13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/sambhASaNam: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/sambhASaNam
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
 
(22 intermediate revisions by 4 users not shown)
Line 1: Line 1:
{{DISPLAYTITLE:सम्भाषणम्}}
== <big>सम्भाषणम्</big> ==
{{DISPLAYTITLE:२०. सम्भाषणम्}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]


=== <big>एतत् सम्भाषणं पठतु –</big> ===
== सम्भाषणम् ==


==== '''<big>शिष्टाचारः</big>''' ====
=== एतत् सम्भाषणं पठतु – ===
{|
'''शिष्टाचारः'''
![[File:SishtAchara.jpg|left|frameless|431x431px]]
|}


[modified]


हरिः ओम्, सुप्रभातम् ।


<big>रोहितः - हे मित्र ! नमस्ते।</big>
नमस्ते महोदय ! सुस्वागतम्, आगच्छतु ।


<big>शिवः - नमस्ते रोहित ! सुस्वागतम्, आगच्छतु ।</big>
धन्यवादः । सर्वं कुशलं वा ?


<big>रोहितः - धन्यवादः । सर्वं कुशलं वा ?</big>
आम्, कुशलम् । भवान् कथम् अस्ति ।


<big>शिवः - आम् कुशलम् । भवान् कथम् अस्ति । कदा आगतवान् नगरम् ?</big>
अहम् अपि कुशलम् । अहम् एकं पुस्तकम् इच्छामि । न जानामि कुतः प्राप्नोमि ।


<big>रोहितः - अहम् अपि कुशली अस्मि । ह्यः एव आगतवान्। भवन्तं द्रष्टुम् उत्सुकः आसम्।</big>
किं पुस्तकम् इच्छति भवान् । कृपया वदतु ।


<big>शिवः - बहु सन्तोषः भवन्तं दृष्टवा । उपविशतु । चायं पिबावः।</big>
व्याकरणग्रन्थम् अहं पठितुम् इच्छामि ।


<big>रोहितः - अस्तु। धन्यवादः।</big>
चिन्ता मास्तु । तत् तु मम समीपे अस्ति । स्वीकरोतु ।


<big>शिवः - किञ्चित् अल्पाहारम् अपि कुर्वः। किं स्वीकरोति भवान् ?</big>
बहु धन्यवादाः महोदय ।


<big>रोहितः - अस्मिन् अल्पाहारगृहे रुचिकराः दोसकाः परिवेषयन्ति खलु ?</big>
उपविशतु । किञ्चित् चायं, स्वल्पाहारं स्वीकरोतु ।


<big>शिवः - आम्। भवान् सम्यक् स्मरति। पलाङ्डु-दोसकान् आदेशयावः।</big>
क्षम्यताम्, मास्तु ।  


<big>रोहितः - अहो ! मह्यं बहु रोचते।</big>
अहं करोमि । भवान् अपि स्वीकरोतु ।


<big>(अल्पाहारः आगच्छति)</big>
अस्तु, धन्यवादः ।


<big>शिवः - स्वीकरोतु भोः । इतोपि किञ्चित् क्वथितम् आवश्यकं किम् ?</big>
स्वल्पाहारः आगच्छति । प्रथमं पानीयं पिबतु ।


<big>रोहितः - मास्तु पर्याप्तम् ।</big>
(पानीयं पिबति ।)


<big>(चायम् आगच्छति)</big>
किञ्चित् अधिकम् आवश्यकं वा ?


<big>शिवः - चायं स्वीकरोतु।</big>
न, पर्याप्तम् ।


<big>रोहितः - अपि च ? अद्यतने काले कः विशेषः ?</big>
(स्वल्पाहारः आगच्छति । द्वौ खादतः ।)


<big>(मित्रयोः वार्तालापः अनुवर्तते)</big>
चायं कथम् अस्ति । किञ्चित् शर्करा आवश्यकं वा ?


