15 - स्थानिवत्त्वातिदेशः

From Samskrita Vyakaranam
Revision as of 13:48, 16 June 2022 by Vidhya (talk | contribs)

9---anye-vyAkaraNa-sambaddha-viShayAH/15---sthAnivattvAtideshaH
Jump to navigation Jump to search


2022 ध्वनिमुद्रणानि
168_preranArthE Nic-- vishEsha halantadhAtavaH--mit dhAtavaH+ sthAnivadbhAvasambaddHasUtrANi _ 2022-04-27
169_acaH parasmin pUrvavidhau -- niSHEdhakasUtram_ dvirvachanavidhi+ varEvidhi_ 2022-05-05
170_acaH parasmin pUrvavidhau--niSHEdhaksUtram_varEvidhiH+ yalopavidhiH_2022-05-11
172_acaH parasmin pUrvavidhau--niSHEdhaksUtram_savarnavidhiH+anusvAravidhiH+deerghavidhiH_2022-05-25
174_acaH parasmin pUrvavidhau--niSHEdhaksUtram_abhyAsaH_2022-06-09
175_dvirvachanEchi_2022-06-16


स्थानिवद्भावसम्बद्धसूत्राणि

अष्टाध्याय्यां स्थानिवत्त्वातिदेशप्रकरणे चत्वारि सूत्राणि सन्ति –


१) स्थानिवदादेशोऽनल्विधौ (१.१.५६)

२) अचः परस्मिन् पूर्वविधौ (१.१.५७)

३) न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु (१.१.५८)

४) द्विर्वचनेऽचि (१.१.५९)


१) स्थानिवदादेशोऽनल्विधौ (१.१.५६); २) अचः परस्मिन् पूर्वविधौ (१.१.५७) च इत्यनयोः विषये ज्ञातुम् अत्र पश्यन्तु | अग्रे इतोऽपि सूत्रद्वयम् अस्ति अस्मिन् प्रकरणे न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु (१.१.५८), द्विर्वचनेऽचि (१.१.५९) चेति | अनयोः सूत्रयोः विषये अस्माभिः अस्मिन् करपत्रे पठ्यते |


३) न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु ( १.१.५८) = पदस्य चरमावयवे द्विर्वचनादौ च कर्तव्ये परनिमित्तः अजादेशः न स्थानिवत् | पदान्तविधौ, द्विर्वचनविधौ, वरे-विधौ, यलोपविधौ, स्वरविधौ, सवर्णविधौ, अनुस्वारविधौ, दीर्घविधौ, जश्विधौ, चर्-विधौ च कर्तव्ये परनिमित्तकः अजादेशः स्थानिवत् न भवति |  विधिशब्दस्य प्रत्येकं सम्बन्धः अनेन न्यायेन - द्वन्द्वादौ, द्वन्द्वमध्ये, द्वन्द्वान्ते च श्रूयमाणं पदं प्रत्येकम् अभिसम्बध्यते इति | अस्य न्यायस्य अर्थः - द्वन्द्वसमासस्य अन्ते यस्य पदस्य श्रवणं, तस्य पदस्य द्वन्द्वसमासे प्रत्येकं पदेन सह सम्बन्धः भवति इति | अतः एव विधिशब्दस्य द्वन्द्वसमासे प्रत्येकं पदेन सह सम्बन्धः इति कृत्वा पदान्तविधिः, द्विर्वचनविधिः, वरेविधिः, यलोपविधिः, स्वरविधिः, सवर्णविधिः, अनुस्वारविधिः, दीर्घविधिः, जश्विधिः, चर्-विधिः इति स्वीक्रियते |  इदं स्थानिवद्भावनिषेधकं सूत्रम् अस्ति | अर्थात् अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यस्य निषेधकं सूत्रमिदम् | पदस्यान्तः पदान्तः, षष्ठीतत्पुरुषः | पदान्तः इत्यत्र अन्तः इति शब्दः चरमः, अन्तिमः इत्यर्थे स्वीकृतः | पदान्तः अन्त्यवर्णस्य बोधकः इत्यर्थः | द्वयोर्वचनं द्विर्वचनम् | यस्य लोपो यलोपः | निपातनात् वरे इत्यत्र विभक्त्यलोपः | पदान्तश्च द्विर्वचनं च वरे च यलोपश्च स्वरश्च सवर्णश्च अनुस्वारश्च दीर्घश्च जश्च चर्च तेषामितरेतरयोगद्वन्द्वः, पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वरदीर्घजश्चरः, तेषां विधयः पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधयस्तेषु, पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु अनेकसमासगर्भषष्ठीतत्पुरुषः। न इत्यव्ययम् | पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु सप्तमीबहुवचनान्तम् | स्थानिवदादेशोऽनल्विधौ (१.१.५६) इत्यस्मात् सूत्रात् स्थानिवत्, आदेशः इत्यनयोः अनुवृत्तिः | अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | वरे इत्यस्य अचः आदेशः इत्यनेन साक्षात् सम्बन्धः वर्तते |  अनुवृत्ति-सहित-सूत्रं—पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु अचः परस्मिन् पूर्वविधौ स्थानिवद् आदेशः न |


