विरुद्धार्थकाः शब्दाः

From Samskrita Vyakaranam
Revision as of 15:36, 11 June 2023 by Anjali2023 (talk | contribs)

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/viruddhArthakAH-zabdAH
Jump to navigation Jump to search
Home

विरुद्धार्थकाः शब्दाः

अवधेयम् ---

उन्नत
वामन
पुरातन
नूतन
बृहत्
लघु
शीतलम्
उष्णम्
स्थूल
कृश
अधिकम्
किञ्चित्
दीर्घ
ह्रस्व

अभ्यासः

१) अधस्तनवाक्येषु स्थितानि रिक्तस्थलानि उचितैः विरुद्धार्थकशब्दैः पूरयतु -

१. नारिकेलवृक्षः ……………… अस्ति । आम्रवृक्षः ------------------------ अस्ति ।


२. राजभवनम् --------------- अस्ति । किसानस्य गृहम ------------ अस्ति ।


३. अ कारयानं --------------- अस्ति । ब कारयानं ---------------- अस्ति


४. राजेशः ---------------- अस्ति । अनिलः ---------------- अस्ति ।


५. आईस्क्रीम --------------- अस्ति । चाय --------------- अस्ति ।


६. अ कूप्यां जलम् ---------------- अस्ति । ब कूप्यां जलम् ---------------- अस्ति ।


७. मापिका ---------------- अस्ति । लेखनी ---------------- अस्ति ।