कर्तृपदयुक्त-क्रियापदानि

From Samskrita Vyakaranam

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/kartRpadayukta-kriyApadAni
Jump to navigation Jump to search
Home

कर्तृपदयुक्त-क्रियापदानां रचन ( लट् – लकारः)

लट्‌लकारः वर्तमानकालम् सूचयति।

वर्तमानः कालः इत्युक्ते यत् किमपि कार्यम् आरब्धः आसीत् परन्तु तत् कार्यम् इदानीम् अपि प्रचलत् अस्ति।  

वाक्ये कर्तृसूचकं पदं कर्तृपदम् ।

कर्तरिप्रयोगे कर्तृपदस्यप्रथमाविभक्तिः भवति।

उदाः  

बालकः वदति।

शिष्यः नमति।

अग्रजः वदति।

जनकः पश्यति।

पुत्रः गच्छति।

बाला पठति।

गायिका गायति।

अनुजा क्रीडति।

अम्बा पचति।

रमा नृत्यति।

फलं पतति।

पुष्पं विकसति।

मित्रं यच्छति।

जलं स्रवति।

नयनं स्फुरति।

अहं गच्छामि।

अहम् आगच्छामि।

अहं पठामि ।

अहं हसामि।

अहं वादामि।

अहं खादामि।

अहं नमामि।

अहं क्रीडामि।

अहं ध्यायामि।

कर्तृपदयुक्त्-क्रियापदानां रचन  

(लट् – लकारः) अभ्यासः

चित्रं दृष्ट्वा वाक्यानि लिखन्तु-----

कर्ता क्रियाः वाक्यम्

एषः

एषा

एतत्

सः

सा

तत्

भवान्

भवति

छात्रः

बालकः

बाला

एषः गच्छति ।

सः गच्छति।

बालकः गच्छति।

चित्राणि पश्यन्तु, क: किं करोति इति लिखतु –  

 

१०

११

१२

1. विदूषकः हसति ।  2. ----------   3. ----------  4. ---------

5. ----------         6. -----------  7. ----------- 8.  -----------  

9. ----------        10. ------------ 11. ------------ 12. -----------

उदाहारणानुसारं [ लट्‌लकारे उत्तमपुरुषः एकवचनान्त् रुपम् उपयुज्य] वाक्यानि लिखन्तु ---

[गच्छति] -----  १. अहं गच्छामि

[आगच्छति] --- २. अहम् आगमिच्छामि।

  1. अहं   [पठति] पठामि।
  1. ---  [लिखति] ----।
  1. ---  [पतति]  ----।
  1. ---  [निन्दति] ----।
  1. ---  [विशति]  ----।
  1. ---  [उपविशति] ----।
  1. ---  [नमति]  ----।
  1. ---  [क्रीडति] ----।
  1. ---  [हसति] ----।

10. --- [धावति] ----।

11. --- [अर्चति] ----।

12. --- [गायति] ----।

13. --- [यच्छति] ----।

14. --- [पचति] ----।

15. --- [खादति] ----।

16. --- [स्नाति] ----।

17. --- [भ्रमति] ----।

18. --- [पॄच्छति] ----।

19. --- [प्रक्षालयति] ----।

20. --- [नृत्यति] ----।

21. --- [पश्यति ----।

क्रियापदानि क्रीडा।  परस्परसंबन्दानि क्रियापदानि।

———————————————-

गच्छति।

गच्छति आगच्छति।

गच्छति आगच्छति उपविषति।

गच्छति आगच्छति उपविषति उत्तिष्ठति। 

गच्छति आगच्छति उपविषति  उत्तिष्ठति।  पठति ।

गच्छति आगच्छति उपविषति उत्तिष्ठति। पठति लिखति। 

गच्छति आगच्छति उपविषति उत्तिष्ठति। पठति लिखति गायति। 

गच्छति आगच्छति उपविषति उत्तिष्ठति। पठति लिखति गायति नृत्यति। 

गच्छति आगच्छति उपविषति उत्तिष्ठति। पठति लिखति गायति नृत्यति खादति। 

गच्छति आगच्छति उपविषति उत्तिष्ठति। पठति लिखति गायति नृत्यति खादति पिबति। 

गच्छति आगच्छति उपविषति उत्तिष्ठति। पठति लिखति गायति नृत्यति खादति पिबति पृच्छति। 

गच्छति आगच्छति उपविषति उत्तिष्ठति। पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति। 

गच्छति आगच्छति उपविषति उत्तिष्ठति। पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति श्रृणोति। 

गच्छति आगच्छति उपविषति उत्तिष्ठति। पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति शृणोति हसति। 

गच्छति आगच्छति उपविषति उत्तिष्ठति। पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति शृणोति हसति रोदिति। 

गच्छति आगच्छति उपविषति उत्तिष्ठति। पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति शृणोति हसति रोदिति पश्यति। 

गच्छति आगच्छति उपविषति उत्तिष्ठति। पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति शृणोति हसति रोदिति पश्यति कथयति। 

गच्छति आगच्छति उपविषति उत्तिष्ठति। पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति शृणोति हसति रोदिति पश्यति कथयति चलति। 

गच्छति आगच्छति उपविषति उत्तिष्ठति। पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयतिशृणोति हसतिरोदिति पश्यति कथयति चलति चालयति। 

गच्छति आगच्छति उपविषति उत्तिष्ठति। पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति शृणोति हसति रोदितिपश्यति कथयति चलति चालयति ग्रह्णाति। 

गच्छति आगच्छति उपविषति उत्तिष्ठति। पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति शृणोति हसति रोदितिपश्यति कथयति चलति चालयति ग्रह्णाति आनयति।