अस्माकं वशीसुधा भगिनि, सुन्दररीत्या स्थानिवद्भावचिन्तनक्रमम् अग्रे चित्रे निरूपितवती, तस्यैव चित्रस्य किञ्चित् विस्तारः कृतः अत्र


स्थानिवद्भावः flowchart 2
स्थानिवद्भावः flowchart 2


उदाहरणानि –


१)           पदान्तविधिः = पदान्तविधौ परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति |


यथा –


कानि सन्ति → किम् इति शब्दस्य प्रथमाविभक्तौ बहुवचने कानि इति पदं सिद्ध्यति | अस् इति धातुतः लटि प्रथमपुरुषे बहुवचने झि इति तिङ्प्रत्ययं योजयामः | झि इति प्रत्ययस्य स्थाने झोन्तः (७.१.३) इत्यनेन अन्त् इति आदेशः भवति → कानि + अस् + अन्ति इति भवति |


कानि + अस् + अन्ति → अधुना श्नसोरल्लोपः (६.४.१११) इत्यनेन अस् धातोः अकारस्य लोपः भवति किति ङिति सार्वधातुकप्रत्यये परे → कानि + अस् + अन्ति → अत्र झि इति अपित्-प्रत्यये परे अस् धातोः अकारस्य लोपः जायते | कानि + स् + अन्ति इति भवति |


कानि + स् + अन्ति → अस्यां स्थितौ कानि सन्ति इति रूपं सिद्धयति | किन्तु अत्र अचः परस्मिन्‌ पूर्वविधौ (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद्भवति | अत्र अस् इत्यत्र अकारस्य स्थाने आदेशः जातः इत्यतः सः आदेशः अजादेशः | सः अजादेशः परनिमित्तकः यतोहि अकारस्य लोपः जातः अपित्प्रत्ययस्य कारणेन | इदानीं पूर्वविधिः कः इति चेत् परनिमित्तकस्य अजादेशस्य स्थानिवद्भावः क्रियते चेत् इको यणचि इति सूत्रं प्रसक्तं भवति | यण्सन्धिविधायकं सूत्रमेव पूर्वविधिः यतोहि तस्य कार्यं अजादेशात् पूर्वं जायते | अतः सन्ति इत्यत्र सकारात् पूर्वं यस्य अकारस्य लोपः जातः सः स्थानिवद्भवति पूर्वविधेः इको यणचि (६.१.७७)  इत्यस्य दृष्टया |


कानि + अ स् + अन्ति इति दृश्यते इको यणचि (६.१.७७)  इति सूत्रस्य दृष्ट्या | अतः अत्र अकारः अस्तीव दृश्यते इको यणचि (६.१.७७)  इति पूर्वविधौ कर्तव्ये | "अस्" दृश्यते इति कारणतः अधुना कानि इति पदस्य अन्ते पदान्तविधिः जायते स्म इको यणचि (६.१.७७) इत्यनेन अचि परे | अतः कानि इति पदस्य अन्ते इकारस्य स्थाने यणादेशः भवति स्म, येन कान्य्सन्ति इति अनिष्टरूपं प्राप्यते स्म |


एतन्निवारणाय एव पदान्तविधिप्रसङ्गे न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु (१.१.५८) इति सूत्रेण स्थानिवद्भावस्य निषेधः क्रियते येन इष्टरूपसिद्धिः जायते | अतः स्थानिवद्भावः न सिद्ध्यति | अनेन कारणेन इको यणचि (६.१.७७) इत्यनेन यणादेशः न भवति | इदानीं कानि + स् + अन्ति → इत्यत्र वर्णमेलनेन कानि सन्ति इति इष्टरूपं निष्पद्यते |


अस्माकं वशीसुधा भगिनि, सुन्दररीत्या स्थानिवद्भावचिन्तनक्रमम् अस्मिन् चित्रे स्थापितवती


स्थानिवद्भावचिन्तनक्रमः
स्थानिवद्भावचिन्तनक्रमः


एवमेव कौ स्तः इत्यत्रापि चिन्त्यम् | कौ + अस् + तस् |


श्नसोरल्लोपः (६.४.१११) = श्नम्‌-प्रत्ययस्य अपि च अस्‌-धातोः अकारस्य लोपो भवति किति ङिति सार्वधातुके परे | श्नश्च अस्‌ च तयोरितरेतरद्वन्द्वः श्नसौ | श्नसोः षष्ठ्यन्तम्‌, अल्लोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अत उत्सार्वधातुके (६.४.११०) इत्यस्मात्‌ सार्वधातुके इत्यस्य अनुवृत्तिः; गमहनजनखनघसां लोपः क्ङित्यनङि (६.४.९८) इत्यस्मात्‌ क्ङिति इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अङ्गस्य श्नसोः अल्लोपः सार्वधातुके क्ङिति |


२)           द्वित्वविधिः = द्वित्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति |


यथा –


सुधी + उपास्यः = सुधीभिः उपास्यः इति तृतीयातत्पुरुषसमासः |


सुध्य् + उपास्य → इको यणचि (६.१.७७) इत्यनेन यणादेशः अचि परे |


सुध्य् + उपास्य → अस्यां स्थितौ अनचि च (८.४.४७) इत्यनेन द्वित्वं प्राप्तम् अस्ति येन अचः परस्य यरो द्वे वा स्तः न त्वचि | अतः सुध्ध्य् + उपास्य इति भवति स्म | अर्थात् सुध्य् इत्यत्र उकारस्य अनन्तरं यर्-वर्णस्य धकारस्य द्वित्वम् अनचि परे भवति स्म अनचि च (८.४.४७) इत्यनेन सूत्रेण |