<big>रोहितः - अस्तु तर्हि। इदानीम् अहं गच्छामि। श्वः पुनः मिलावः।</big>
चायं बहु सम्यक् अस्ति । शर्करा पर्याप्तम् । अधुना अहं गच्छामि । नमस्कारः ।


<big>शिवः - तथा एव कुर्वः।</big>
अस्तु । पुनः आगच्छतु । नमस्कारः ।

<big>रोहितः - नमस्कारः।</big>

<big>शिवः - नमस्कारः।</big>


=== <big>'''अभ्यासः'''</big> ===

=== <big>'''१) अधोलिखितानि पदानि पठन्तु। कोष्ठके तेषाम् अन्वेषणं कुर्वन्तु।'''</big> ===
{| class="wikitable"
!<big>हरिः ओम्, स्वागतम्, नमस्कारः, चिन्ता मास्तु,</big> <big>सुप्रभातम्, क्षम्यताम्, कुशलम्, समीचिनम्, धन्यवादः</big>
|-
!
{| class="wikitable"
|'''<big>यी</big>'''
|'''<big>ध</big>'''
|'''<big>णो</big>'''
|'''<big>ढै</big>'''
|'''<big>छु</big>'''
|'''<big>थि</big>'''
|'''<big>सु</big>'''
|'''<big>जै</big>'''
|'''<big>थौ</big>'''
|'''<big>दू</big>'''
|-
|'''<big>डो</big>'''
|'''<big>न्य</big>'''
|'''<big>लौ</big>'''
|'''<big>ठू</big>'''
|'''<big>षी</big>'''
|'''<big>षी</big>'''
|'''<big>स</big>'''
|'''<big>बं</big>'''
|'''<big>टु</big>'''
|'''<big>थि</big>'''
|-
|'''<big>ञं</big>'''
|'''<big>वा</big>'''
|'''<big>दः</big>'''
|'''<big>हु</big>'''
|'''<big>क्ष</big>'''
|'''<big>ण</big>'''
|'''<big>मी</big>'''
|'''<big>फै</big>'''
|'''<big>थि</big>'''
|'''<big>णै</big>'''
|-
|'''<big>षी</big>'''
|'''<big>दः</big>'''
|'''<big>ण</big>'''
|'''<big>स्वा</big>'''
|'''<big>म्य</big>'''
|'''<big>श्म</big>'''
|'''<big>ची</big>'''
|'''<big>रौ</big>'''
|'''<big>रा</big>'''
|'''<big>ह</big>'''
|-
|'''<big>ङी</big>'''
|'''<big>टु</big>'''
|'''<big>थौ</big>'''
|'''<big>ग</big>'''
|'''<big>ता</big>'''
|'''<big>ची</big>'''
|'''<big>न</big>'''
|'''<big>टि</big>'''
|'''<big>दं</big>'''
|'''<big>रि:</big>'''
|-
|'''<big>सु</big>'''
|'''<big>प्र</big>'''
|'''<big>भा</big>'''
|'''<big>त</big>'''
|'''<big>म्</big>'''
|'''<big>ण</big>'''
|'''<big>म्</big>'''
|'''<big>म</big>'''
|'''<big>खा</big>'''
|'''<big>ओ</big>'''
|-
|'''<big>ण</big>'''
|'''<big>खा</big>'''
|'''<big>ण</big>'''
|'''<big>म्</big>'''
|'''<big>दू</big>'''
|'''<big>ल</big>'''
|'''<big>णिः</big>'''
|'''<big>लौ</big>'''
|'''<big>स्का</big>'''
|'''<big>म्</big>'''
|-
|'''<big>लौ</big>'''
|'''<big>ब</big>'''
|'''<big>ढै</big>'''
|'''<big>फी</big>'''
|'''<big>श</big>'''
|'''<big>थि</big>'''
|'''<big>णै</big>'''
|'''<big>खा</big>'''
|'''<big>ढ</big>'''
|'''<big>रः</big>'''
|-
|'''<big>खा</big>'''
|'''<big>जै</big>'''
|'''<big>ण</big>'''
|'''<big>कु</big>'''
|'''<big>ची</big>'''
|'''<big>चि</big>'''
|'''<big>न्ता</big>'''
|'''<big>मा</big>'''
|'''<big>स्तु</big>'''
|'''<big>थौ</big>'''
|}

|}

<big>'''[https://static.miraheze.org/samskritavyakaranamwiki/c/c7/PAGE_20_PDF.pdf सम्भाषणम् PDF]'''</big>

