सम्बन्धषष्ठी शब्दानां प्रयोगः

From Samskrita Vyakaranam

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/sambandhaSaSThI zabdAnAM-prayogaH
Jump to navigation Jump to search
Home

सम्बन्धषष्ठी शब्दानां प्रयोगः

अवधेयम्‌ ---

सम्बन्धषष्ठी द्वयोः मध्ये किदृष सम्बन्धः इति सूचयति।  

यत्र सम्बधः कथनीय भवति तत्र षष्ठी विभक्तिः प्रयूज्यते।

शिवः -  कार्तिकेयः ।  = शिवस्य पुत्रः कार्तिकेयः ।

गणेशः - पार्वती । = गणेशस्य माता पार्वती।

पार्वती -शिवः ।  = पार्वत्याः पतिः शिवः ।

गङ्गानदी - वाराणशीनगरः । = गङ्गानद्याः तीरे वाराणशीनगरः ।

पुस्तकम् - रामायणम् । = पुस्तकस्य नामः रामायणम्।

भारतम् - पन्तप्रधानः मोदी  = भारतस्य पन्तप्रधानं मोदी ।

गृहम् - नामः अवन्तिली । = गृहस्य नामः अवन्तिली ।

विष्णुः - लक्ष्मी  = विष्णोः भार्या लक्ष्मी।

रामः - भरतः । = रामस्य भ्रात्रा भरतः।

अभिमन्यु – अर्जुनः। = अभिमन्योः पिता अर्जुनः ।

सम्बन्धषष्ठी शब्दानां प्रयोगः

उदाहरणम् अनुसृत्यः आवरणे विद्यमानस्य पदस्य उचितं रुपं रिक्तस्थाने लिखतु ---

१. (कृष्णः) कृष्णस्य  भगिनी सुभद्रा।

२. (गोदावरी) ----- तीरे नाशिकनगरम् अस्ति।

३. (कुन्ती) ------ पुत्रः कर्णः।

४. (उत्तरा) ----- पति अभिमन्युः।

५. (वीणा) ----- ध्वनिः मधुरम्।

६. (सा) ----- नाम भवानी।

७. ( नदी) ----- जलं नास्ति।

८. (शाटिका) ----- वर्णः रक्तः ।

९. ( श्यामः) ----- अग्रजः रामः ।

१०. (वृक्षः) ----- फलानि मधुराणि।

११. (फलम्) ----- नामः आम्रफलम्।

१२. ( पुस्तकम्) ----- नामः स्वाध्यायदीपिका।

१३. (वैद्या) ----- कार्यं रूग्णसेवा।

१४. (भगिनी)----लेखनी।

१५. (अहम्) ----- कार्यं अध्ययनम्।

आवरणे विद्यमानस्य पदस्य उचितं रूपं रिक्ते स्थले लिखतु

उदाहरणम् –  

(यमुनानदी) यमुनानद्द्याः तीरे मथुरा अस्ति।

(मथुरा) -------------------- राजा  उग्रसेनः ।

(उग्रसेनः) -----------------------पुत्रः कंसः ।

(कंसः) --------------------- भगिनी देवकी ।

(देवकी) ------------- पतिः वसुदेवः, पुत्रः कृष्णः ।

कृष्णः  (नन्दगोपः)  ---------------- (यशोदा) --------------च पालितपुत्रः अपि।

(कुन्ती) ----------------------  पुत्रः अर्जुनः ।

सः अर्जुनः (कृष्णः) ---------------- (भगिनी) ------------ (सुभद्रा) -------------------------------  पतिः।

(सुभद्रा) ------------------- पुत्रः अभिमन्युः ।

अभिमन्युः  (उत्तरा) --------------------पतिः।

(अयोध्या)  ---------------------  राजा दशरथः ।

(दशरथः) ----------------------  चत्वारः पुत्राः ।

(प्रथमः)    -----------------------------   नाम रामः ।

(द्वितीयः)  ---------------------------   नाम भरतः ।

( तृतीयः)  _---------- (चतुर्थः) ---------- च नाम लक्ष्मणः शत्रुघ्नः च ।

रामः  (कौसल्या) ----------------------------  पुत्रः ।

भरतः  (कैकेयी) --------------------------     पुत्रः ।।

(लक्ष्मणः) -------------- (श्त्रुघ्नः) --------------- च

माता सुमित्रा ।

रामः  (रावणः) -----------(कुम्भकर्णः) ------------ च

वधं कृतवान् ।

आवरणे विद्यमानस्य पदस्य उचितं रूपं रिक्ते स्थले लिखतु

वीणा  (सुरेशः) ----------------------------- अग्रजा ।

गरिमा (मोहितः) ---------------------------- अनुजा ।

पवनः (सविता) ----------------------------- अग्रजः ।

सुन्दरः (साक्षी) ----------------------------- अनुजः ।

देहली  (भारतदेशः) ------------------------- राजधानी ।

चेन्नई (तमिलनाडु  राज्यम्) --------------------मुख्य नगरम् ।

पटना (बिहार राज्यम्) -------------------------राजधानी ।

धर्मस्थले (काशी) -----------------------------प्रमुख-स्थानम् ।

पूर्ण काश्मीरः (भारतदेशः) ------------------अभिन्नम् अङ्गम् अस्ति ।