13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/viruddhArthakAH-zabdAH: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/viruddhArthakAH-zabdAH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
Line 21: Line 21:
|[[File:PurAtana-N.png|frameless|265x265px]]
|[[File:PurAtana-N.png|frameless|265x265px]]
{| class="wikitable"
{| class="wikitable"
!पुरातनम्
!पुरातम्
|}
|}
|[[File:NUtana_-N.png|frameless|303x303px]]
|[[File:NUtana_-N.png|frameless|303x303px]]
Line 34: Line 34:
|[[File:Laghu_kuTiraH-N.jpg|frameless|227x227px]]
|[[File:Laghu_kuTiraH-N.jpg|frameless|227x227px]]
{| class="wikitable"
{| class="wikitable"
!लघु
!लघुम्
|}
|}
|-
|-
Line 82: Line 82:


<big><br />
<big><br />
२. राजभवनम् --------------- अस्ति । कृषिकस्य गृहम् ------------ अस्ति ।</big>
२. राजभवनम् --------------- अस्ति । कृषकस्य गृहम् ------------ अस्ति ।</big>


<big><br />
<big><br />

Revision as of 03:24, 1 July 2023

Home

विरुद्धार्थकाः शब्दाः

अवधेयम् ---

उन्नतः
वामनः
पुरातनम्
नूतनम्
बृहत्
लघु
शीतलम्
उष्णम्
स्थूलः
कृशः
अधिकम्
किञ्चित्
दीर्घः
ह्रस्वः

अभ्यासः

अधस्तनवाक्येषु स्थितानि रिक्तस्थलानि उचितैः विरुद्धार्थकशब्दैः पूरयतु -

१. नारिकेलवृक्षः ……………… अस्ति । आम्रवृक्षः ------------------------ अस्ति ।


२. राजभवनम् --------------- अस्ति । कृषकस्य गृहम् ------------ अस्ति ।


३. (अ) कारयानं --------------- अस्ति । (ब) कारयानं ---------------- अस्ति


४. राजेशः ---------------- अस्ति । अनिलः ---------------- अस्ति ।


५. पयोहिमम्--------------- अस्ति । चायम् --------------- अस्ति ।


६. (अ) कूप्याः जलम् ---------------- अस्ति । (ब) कूप्याः जलम् ---------------- अस्ति ।


७. मापिका ---------------- अस्ति । लेखनी ---------------- अस्ति ।