big>

<big>गच्छति आगच्छति उपविषति उत्तिष्ठति। पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति। </big>

<big>गच्छति आगच्छति उपविषति उत्तिष्ठति। पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति श्रृणोति। </big>

<big>गच्छति आगच्छति उपविषति उत्तिष्ठति। पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति शृणोति हसति। </big>

<big>गच्छति आगच्छति उपविषति उत्तिष्ठति। पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति शृणोति हसति रोदिति। </big>

<big>गच्छति आगच्छति उपविषति उत्तिष्ठति। पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति शृणोति हसति रोदिति पश्यति। </big>

<big>गच्छति आगच्छति उपविषति उत्तिष्ठति। पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति शृणोति हसति रोदिति पश्यति कथयति। </big>

<big>गच्छति आगच्छति उपविषति उत्तिष्ठति। पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति शृणोति हसति रोदिति पश्यति कथयति चलति। </big>

<big>गच्छति आगच्छति उपविषति उत्तिष्ठति। पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयतिशृणोति हसतिरोदिति पश्यति कथयति चलति चालयति। </big>

<big>गच्छति आगच्छति उपविषति उत्तिष्ठति। पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति शृणोति हसति रोदितिपश्यति कथयति चलति चालयति ग्रह्णाति। </big>

<big>गच्छति आगच्छति उपविषति उत्तिष्ठति। पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति शृणोति हसति रोदितिपश्यति कथयति चलति चालयति ग्रह्णाति आनयति।</big>