भाषितसंस्कृतम्‌ - वर्गः ६७ (Spoken Sanskrit Class #67)

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/bhasitasanskrtam-vargah67
Jump to navigation Jump to search


भाषितसंस्कृतम्‌ २०२४- वर्गः ८ (Spoken Sanskrit Class #8)

अत्र भाषितसंस्कृतं २०२४ (Spoken Sanskrit  2024) इत्यस्य ध्वनिमुद्रणानि | शिक्षिका दर्शना भगिनी | Here you will get the sound files for our Spoken Sanskrit class for those in class 8 where Darshana Bhagini is the teacher.

वर्गस्य ध्वनिमुद्रणे (दर्शनामहोदयया चालितवर्गः)/Recordings Link to slides (or करपत्रम्‌ / पृष्ठसंख्या / गृहपाठः / टिप्पणी / book page number/homework/notes
००१_परिचयः स्वराः, व्यञ्जनानि च_११फेब्२०२४_ध्वनिमुद्रणम्

००१_परिचयः स्वराः, व्यञ्जनानि च_११फेब्२०२४_दर्शितचित्रमुद्रणम्

१. संस्कृतवर्णमालाAs H.W, please listen to the recording and understand the concepts explained.
००२_अभ्यासः स्वराः, व्यञ्जनानि च_आनुपूर्वि_१८फेब्२०२४_ध्वनिमुद्रणम्

००१_अभ्यास्ः स्वराः, व्यञ्जनानि च_आनुपूर्वि_१८फेब्२०२४_दर्शितचित्रमुद्रणम्

ध्वनिमुद्रणे शृण्वन्तु । Please listen to the recordings.
००३_अभ्यासः_वस्तूनां_परिचयः२५फेब्२०२४_ध्वनिमुद्रणम्

००३_अभ्यासः_वस्तूनां_परिचयः२५फेब्२०२४_दर्शितचित्रमुद्रणम्

ध्वनिमुद्रणे शृण्वन्तु । Please listen to the recordings. । वस्तूनां नाम्नाम् अभ्यासं कुर्वन्तु ।
००४_गीतं_नपुंवस्तु_परिचयः०३मार्च्२०२४_ध्वनिमुद्रणम्

००४_गीतं_नपुंवस्तु_परिचयः०३मार्च्_दर्शितचित्रमुद्रणम्

ध्वनिमुद्रणे शृण्वन्तु । Please listen to the recordings. । अभ्यासं कुर्वन्तु ।
००५_एष:-स:एषा-सा-तत्-एतत्-क:-का-किम्-१०मार्च् २०२४_ध्वनिमुद्रणम्

००५__एष:-स:एषा-सा-तत्-एतत्-क:-का-किम्-१०मार्च् २०२४_ध्वनिमुद्रणम्_दर्शितचित्रमुद्रणम्

ध्वनिमुद्रणे शृण्वन्तु । Please listen to the recordings. । अभ्यासं कुर्वन्तु ।
००६_कः-का-किम्-कथा च-१७मार्च् २०२४_ध्वनिमुद्रणम्

००६__कः-का-किम्-कथा च-१७मार्च् २०२४_दर्शितचित्रमुद्रणम्

ध्वनिमुद्रणे शृण्वन्तु । Please listen to the recordings. । अभ्यासं कुर्वन्तु ।
००७_कः-का-किम्-वाक्यव्यवहाराभ्यासाः-कथाच-२४मार्च् २०२४_ध्वनिमुद्रणम्

००७__कः-का-किम्-वाक्यव्यवहाराभ्यासाः-कथाच-२४मार्च् २०२४_दर्शितचित्रमुद्रणम्

ध्वनिमुद्रणे शृण्वन्तु । Please listen to the recordings. । अभ्यासं कुर्वन्तु ।
००८_माहेश्वरीसूत्राणि-अव्ययानि-०७एप्रिल्२०२४_ध्वनिमुद्रणम्

००८__माहेश्वरसूत्राणि-अव्ययानि-०७एप्रिल्२०२४२४_दर्शितचित्रमुद्रणम्

ध्वनिमुद्रणे शृण्वन्तु । Please listen to the recordings. । अभ्यासं कुर्वन्तु ।
००९_अहम्/भवान्/भवती -१४एप्रिल्२०२४_ध्वनिमुद्रणम्

००९__अहम्/भवान्/भवती -१४एप्रिल्२०२४_दर्शितचित्रमुद्रणम्

ध्वनिमुद्रणे शृण्वन्तु । Please listen to the recordings. । अभ्यासं कुर्वन्तु ।
०१०_विभक्तिविषयस्य प्रतिपादनम्-गीतञ्च-२१एप्रिल्२०२४_ध्वनिमुद्रणम्

०१०__विभक्तिविषयस्य प्रतिपादनम्-गीतञ्च-२१एप्रिल्२०२४-दर्शितचित्रमुद्रणम्

ध्वनिमुद्रणे शृण्वन्तु । Please listen to the recordings. । अभ्यासं कुर्वन्तु

गीतस्य जालपुटसङ्केतः https://youtu.be/Z1JcVYo1kx8?feature=shared

०११_संस्कृतस्य साधारणज्ञानम्-२८एप्रिल्२०२४_ध्वनिमुद्रणम्

०११_संस्कृतस्य साधारणज्ञानम्-२८एप्रिल्२०२४-दर्शितचित्रमुद्रणम्

ध्वनिमुद्रणे शृण्वन्तु । Please listen to the recordings. । अभ्यासं कुर्वन्तु
०१२_एषः/एते/एतस्य/एतेषाम्/सङ्ख्या-२६ - ५०/०५मे२०२४_ध्वनिमुद्रणम्

०१२_एषः/एते/एतस्य/एतेषाम्/सङ्ख्या-२६ - ५०/०५मे२०२४_ दर्शितचित्रमुद्रणम्

ध्वनिमुद्रणे शृण्वन्तु । Please listen to the recordings. । अभ्यासं कुर्वन्तु
अत्र 'Simply Read २०२४' इत्यस्य दर्शितचित्रमुद्रणानि
२ कथे - १५एप्रिल्२०२४ - जातिस्वभावः मार्दङ्गिकस्य पुत्रः
२ कथे - २२एप्रिल्२०२४ - गीतापठनं न व्यर्थम् , गजः शृगालः
२ कथे - ०६मे२०२४ - विदेही कः, चिन्तनमात्रात् न हानिः च