१. संस्कृतवर्णमाला

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/sanskrit-varNamAlA
Jump to navigation Jump to search
Home


संस्कृतवर्णमाला


अक्षरम् = उच्चार्यमाणः ध्वनिः ।


स्वरः = यः स्वयं राजते सः स्वरः । स्वयम् उच्चार्यमाणम् अस्ति।


व्यञ्जनम् = व्यञ्जनस्य उच्चारणं स्वरसहितं भवति ।


अयोगवाहाः - एतेषां वर्णानां प्रयोगः भाषायाम् अस्ति।

  1. अनुस्वारः - स्वरेण सह योजितः ।
  2. विसर्गः - स्वरेण सहित योजितः ।
  3. जिह्वामूलीयः - कखाभ्यां पूर्वं स्थितः अर्धविसर्गसदृशः वर्णः।
  4. उपध्मानीयः - पफाभ्यां पूर्वं स्थितः अर्धविसर्गसदृशः वर्णः।


शब्देषु वर्णानां निदर्शनम्  (आनुपूर्वी)

अश्वः = अ + श् + व् + अः अश्वः = अ + श् + व् + अः
अश्वः = अ + श् + व् + अः
रामः = र् + आ + म् + अः
सीता = स् + ई + त् + आ
देवी = द् + ए + व् + ई
फलम् = फ् + अ + ल् + अ + म्  
औषधम् = औ + ष् + अ + ध् + अ + म्


गुणिताक्षराणि चिह्नानि

स्वरः अं अः
चिह्नः ि :


गुणिताक्षराणि - व्यञ्जनाक्षराणि [सस्वरव्यञ्जनस्य लेखनम्]

स्वरः अं अः
चिह्नः ि :
क्   का कि की कु कू कृ कॄ कॢ के कै को कौ कं कः
ख् खा खि खी खु खू खृ खॄ खॢ खे खै खो खौ खं खः


Transliteration Guide [IAST] – Vowels- स्वराः

[Please click on the letter to hear the sound]

अं अः
a ā i ī u ū e ai o ou

Transliteration Guide [IAST] – Consonants - व्यञ्जनाक्षराणि

[Please click on the letter to hear the sound]

k kh g gh
c ch j jh ñ
ṭh ḍh
t th d dh n
p ph b bh m
y r l v
ś s h

संयुक्ताक्षराणि [Conjunct Consonants]:

यदा स्वरस्य व्यवधानं विना द्वे अथवा अधिकानि व्यञ्जनानि एकत्र विद्यन्ते, तदा तस्य संयुक्ताक्षरम् इति कथ्यते।

Two or more consonants together without intervening vowel or pause between them is called “ Conjunct Consonant”.


यथा ---

उदाहरणानि संयुक्ताक्षरम्
आत्मा = त् + म् = त्म्
संस्कृतम् = स् + क् = स्क्
तत्र = त् + र् = त्र्
कृष्णः = ष् + ण् = ष्ण्
श्यामः = श् + य् = श्य्
अद्य = द् + य् - द्य्
नद्यौ = द् + य् = द्य्
भक्तः = क् + त् = क्त्
सप्ताहः = प् + त् = प्त्
पुस्तकम् = स् + त् = स्त्


कानिचन संयुक्ताक्षराणि ---

उदाहरणानि संयुक्ताक्षराणि
क् + क् = क्‍क्
क् + त् = क्त्
क् + त् + व् = क्त्व्
ग् + र् = ग्र्
ग् + ल् = ग्ल्
ग् + व् = ग्व्
घ् + न् = घ्‍न्
श् + र् = श्र्
श् + ल् = श्ल्
ष् + क् = ष्क्
श् + न् = श्न्
त् + स् = त्स्
श् + व् = श्व्
श् + च् = श्च्
ङ् + ग् = ङ्ग्
च् + छ् = च्छ्
त् + य् = त्य्
न् + त् = न्त्
ज् + ञ् = ज्ञ्
क् + ष् = क्ष्
क् + र् = क्र्
छ् + र् = छ्र्
ट् + र् = ट्र्
ड् + र् = ड्र्
स् + र् = स्र्
ह् + र् = ह्र्