किन्तु अचः परस्मिन्‌ पूर्वविधौ (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद्भवति | सुधी इत्यत्र यः यणादेशः जातः सः अजादेशः अस्ति यतोहि सः आदेशः अच्वर्णस्य स्थाने विहितः अस्ति | सः अजादेशः परनिमित्तकः अपि अस्ति यतोहि यणादेशस्य निमित्तं परे अस्ति | अर्थात् यः अच्वर्णः परः अस्ति सः एव निमित्तम् अस्ति द्वित्वस्य कृते | अतः सुध्य् इत्यत्र अन्त्यः यकारः अच्वर्णस्य स्थाने विहितः इति कृत्वा स्थानिवद्भवति, ईकारः इव दृश्यते अनचि च (८.४.४७) इति पूर्वविधौ कर्तव्ये | अनचि च (८.४.४७) इति सूत्रेण "सुधी" दृश्यते इति कारणतः द्वित्वकार्यं न भवति स्म यतोहि अधुना धकारस्य अनन्तरम् अच्-वर्णः दृश्यते न तु हल्वर्णः | अनेन कारणेन सुध्युपास्य इति एकमेव रूपं लभ्यते स्म | अत्र वैकल्पिकं रूपम् अपि इष्यते, तस्य साधनार्थं द्वित्वविषये अचः परस्मिन्‌ पूर्वविधौ (१.१.५७) इत्यस्य निषेधकं सूत्रम् अपेक्षितम् |


अतः अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः अस्ति तस्य निषेधः क्रियते न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु (१.१.५८) इति सूत्रेण द्वित्वप्रसङ्गे | अतः स्थानिवद्भावः न सिद्ध्यति | अनेन कारणेन अनचि च (८.४.४७) इति सूत्रस्य कार्यं जायते यतोहि स्थानिवद्भावः न प्राप्यते | एवञ्च सुध्य् + उपास्य इत्यत्र उकारोत्तवर्ती यः यर्-वर्णः, धकारः दृश्यते, तस्य द्वित्वं क्रियते यकारः इति अनच्-वर्णे परे → सुध्ध्युपास्यः इति रूपं निष्पद्यते | आहत्य रूपद्वयं सिद्धयति - सुध्ध्युपास्यः, सुध्युपास्यः इति |


स्मर्तव्यं यत् अनचि च (८.४.४७) इत्यनेन द्वित्वकार्यं पदान्तविधिः नास्ति यतोहि द्वित्वकार्यं सुध्य् इति पदस्य मध्ये जायमानं कार्यम्, अतः पदान्तविधेः चिन्तनम् अत्र न कार्यम् |


अनचि च (८.४.४७) = अचः परस्य यरो द्वे वा स्तः न त्वचि | न अच्‌, अनच्‌ नञ्तत्पुरुषः, तस्मिन्‌ अनचि | अनचि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | यरोऽनुनासिकेऽनुनासिको वा (८.४.४५) इत्यस्मात्‌ यरः, वा इत्यनयोः अनुवृत्तिः | अचो रहाभ्यां द्वे (८.४.४६) इत्यस्मात्‌ अचः, द्वे इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अचः यरः द्वे वा अनचि च संहितायाम्‌ |


३)           वरे-विधौ = वरेविधौ परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति |


यथा –


या प्रापणे इति धातुतः यङ्प्रत्ययः विधीयते चेत् → या + यङ् | अग्रे द्वित्वं जायते येन या या + यङ् इति भवति | यङ् इति प्रत्यये य इति अवशिष्यते ङकारस्य इत्संज्ञानन्तरम् | अतः याया + य इति भवति |


द्वित्वानन्तरम् अभ्यासकार्यानन्तरं यायाय इति यङन्तधातुः सिद्धयति | यङन्तधातुः कथं निष्पन्नः इति अस्माकं प्रासङ्गिकविषयः नास्ति इत्यतः तस्य विषये न चिन्त्यम् | अधुना यश्च यङः (३.२.१७६) इत्यनेन सूत्रेण या प्रापणे, इत्यस्मात् धातोः यङन्तात् तच्छीलादिषु (स्वाभावे) कर्तृषु वरच् प्रत्ययः भवति | यायावरः इति रूपं सिद्धयति | यायावरः नाम यः पुनः पुनः अतिशयेन वा याति, देशात् देशान्तरं गच्छति इति अर्थः |


यायावरः इति पदस्य प्रक्रियां पश्यामः


यायाय + वरच् → यश्च यङः (३.२.१७६) इत्यनेन सूत्रेण वरच्-प्रत्ययः विधीयते यङन्तधातुतः | वरच् इत्यत्र चकारस्य इत्संज्ञा, लोपश्च भवति → यायाय + वर इति भवति | याया इत्यत्र अन्ते यः इति अस्ति सः तु यङ्प्रत्ययः अस्ति |


यायाय + वर → अधुना अतो लोपः (६.४.४८) इत्यनेन अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे → यायाय् इति भवति |