[https://worldsanskrit.net/wiki/13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023/abhyAsAnAM_uttarANi '''<big>उत्तराणि Answers PDF</big>'''] [Link to answer on page 50]

<big>'''[https://archive.org/download/spoken-sanskrit-73_202402/020%20-%20Sambhashanam.ppsx सम्भाषणम् PPTX with audio]'''</big>

<big>'''[https://archive.org/download/spoken-sanskrit-73_202402/020%20-%20Sambhashanam%20NA.ppsx सम्भाषणम् PPTX without audio]'''</big>



'''PAGE 20'''

Latest revision as of 02:33, 18 April 2024

सम्भाषणम्

Home

एतत् सम्भाषणं पठतु –

शिष्टाचारः


रोहितः - हे मित्र ! नमस्ते।

शिवः - नमस्ते रोहित ! सुस्वागतम्, आगच्छतु ।

रोहितः - धन्यवादः । सर्वं कुशलं वा ?

शिवः - आम् कुशलम् । भवान् कथम् अस्ति । कदा आगतवान् नगरम् ?

रोहितः - अहम् अपि कुशली अस्मि । ह्यः एव आगतवान्। भवन्तं द्रष्टुम् उत्सुकः आसम्।

शिवः - बहु सन्तोषः भवन्तं दृष्टवा । उपविशतु । चायं पिबावः।

रोहितः - अस्तु। धन्यवादः।

शिवः - किञ्चित् अल्पाहारम् अपि कुर्वः। किं स्वीकरोति भवान् ?

रोहितः - अस्मिन् अल्पाहारगृहे रुचिकराः दोसकाः परिवेषयन्ति खलु ?

शिवः - आम्। भवान् सम्यक् स्मरति। पलाङ्डु-दोसकान् आदेशयावः।

रोहितः - अहो ! मह्यं बहु रोचते।

(अल्पाहारः आगच्छति)

शिवः - स्वीकरोतु भोः । इतोपि किञ्चित् क्वथितम् आवश्यकं किम् ?

रोहितः - मास्तु पर्याप्तम् ।

(चायम् आगच्छति)

शिवः - चायं स्वीकरोतु।

रोहितः - अपि च ? अद्यतने काले कः विशेषः ?

(मित्रयोः वार्तालापः अनुवर्तते)

रोहितः - अस्तु तर्हि। इदानीम् अहं गच्छामि। श्वः पुनः मिलावः।

शिवः - तथा एव कुर्वः।

रोहितः - नमस्कारः।

शिवः - नमस्कारः।


अभ्यासः

१) अधोलिखितानि पदानि पठन्तु। कोष्ठके तेषाम् अन्वेषणं कुर्वन्तु।

हरिः ओम्, स्वागतम्, नमस्कारः, चिन्ता मास्तु, सुप्रभातम्, क्षम्यताम्, कुशलम्, समीचिनम्, धन्यवादः
यी णो ढै छु थि सु जै थौ दू
डो न्य लौ ठू षी षी बं टु थि
ञं वा दः हु क्ष मी फै थि णै
षी दः स्वा म्य श्म ची रौ रा
ङी टु थौ ता ची टि दं रि:
सु प्र भा म् म् खा
खा म् दू णिः लौ स्का म्
लौ ढै फी थि णै खा रः
खा जै कु ची चि न्ता मा स्तु थौ

सम्भाषणम् PDF

उत्तराणि Answers PDF [Link to answer on page 50]

सम्भाषणम् PPTX with audio

सम्भाषणम् PPTX without audio


PAGE 20