शब्देषु संयुक्ताक्षराणां निदर्शनम् ---

उदाहरणानि संयुक्ताक्षराणि
कुक्‍कुटः = क् + उ + क् + क् + उ + ट् + अ +  :
अर्कः = अ + र् + क् + अ +  :
अङ्गम् = अ + ङ् + ग् + अ + म्
उष्णम् = उ + ष् + ण् + अ + म्
आप्नोति = आ + प् + न् + ओ + ति
विज्ञानम् = व् + इ + ज्ञ् + आ + न् + अ + म्
क्षत्रियः = क् + ष् + अ + त् + र् + इ + य् + अ + ः
मण्डूकः = म् + अ + ण् + ड् + ऊ + क् + अ + ः
अङ्कनी = अ + ङ् + क् + अ + न् + ई
शृङ्खला = श् + ॠ + ङ् + ख् + अ + ल् + आ
उष्ट्रः = उ + ष् + ट् + र् + अ + ः

संस्कृतवर्णमाला - अभ्यासः

१. मात्राणां लेखानाभ्यासः

स्वरः अं अः
चिह्नः ि :
क्   का कि की कु कू कृ कॄ कॢ के कै को कौ कं कः
ख् खा खि खी खु खू खृ खॄ खॢ खे खै खो खौ खं खः
ग्
घ्
ङ्
च्
छ्
ज्
झ्
ञ्
त्
थ्
द्
ध्
न्
ट्
ठ्
ड्
ढ्
ण्
प्
फ्
ब्
भ्
म्
य्
र्
ल्
व्
श्
ष्
स्
ह्

२. उदाहरणानुगुणं वर्णान् पृथक्‍कृत्य (आनुपूर्वीं ) लिखतु ---

१. बालकः = ब् + आ + ल् + अ + क् + अः
२.  नायकः =
३. भरतः =
४. वानरः =
५. घटः =
६. फलम् =
७. नगरम् =
८. वातायनम् =
९. कागदम् =
१०. मुखम् =
११. लता =
१२. पेटिका =
१३. माला =
१४. देवी =
१५. अजा =


३. संयुक्ताक्षरयुक्तेषु शब्देषु उदाहरणानुगुणं वर्णान् पृथक्‍करोतु ---

१. कृष्णः = क् + ॠ + ष् + ण् + अः
२. वृक्षः =
३. मत्स्यः =
४. कूर्मः =
५. ग्रन्थः =
६. क्रीडाङ्गणम् =
७. पादकन्दुकम् =
८. पुष्पम् =
९. पुस्तकम् =
१०. कार्यालयम् =
११. षष्टिः =
१२. सप्ततिः =
१३. पञ्चाशीतिः =
१४. द्वादशः =
१५. त्रिंशत्


परिशिष्टम्

पदम् = वर्णानाम् अर्थवान् समूहः पदम् ।

वाक्यम् = अर्थवत्पदानां समूहः वाक्यम् ।

यथाः

वाक्यम् पदम् वर्णाः
श्यामः फलं खादति । श्यामः श्यामः = श् + य् + आ + म् + अः
फलम् फलम् = फ् + अ + ल् + अ + म्
खादति खादति = ख् + आ + द् + अ + त् + इ


पदं द्विविधम् [ सुप्तिङन्तं पदम् १.१.१४ ]

सुबन्तम् / नामपदम्

सुबन्तम् = सुप् + अन्तम्

यथा -

प्रातिपदिकं + सुप् -प्रत्ययः ( ये प्रत्ययाः प्रातिपदिकेभ्यः आगच्छन्तिः, ते सुप्‌-प्रत्ययाः )
रामः रामः = राम [प्रातिपदिकम्] + सुँ
शिवः शिवः = शिव + सुँ
सीता सीता = सीता + सुँ
पार्वती पार्वती = पार्वती + सुँ


धातुः +विकरणप्रत्ययः + तिङ् -प्रत्ययः
पठति पठति = पठ् [धातुः] +अ+ ति [प्रथमपुरुष- एकवचनान्त-तिङ-प्रत्ययः]
धावति धावति = धाव् + अ+ ति
खादति खादति = खाद् + अ + ति
हसति हसति = हस् +अ + ति


संस्कृतवर्णमाला PDF

संस्कृतवर्णमाला PPT with audio

संस्कृतवर्णमाला PPT without audio




PAGE 1