अतः यायाय् + वर → अस्यां स्थितौ लोपो व्योर्वलि (६.१.६५) इत्यनेन यकार-लोपः भवति स्म वलि परे, अतः याया + वर इति भवति स्म |


किन्तु अत्र अचः परस्मिन्‌ पूर्वविधौ (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद्भवति | अतो लोपः (६.४.४८) इत्यनेन सूत्रेण यस्य अकारस्य लोपः जातः, सः परनिमित्तकः अजादेशः यतोहि तस्य निमित्तम् आर्धधातुकप्रत्ययः अस्ति | इदानीं पूर्वविधिः अस्ति लोपो व्योर्वलि (६.१.६५) इति सूत्रस्य कार्यम् | अतः  यायाय् इत्यत्र अन्त्यः यकारः (अकारसहितः) इव दृश्यते लोपो व्योर्वलि (६.१.६५) इति सूत्रस्य दृष्ट्या | अर्थात् याया + वर इति दृश्यते → अतः लोपो व्योर्वलि (६.१.६५) इत्यनेन सूत्रेण तु यायाय इति दृश्यते इति कारणेन यकारलोपः न भवति स्म | एवं सति यायावरः इति रूपम् अपि न लभ्यते, यायाय्वरः इति अनिष्टरूपापत्तिः जायते |


अतः एव स्थानिवद्भावं निषेधयितुम् एकं सूत्रं कृतं पाणिनिना यलोपप्रसङ्गे | अस्य यलोपविषये अग्रेऽपि पुनः पश्यामः | अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः, तस्य निषेधः क्रियते न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु (१.१.५८) इति सूत्रेण यलोपविषये/वरेविधौ | अतः स्थानिवद्भावः न सिद्ध्यति इत्यतः लोपो व्योर्वलि (६.१.६५) इत्यनेन सूत्रेण तु यायाय् + वर इत्येव दृश्यते इति कृत्वा यकारस्य लोपः जायते वलि परे | इत्थं च याया + वर = यायावर इति प्रतिपदिकं सिद्धयति स्म | अत्र इतोपि अग्रे किञ्चित् चिन्तनीयं भवति |


याया + वर → पूर्वं प्रक्रियायाः आदौ यायाय इति यदा आसीत् तदा यङ्-प्रत्ययस्य अकारस्य लोपः जातः आसीत् अतो लोपः (६.४.४८) इत्यनेन सूत्रेण | तत्पश्चात् यङ्प्रत्ययस्य यकारस्य लोपः जातः लोपो व्योर्वलि (६.१.६५) इत्यनेन सूत्रेण | यदि यङ्प्रत्ययस्य लुप्तस्य अकारस्य अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यनेन स्थानिवद्भावः स्वीक्रियते, तर्हि याया ( यङ्प्रत्ययस्य भागः) + वर इति भवति | इदानीम् आतो लोप इटि च (६.४.६४) इत्यनेन आकारान्तस्य अङ्गस्य आकारस्य लोपः स्यात् अजादौ किति ङिति आर्धधातुकप्रत्यये परे |


याया अ + वर → याया इति आकारान्तम् अङ्गम् अस्ति, अ इति यङ्प्रत्ययस्य अवशिष्टः भागः अजादिः, ङित्, आर्धधातुकञ्च अस्ति इति कृत्वा आतो लोप इटि च (६.४.६४) इत्यनेन याया इति अङ्गस्य आकारस्य लोपः भवति स्म | अर्थात् अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यनेन सूत्रेण स्थानिवद्भावस्य स्वीकारेण - याया + + वर इति दृश्येत आतो लोप इटि च (६.४.६४) इति सूत्रस्य दृष्ट्या | अतः याया इत्यत्र आकारस्य लोपः भवति स्म अजादौ आर्धधातुके ङिति परे |


परन्तु वरच्-प्रत्ययविधौ रूपसिद्धौ अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यनेन निर्दिष्टः स्थानिवद्भावः नैव प्रवर्तते यतोहि तस्य निषेधः क्रियते न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु (१.१.५८) इति सूत्रेण | अतः अत्र आकारलोपः अपि न भवति आतो लोप इटि च (६.४.६४) इत्यनेन | अन्ततो गत्वा यायावर इति प्रातिपदिपकं लभ्यते तस्मात् सुबुत्पत्तिः क्रियते चेत् इष्टरूपं सिद्धयति |


याया अ + वर → इत्यत्र एकः प्रश्नः उदेति यत् यङ्प्रत्ययस्य यकारस्य स्थानिवद्भावः भवति वा आतो लोप इटि च (६.४.६४) इति विधेः प्रसङ्गे  ?


