13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/tumun-pratyayaH: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/tumun-pratyayaH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
Line 37: Line 37:


==== <big>'''अवधेयम् ---'''</big> ====
==== <big>'''अवधेयम् ---'''</big> ====

<big>'''कर्तुम्, गन्तुम्, क्रेतुम्, पठितुम्, भवितुम्, प्रार्थितुम्, पातुम्, खादितुम्, क्रीडितुम्, प्रत्यागन्तुम्''' इति एतेषु शब्देषु “'''तुमुन्'''” इति प्रत्ययः योजितः अस्ति | एकस्याः क्रियायाः अपेक्षायाम् इच्छायां वा यदि अन्या काचित् क्रिया भवति तर्हि अपेक्षितक्रियायाः प्रदर्शनाय “'''तुमुन्'''” इति प्रत्ययस्य उपयोगः भवति | यथा –</big>
<big>'''कर्तुम्, गन्तुम्, क्रेतुम्, पठितुम्, भवितुम्, प्रार्थितुम्, पातुम्, खादितुम्, क्रीडितुम्, प्रत्यागन्तुम्''' इति एतेषु शब्देषु “'''तुमुन्'''” इति प्रत्ययः योजितः अस्ति | एकस्याः क्रियायाः अपेक्षायाम् इच्छायां वा यदि अन्या काचित् क्रिया भवति तर्हि अपेक्षितक्रियायाः प्रदर्शनाय “'''तुमुन्'''” इति प्रत्ययस्य उपयोगः भवति | यथा –</big>





Line 50: Line 50:


<big>यथा – रामः किमर्थं चषकं स्वीकरोति ? रामः दुग्धं पातुं चषकं स्वीकरोति |</big>  
<big>यथा – रामः किमर्थं चषकं स्वीकरोति ? रामः दुग्धं पातुं चषकं स्वीकरोति |</big>  





Line 56: Line 55:




===<big>तुमुन्नन्तरूपाणि ---</big>===


=== <big>तुमुन्नन्तरूपाणि ---</big> ===
{| class="wikitable"
{| class="wikitable"
!
!
Line 63: Line 62:
!<big>तुमुन्नन्तरुपम्</big>
!<big>तुमुन्नन्तरुपम्</big>
|-
|-
|१.
|१.
|<big>पतति</big>
|<big>पतति</big>
|<big>पतितुम्</big>
|<big>पतितुम्</big>
|-
|-
|२.
|२.
|<big>हसति</big>
|<big>हसति</big>
|<big>हसितुम्</big>
|<big>हसितुम्</big>
|-
|-
|३.
|३.
|<big>धावति</big>
|<big>धावति</big>
|<big>धावितुम्</big>
|<big>धावितुम्</big>
|-
|-
|४.
|४.
|<big>पठति</big>
|<big>पठति</big>
|<big>पठितुम्</big>
|<big>पठितुम्</big>
|-
|-
|५.
|५.
|<big>भवति</big>
|<big>भवति</big>
|<big>भवितुम्</big>
|<big>भवितुम्</big>
|-
|-
|६.
|६.
|<big>चलति</big>
|<big>चलति</big>
|<big>चलितुम्</big>
|<big>चलितुम्</big>
|-
|-
|७.
|७.
|<big>नयति</big>
|<big>नयति</big>
|<big>नेतुम्</big>
|<big>नेतुम्</big>
Line 95: Line 94:
|<big>लेखितुम्</big>
|<big>लेखितुम्</big>
|-
|-
|९.
|९.
|<big>मिलति</big>
|<big>मिलति</big>
|<big>मेलितुम्</big>
|<big>मेलितुम्</big>
Line 115: Line 114:
|<big>कर्तुम्</big>
|<big>कर्तुम्</big>
|-
|-
|१४.
|१४.
|<big>गॄह्णाति</big>
|<big>गृह्णाति</big>
|<big>ग्रहीतुम्</big>
|<big>ग्रहीतुम्</big>
|-
|-
|१५.
|१५.
|<big>पृच्छति</big>
|<big>पृच्छति</big>
|<big>प्रष्टुम्</big>
|<big>प्रष्टुम्</big>
|-
|-
|१६.
|१६.
|<big>पश्यति</big>
|<big>पश्यति</big>
|<big>द्रष्टुम्</big>
|<big>द्रष्टुम्</big>
|-
|-
|१७.
|१७.
|<big>पिबति</big>
|<big>पिबति</big>
|<big>पातुम्</big>
|<big>पातुम्</big>
|-
|-
|१८.
|१८.
|<big>ददाति</big>
|<big>ददाति</big>
|<big>दातुम्</big>
|<big>दातुम्</big>
|-
|-
|१९.
|१९.
|<big>उत्तिष्ठति</big>
|<big>उत्तिष्ठति</big>
|<big>उत्थातुम्</big>
|<big>उत्थातुम्</big>
|-
|-
|२०.
|२०.
|<big>उपविशति</big>
|<big>उपविशति</big>
|<big>उपवेष्टुम्</big>
|<big>उपवेष्टुम्</big>
Line 145: Line 144:




