वस्तूनां परिचय

From Samskrita Vyakaranam
Jump to navigation Jump to search

वस्तूनां परिचयः

Home

अधोभागे स्थितेषु कोष्टकेषु भिन्ननि वस्तूनि दर्शितानि। तानि परिशीलयतु।

पुंलिङ्ग-पदानि  
विद्यालयः
स्यूतः
चषकः
पर्वतः
दीपः
करदीपः
दण्डदीपः
तालः
आसन्दः
दर्पणः
मञ्चः
पिञ्जः
कटाहः 
धनकोशः  
अग्निचुल्लः 
अनलचुल्लः
हस्तपः (पौ)
मन्थानः  
हारः (हारौ)
दोलः
स्त्रीलिङ्ग-पदानि  
घटी
जङ्गम-दूरवाणी
लेखनी
कर्तरी
पुष्पाधानी
पादरक्षा (क्षे)
उत्पीठिका
द्विचक्रिका
छुरिका
पेटिका
मापिका
कपाटिका
स्थालिका
जवनिका
`
धीर्घपीटिका
`
अवकारिका

``

नलिका
अग्निपेटिका
आधानिका
निधानिका
रज्जुः
कुञ्चिका
शाटिका
पत्रपेटिका 
अङ्कनी 
सम्मार्जनी
दर्वी
घटी
चालनी
सिक्थवर्तिका
भेण्डी
वेल्लनी 
सूक्ष्मदर्शिनी
द्रोणी
पाञ्चालिका


नपुंसकलिङ्ग-पदानि
उपनेत्रम्
सङ्गणकम्  
द्वारम्
गृहम्
कन्दुकम्
कारयानम्
व्यजनम्
कङ्कतम्
पादशोधनम्
छत्रम्
वातायनम्
आलुकम्
अर्ध-ऊरुकम्  
कारवेल्लम्  
कूष्माण्डकम्
मिश्रकम्
मूलकम्  
पिष्टपचनम्  
पनसफलम्  
पेषकम् 
रन्ध्रपात्रम्  
शीतकम् 
ऊरुकम्
युतकम्
नारङ्गफलम्

वस्तूनां परिचयः.pdf