यङ्प्रत्ययस्य यकारस्य स्थानिवद्भावः न शक्यते अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यनेन यतोहि यकारः हल्वर्णः अस्ति न तु अज्वर्णः, अतः यकारप्रसङ्गे अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यस्य प्रसक्तिः नास्ति | तर्हि यकारस्य स्थानिवदादेशोऽनल्विधौ (१.१.५६) इत्यनेन स्थानिवद्भावः शक्यते वा इति चिन्तनीयम् | आतो लोप इटि च (६.४.६४) इति सूत्रे यानि निमित्तानि सन्ति तेषु स्थानिनि यः यकारः अस्ति सः वर्णः निमित्तं नास्ति अस्य सूत्रस्य प्रवर्तनार्थम्, अतः आतो लोप इटि च (६.४.६४) इति सूत्रम् अनल्विधिः अस्ति | एवञ्चेत् स्थानिवदादेशोऽनल्विधौ (१.१.५६) इत्यनेन स्थानिवद्भावः भवति स्म | तर्हि आतो लोप इटि च (६.४.६४) इति सूत्रस्य अप्रवृत्तिः भविष्यति |


अत्र यदि स्थानिवदादेशोऽनल्विधौ (१.१.५६) इति सूत्रेण यकारस्य स्थानिवद्भावः स्यात्‌ तर्हि 'याया + य् अ + वर ' इति दृश्येत | तथा भवति चेत्‌ आतो लोप इटि च (६.४.६४) इत्यनेन आकारस्य लोप-आदेशः न स्यात्‌ | यकारे सति शास्त्रस्य अप्रवृत्तिः भविष्यति, इष्टं रूपं च न सेत्स्यति | अतः एतादृशस्थले, नाम यत्र शास्त्रस्य अप्रवृत्तिः जायते स्थानिवद्भावात्‌, तत्र स्थानिवदादेशोऽनल्विधौ (१.१.५६) इति सूत्रेण स्थानिवद्भावो न भवति |  इत्थञ्च यकारस्य स्थानिवद्भावः न स्वीक्रियते यतोहि इदं कार्यम् अशास्त्रीयमिति मन्यते |


४)           यलोप-विधिः = यलोपविधौ परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति |


यथा –


या प्रापणे इति धातुतः यङ्प्रत्ययः विधीयते चेत् द्वित्वानन्तरं यायाय इति यङन्तधातुः सिद्धयति | अधुना अस्मात् धातुतः क्तिच्-प्रत्ययः विधीयते क्तिच्क्तौ च संज्ञायाम् (३.३.१७४) इत्यनेन सूत्रेण | क्तिच्क्तौ च संज्ञायाम् (३.३.१७४) इत्यनेन सर्वेभ्यः धातुभ्यः क्तिच् क्तश्च स्यात् आशिषि संज्ञायाम् | यथा तनुतात् तन्तिः weaver | सनुतात् सातिः wealth | भवतात् भूतिः success | मनुतात् मन्तिः respect | क्तिच् इति प्रत्यये ति अवशिष्यते इत्संज्ञानन्तरम् |


 यायाय + ति → अतो लोपः (६.४.४८) इत्यनेन अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे → यायाय् + ति इति भवति |


यायाय् + ति → अस्यां स्थितौ लोपो व्योर्वलि (६.१.६५) इत्यनेन यकार-लोपः भवति स्म वलि परे |


किन्तु अचः परस्मिन्‌ पूर्वविधौ (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद्भवति | अतो लोपः (६.४.४८) इत्यनेन सूत्रेण यस्य अकारस्य लोपः जातः, सः परनिमित्तकः अजादेशः यतोहि तस्य निमित्तम् आर्धधातुकप्रत्ययः अस्ति | इदानीं पूर्वविधिः अस्ति लोपो व्योर्वलि (६.१.६५) इति सूत्रस्य कार्यम् | यायाय् + ति इत्यत्र अन्त्यः यकारः इव दृश्यते स्थानिवद्भावेन | अर्थात् यायाय् + ति इति दृश्यते लोपो व्योर्वलि (६.१.६५) इत्यस्य दृष्ट्या इति कारणेन यकारलोपः न भवति स्म | एवं चेत् इष्टरूपसिद्धिः न जायते |


अतः अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः, तस्य निषेधः क्रियते न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु (१.१.५८) इति सूत्रेण यलोपविधौ | अतः स्थानिवद्भावः न सिद्ध्यति इति कृत्वा लोपो व्योर्वलि (६.१.६५) इत्यनेन सूत्रेण तु यायाय् + ति इत्यत्र यकारस्य लोपः जायते वलि परे | याया + ति इति सिद्ध्यति |


अग्रे याया + ति → आतो लोप इटि च ( ६.४.६४) इत्यनेन अजादौ आर्धधातुके क्ङिति, इटि च आकारान्तस्य अङ्गस्य आकारस्य लोपो भवति → याय् + ति इति भवति | अत्रापि यङ्प्रत्ययस्य अकारस्य स्थानिवद्भावस्य विषये चिन्तनं कार्यं यथा पूर्वं वरेलोपप्रसङ्गे कृतम् |


याया + ति → पूर्वं प्रक्रियायाः आदौ यायाय इति यदा आसीत् तदा यङ्-प्रत्ययस्य अकारस्य लोपः जातः आसीत् अतो लोपः (६.४.४८) इत्यनेन सूत्रेण | तत्पश्चात् यङ्प्रत्ययस्य यकारस्य लोपः जातः लोपो व्योर्वलि (६.१.६५) इत्यनेन सूत्रेण | यदि यङ्प्रत्ययस्य लुप्तस्य अकारस्य अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यनेन स्थानिवद्भावः स्वीक्रियते, तर्हि याया ( यङ्प्रत्ययस्य भागः) + ति इति भवति | इदानीम् आतो लोप इटि च (६.४.६४) इत्यनेन आकारान्तस्य अङ्गस्य आकारस्य लोपः स्यात् अजादौ किति ङिति आर्धधातुकप्रत्यये परे |