===<big>पठत अवगच्छत च -</big>===


====<big>' इच्छति , शक्नोति च ' प्रयोगे तुमुन्</big>====
=== <big>पठत अवगच्छत च -</big> ===


==== <big>' इच्छति , शक्नोति च ' प्रयोगे तुमुन्</big> ====
<big>रामनाथः लेखनम् इच्छति। ———> रामनाथः लेखितुम् इच्छति।</big>
<big>रामनाथः लेखनम् इच्छति। ———> रामनाथः लेखितुम् इच्छति।</big>


Line 172: Line 171:
<big><br /></big>
<big><br /></big>


=== <big>अभ्यासः</big> ===
===<big>अभ्यासः</big>===


<big><br />'''१) कोष्ठगतशब्दान् तुमुन्नन्तपदेषु परिवर्त्य रिक्तस्थानानि पूरयन्तु ।'''</big>
<big><br />'''१) कोष्ठगतशब्दान् तुमुन्नन्तपदेषु परिवर्त्य रिक्तस्थानानि पूरयन्तु ।'''</big>
Line 196: Line 195:
<big>९. मूषकः ______ भोजनालयं प्रविशति । (खादनार्थम्)</big>
<big>९. मूषकः ______ भोजनालयं प्रविशति । (खादनार्थम्)</big>


<big>१०. आरक्षकाः ______ द्वारे तिष्ठन्ति । (रक्षनार्थम्)</big>
<big>१०. आरक्षकाः ______ द्वारे तिष्ठन्ति । (रक्षणार्थम्)</big>


<big><br /></big>
<big><br /></big>


==== '''<big>२) कोष्ठे दत्तेन धातुना सह तुमुन्-प्रत्ययं योजयित्वा उचितं रूपं रिक्ते स्थाने लिखन्तु ।</big>''' ====
===='''<big>२) कोष्ठे दत्तेन धातुना सह तुमुन्-प्रत्ययं योजयित्वा उचितं रूपं रिक्ते स्थाने लिखन्तु ।</big>'''====

<big>१. गोविन्दः तत्र ______ शक्नोति । (स्था)</big>
<big>१. गोविन्दः तत्र ______ शक्नोति । (स्था)</big>


Line 213: Line 213:
<big><br /></big>
<big><br /></big>


==== <big>3) तुमुनान्त परिवर्तनम् अभ्यासः</big> ====
====<big>3) तुमुनान्त परिवर्तनम् अभ्यासः</big>====

<big>उदाहरणम् अनुसॄत्य परिवर्तनम् करोतु ---</big>
<big>उदाहरणम् अनुसॄत्य परिवर्तनम् करोतु ---</big>

{| class="wikitable"
{| class="wikitable"
!
!
!<big>वर्तमानकालः</big>
!<big>वर्तमानकालः</big>
!<big>क्त्वान्त्</big>
!<big>क्त्वान्त</big>
!<big>तुमुनान्त्</big>
!<big>तुमुन्नन्त</big>
|-
|-
|<big>उदा.</big>
|<big>उदा.</big>
Line 237: Line 239:
|-
|-
|<big>३.</big>
|<big>३.</big>
|<big>नर्तकी नॄत्यति। जनान् तोषयति।</big>
|<big>नर्तकी नृत्यति। जनान् तोषयति।</big>
|
|
|
|