वस्तूनां परिचय

From Samskrita Vyakaranam

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/vastUnAM-paricaya
Jump to navigation Jump to search

वस्तूनां परिचयः

Home

अधोभागे स्थितेषु कोष्टकेषु भिन्ननि वस्तूनि दर्शितानि। तानि परिशीलयतु।

पुंलिङ्ग-पदानि  
विद्यालयः
स्यूतः
चषकः
पर्वतः
दीपः
स्त्रीलिङ्ग-पदानि  
घटी
जङ्गम-दूरवाणी
लेखनी
कर्तरी
पुष्पाधानी
पादरक्षा (क्षे)
उत्पीठिका
द्विचक्रिका
छुरिका
पेटिका


नपुंसकलिङ्ग-पदानि
उपनेत्रम्
सङ्गणकम्  
द्वारम्
गृहम्
कन्दुकम्
इतोऽपि अन्यानि वस्नतूनि
करदीपः
दण्डदीपः
तालः
मापिका
कारयानम्
व्यजनम्
निधानिका
कङ्कतम्
कपाटिका
आसन्दः
दर्पणः
घटी
मञ्चः
जवनिका
`
धीर्घपीटिका
`
अवकारिका

``

सम्मारजनी
दर्वी
पादशोधनम्
नलिका
छत्रम्
वातायनम्
पेटिका
पिञ्जः
स्थालिका
अग्निपेटिका
कुञ्चिका
शाटिका
आधानिका
अग्निचुल्लिः 
आलुकम्
अङ्कनी 
अर्ध-ऊरुकम्  
बाष्पपात्रम्
भेण्डी
कटाहः 
अनलचुल्लिः  
धनकोशः  
दोला
हस्तपः (पौ)
कारवेल्लम्  
कूष्माण्डकम्
मन्थानः  
मिश्रकम्
मूलकम्  
पिष्टपचनम्  
पनसफलम्  
पत्रपेटिका 
पेषकम् 
रज्जुः 
रन्ध्रपात्रम्  
शीतकम् 
चालनी
सिक्थवर्तिका
सूक्ष्मदर्शिनी
ऊरुकम्
युतकम्
वेल्लनी 
सङ्गणकम्  
सङ्गणकम्  
सङ्गणकम्  
सङ्गणकम्  
सङ्गणकम्  
सङ्गणकम्  
सङ्गणकम्  
सङ्गणकम्  
सङ्गणकम्  
सङ्गणकम्  
सङ्गणकम्  
सङ्गणकम्  
सङ्गणकम्  
सङ्गणकम्