याया + ति → याया इति आकारान्तम् अङ्गम् अस्ति, अ इति यङ्प्रत्ययस्य अवशिष्टः भागः अजादिः, ङित्, आर्धधातुकञ्च अस्ति इति कृत्वा आतो लोप इटि च (६.४.६४) इत्यनेन याया इति अङ्गस्य आकारस्य लोपः भवति | अर्थात् अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यनेन सूत्रेण स्थानिवद्भावस्य स्वीकारेण - याया + + ति इति दृश्येत आतो लोप इटि च (६.४.६४) इति सूत्रस्य दृष्ट्या | अतः याया इत्यत्र आकारस्य लोपः भवति अजादौ आर्धधातुके ङिति परे | अतः याय् + ति इति भवति |


याय् + ति → अधुना पुनः लोपो व्योर्वलि (६.१.६५) इत्यनेन यकार-लोपः वलि परे भवति स्म, अतः याति इति रूपं भवति स्म |


किन्तु अचः परस्मिन्‌ पूर्वविधौ (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद्भवति | अतः याय् + ति इत्यत्र अन्त्यः यकारः या इव दृश्यते | अर्थात् लोपो व्योर्वलि (६.१.६५) इत्यस्य दृष्ट्या याया + ति इति दृश्यते | अतः लोपो व्योर्वलि (६.१.६५) इत्यनेन सूत्रेण तु याया इति दृश्यते इति कारणेन यकारलोपः न भवति स्म | एवं सति यातिः इति इष्टरूपसिद्धिः अपि न भवति |


अतः अत्र अचः परस्मिन्‌ पूर्वविधौ (१.१.५७) इति सूत्रस्य कार्यं निषिध्यते यलोपप्रसङ्गे | अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः, तस्य निषेधः क्रियते न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु (१.१.५८) इति सूत्रेण यलोपविधौ | अतः स्थानिवद्भावः न सिद्ध्यति इति कृत्वा लोपो व्योर्वलि (६.१.६५) इत्यनेन सूत्रेण तु याय् + ति इत्यत्र यकारस्य लोपः जायते वलि परे | अतः यातिः इति रूपं निष्पद्यते सुबुत्पत्तेः अनन्तरम् |


५)           स्वरविधिः = स्वरविधौ परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति |


यथा –


कृ इति धातुतः धातोः कर्मणः समानकर्तृकादिच्छायां वा (३.१.७) इत्यनेन सूत्रेण इच्छार्थे सन् इति प्रत्ययः विधीयते | धातोः द्वित्वम्, अभ्यासकार्याणि च कृत्वा चिकिर् + स इति भवति | अग्रे हलि च (८.२.७७) इत्यनेन हलि च परे रेफवकारान्तस्य धातोरुपधाया इको दीर्घो भवति | अतः चिकीर् + स इति भवति | अधुना आदेशप्रत्यययोः (८.३.५९) इत्यनेन इण्‌-प्रत्याहारात्‌ कवर्गीयात्‌ च परे अपदान्तः आदेशरूपी प्रत्ययावयवो वा सकारः अस्ति चेत्‌, तस्य सकारस्य स्थाने षकारादेशो भवति | अतः चिकीर्+ ष इति भवति | चिकीर्ष इत्यस्य धातुसंज्ञा भवति सनाद्यन्ता धातवः( ३.१.३२) इत्यनेन सूत्रेण |


अग्रे ण्वुलन्तं रूपं साधयितुं चिकीर्ष इति धातुतः ण्वुल् प्रत्ययः विहितः भवति ण्वुल्तृचौ (३.१.१३३) इत्यनेन सूत्रेण |


चिकीर्ष + ण्वुल् → अग्रे ण्वुल् इति प्रत्ययस्य स्थाने युवोरनाकौ (७.१.१) इत्यनेन अकादेशः भवति → चिकीर्ष + अक |


चिकीर्ष + अक → अतो लोपः (६.४.४८) इत्यनेन अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे → चिकीर्ष् + अक = चिकीर्षक |


अधुना अचः परस्मिन्‌ पूर्वविधौ ( १.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद्भवति | अतः चिकीर्ष् + अक इत्यत्र चिकीर्ष् इति भागस्य अन्तिमः वर्णः अकारवत् दृश्यते पूर्वविधेः लिति ( ६.१.१९३) इत्यस्य दृष्ट्या | लिति ( ६.१.१९३) इत्यनेन लित्-प्रत्यये परे प्रत्ययात् पूर्वमुपस्थितः स्वरः उदात्तः भवेत् | यस्मिन् प्रत्यये लकारः इत्संज्ञकः अस्ति, सः प्रत्ययः 'लित्-प्रत्ययः' इति नाम्ना ज्ञायते | ण्वुल् इति प्रत्ययः लित् अस्ति यतोहि तस्मिन् लकारस्य इत्संज्ञा जाता |


