वस्तूनां परिचय

From Samskrita Vyakaranam

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/vastUnAM-paricaya
Jump to navigation Jump to search

वस्तूनां परिचयः

Home

अधोभागे स्थितेषु कोष्ठकेषु भिन्नानि वस्तूनि दर्शितानि । तानि परिशीलयन्तु।

पुंलिङ्ग-पदानि  
विद्यालयः स्यूतः चषकः पर्वतः दीपः
करदीपः दण्डदीपः तालः आसन्दः दर्पणः
मञ्चः पिञ्जः कटाहः  धनकोशः   अग्निचुल्ली/चुल्लिः 
अनलचुल्लः हस्तपः (पौ) मन्थानः हारः (हारौ) दोलः
स्त्रीलिङ्ग-पदानि  
घटी जङ्गम-दूरवाणी लेखनी कर्तरी पुष्पाधानी
पादरक्षा (क्षे) उत्पीठिका द्विचक्रिका छुरिका पेटिका
मापिका
कपाटिका
स्थालिका
जवनिका
`
दीर्घपीटिका
`
अवकारिका
नलिका
अग्निपेटिका
आधानिका
निधानिका
रज्जुः कुञ्चिका शाटिका पत्रपेटिका  अङ्कनी 
सम्मार्जनी
दर्वी
घटी
चालनी
सिक्थवर्तिका
भेण्डी
वेल्लनी 
सूक्ष्मदर्शिनी
द्रोणी
पाञ्चालिका


नपुंसकलिङ्ग-पदानि
उपनेत्रम्
सङ्गणकम्  
द्वारम्
गृहम्
कन्दुकम्
कारयानम्
व्यजनम्
कङ्कतम्
पादशोधनम्
छत्रम्
वातायनम्
आलुकम्
अर्ध-ऊरुकम्  
कारवेल्लम्  
कूष्माण्डकम्
मिश्रकम्
मूलकम्  
पिष्टपचनम्  
पनसफलम्  
पेषकम् 
रन्ध्रपात्रम्  
शीतकम् 
ऊरुकम्
युतकम्
नारङ्गफलम्

वस्तूनां परिचयः.pdf