लिति ( ६.१.१९३) इत्यस्य दृष्ट्या चिकीर्ष + अक इव दृश्यते स्थानिवद्भावेन, अतः अक इति लित्-प्रत्यये परे, प्रत्ययात् पूर्वमुपस्थितः स्वरः उदात्तः भवेत् |  अत्र स्वरविधौ कर्तव्ये यदि लुप्तः अकारः स्थानिवद् भवति तर्हि चिकीर्ष् इत्यत्र तु अक इति प्रत्ययात् पूर्वम् स्वरः नास्ति इत्यतः अक इति प्रत्ययस्य अकारस्य एव उदातत्त्वं स्यात् | एवञ्चेत् चिकीर्षक इत्यत्र षकारोत्तरवर्ती अकारः उदात्तः भवति स्म |


परन्तु अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः, तस्य निषेधः क्रियते न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु (१.१.५८) इति सूत्रेण स्वरविधौ | अत्र लुप्तः अकारः स्थानिवद् न भवति, अतः चिकीर्ष् + अक इत्यत्र ककारोत्तस्य ईकारस्य एव उदात्तत्वं विधीयते लिति ( ६.१.१९३) इत्यनेन यतोहि लिति ( ६.१.१९३) इति सूत्रं तु पूर्वम् उपस्थितस्य स्वरस्य एव उदातत्त्वं विधीयते | अत्र तु लिति प्रत्यये परे तु स्वरः अस्ति ककारोत्तरवर्ती ईकारः इति कृत्वा तस्यैव उदातत्त्वं जायते |


६)           सवर्णविधिः = सवर्णविधौ परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति |


यथा –


शिषॢँ विश्लेषणे इति रुधादिगणीयः धातुः, तस्मात् लोटि मध्यपुरुषे एकवचने सिप् प्रत्ययः विधीयते |


शिष् + लोट् → शिष् + सिप् |


शिष् + सिप्  → सेर्ह्यपिच्च (३.४.८७) इति सूत्रेण सिप् प्रत्ययस्य स्थाने हि-आदेशः भवति, प्रत्ययः अपिच्च भवति |


शिष् + हि → हुझल्भ्यो हेर्धिः (६.४.१०१) इत्यनेन झलन्तेभ्यः अङ्गेभ्यः हि इति प्रत्ययस्य स्थाने इति धि-आदेशः भवति → शिष् + धि |


शिष् + धि → अधुना रुधादिभ्यः श्नम् (३.१.७८) इत्यनेन श्नम्-प्रत्ययस्य विधानं भवति | श्नम् इति प्रत्ययः मित् अतः मिदचोऽन्त्यात्परः ( १.१.४७) इत्यनेन मित्-आगमः यस्य शब्दस्य विधीयते तस्य शब्दस्य अन्तिमस्वरस्य अनन्तरम् आयाति | प्रकृतस्थले तु श्नम् इति प्रत्ययविधानं शिष् इति धातोः अस्ति इत्यतः शिष् इत्यस्मिन् इकारस्य अनन्तरम् आयाति |


शि श्नम् ष् + धि   → शि न ष् + धि → श्नसोरल्लोपः (६.४.१११) इति  सूत्रेण श्नम् इति विकरणप्रत्ययस्य च 'अस्' धातोः च अङ्गस्य अकारस्य सार्वधातुके किति, ङिति प्रत्यये परे लोपः भवति | अतः नकारोत्तरस्य अकारस्य लोपः भवति → शि न् ष् + धि |


शि न् ष् + धि → नश्चापदान्तस्य झलि (८.३.२४) इति सूत्रेण अनुस्वारादेशः भवति नकारस्य स्थाने झलि परे → शिं ष् + धि भवति | अस्मिन् सोपने अपि अचः परस्मिन्‌ पूर्वविधौ (१.१.५७) इत्यस्य प्रसक्तिः अस्ति, परन्तु अस्मिन् विषये अनुस्वारविधौ चर्चयिष्यामः |


शिं ष् + धि → ष्टुना ष्टुः (८.४.४१) इति धकारस्य ष्टुत्वे ढकारः → शिं ष् + ढि |


शिं ष् + ढि → झलां जश् झशि (८.४.५३) इत्यनेन षकारस्य जश्त्वे डकारः जायते झशि परे → शिं ड् + ढि |


शिं ड् + ढि → अनुस्वारस्य ययि परसवर्णः (८.४.५८) इत्यनेन अनुस्वारस्य परसवर्णादेशः णकारः जायते स्म येन शिण्ड्ढि इति रूपं भवति स्म |


किन्तु अचः परस्मिन्‌ पूर्वविधौ (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद्भवति | अतः नकारोत्तरवर्ती ( इदानीम् अनुस्वारोत्तरवर्ती) अकारः स्थानिवद्भवति स्म  |  अर्थात् शिं ड् + ढि इव  दृश्यते अनुस्वारस्य ययि परसवर्णः (८.४.५८) इति सूत्रस्य दृष्ट्या | अतः अनुस्वारस्य ययि परसवर्णः (८.४.५८) इत्यनेन अनुस्वारस्य परसवर्णादेशः णकारः नैव प्राप्यते यतोहि अनुस्वारस्य अनन्तरं यय्-वर्णः एव नास्ति |  एवं चेत् शिण्ड्ढि इति इष्टरूपं न प्राप्यते एव अतः अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यस्य निषेधः आवश्यकः सवर्णविधौ |


अतः अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः, तस्य निषेधः क्रियते न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु (१.१.५८) इति सूत्रेण सवर्णविधौ | अतः अत्र परसवर्णे कर्तव्ये परनिमित्तकः अकारलोपः स्थानिवन्न भवति | अतः शिं ड् + ढि इत्यत्र अनुस्वारस्य ययि परसवर्णः (८.४.५८) इत्यनेन अनुस्वारस्य परसवर्णादेशः णकारः जायते → शिण्ड्ढि |


शिण्ड्ढि →‌ झरो झरि सवर्णे (८.४.६५) इत्यनेन हलः परस्य झर्-वर्णस्य सवर्णे झर्-वर्णे परे विकल्पेन लोपः भवति | शिण्ड्ढि इत्यत्र णकारः हल्वर्णः, तस्य अनन्तरं यः झर्-वर्णः डकारः तस्य लोपः विकल्पेन भवति सवर्णे झरि, ढकारे परे; सर्वेषां टवर्गीयवर्णानां सावर्ण्यम् अस्ति → शिण्ढि /शिण्ड्ढि इति रूपद्वयं सिद्धयति |


७)           अनुस्वारविधिः = अनुस्वारविधौ परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति |


यथा –


शिषॢँ विश्लेषणे इति रुधादिगणीयः धातुतः लट्लकारे प्रथमपुरुषे एकवचने झि इति प्रत्ययः विधीयते |


शिष् + लट् → शिष् + झि  → झोन्तः ( ७.१.३) इत्यनेन झ् इति प्रत्ययस्य स्थाने अन्त् इति आदेशः भवति → शिष् + अन्त् + इ |


शिष् + अन्ति → रुधादिभ्यः श्नम् (३.१.७८) इत्यनेन श्नम्-प्रत्ययस्य विधानम् | श्नम् इति प्रत्ययः मित्, अतः मिदचोऽन्त्यात्परः ( १.१.४७) इत्यनेन अचां मध्ये यः अन्त्यः, तस्मात् परः तस्यैव अन्तावयवः मित् स्यात् | श्नम् इति प्रत्ययः शिष् इति धातौ अन्तिमस्वरात् परम् आयाति |


शि ष् + अन्ति → शि न् ष् + अन्ति → अधुना श्नसोरल्लोपः (६.४.१११) इति  सूत्रेण श्नम् इति विकरणप्रत्ययस्य च 'अस्' धातोः च अङ्गस्य अकारस्य सार्वधातुके किति, ङिति प्रत्यये परे लोपः भवति | अतः नकारोत्तरस्य अकारस्य लोपः भवति | शि न् ष् + अन्ति → अकारस्य लोपः भवति अन्ति इति ङिति सार्वधातुके परे |


शि न् ष् + अन्ति → नश्चापदान्तस्य झलि (८.३.२४) इति सूत्रेण नकारस्य स्थाने झलि परे अनुस्वारादेशः भवति स्म |


किन्तु अचः परस्मिन्‌ पूर्वविधौ (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये अजादेशः स्थानिवद्भवति, अतः अनुस्वारोत्तरवर्ती अकारः स्थानिवद् ( शिन् ष् + अन्ति इव ) भवति स्म, अतः नश्चापदान्तस्य झलि (८.३.२४) इति सूत्रेण अनुस्वारादेशः नैव प्राप्यते यतोहि नकारस्य अनन्तरं झल्-वर्णः न दृश्यते |


परन्तु अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः अस्ति तस्य निषेधः क्रियते न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु (१.१.५८) इति सूत्रेण अनुस्वारविधौ | अतः अत्र अनुस्वारवर्णे कर्तव्ये अकारलोपः स्थानिवद् न भवति → अतः नश्चापदान्तस्य झलि (८.३.२४) इति सूत्रेण अनुस्वारादेशः जायते → शिंष् + अन्ति →‌ शिंषन्ति इति रूपं सिद्धयति |


८)            दीर्घविधिः = दीर्घविधौ परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति |


यथा –


प्रति इति उपसर्गकपूर्वकात् दिव् इति धातुतः कनिन् युवृषितक्षिराजिधन्विद्युप्रतिदिवः इति उणादिसूत्रेण कनिन्-प्रत्ययः विधीयते चेत् → प्रति + दिव् + कनिन् इति भवति | कनिन् इति प्रत्यये इत्संज्ञकवर्णानां लोपानन्तरं अन् इति अवशिष्यते → प्रति + दिव् + अन् इति भवति | कनिन् इति प्रत्ययः कृत्प्रत्ययः अतः तस्य योजनेन प्रातिपदिकं लभ्यते कृत्तद्धितसमासाश्च ( १.२.४६) इत्यनेन सूत्रेण→ प्रतिदिवन् इति प्रातिपदिकं लभ्यते | प्रतिदिवन् इति नकारान्तः पुंलिङ्गः शब्दः | प्रतिदिवन् नाम दिनं, सूर्यः इति | अधुना प्रतिदिवन् इत्यस्मात् प्रातिपदिकात् तृतीयाविभक्तौ एकवचने टा इति प्रत्ययः विधीयते |


प्रतिदिवन् + टा → प्रतिदिवन् + आ → अधुना अल्लोपोनः ( ६.४.१३४) इत्यनेन 'अन्' यस्य अन्ते अस्ति, तादृशस्य भसंज्ञकस्य अङ्गस्य उपधा-अकारस्य लोपः भवति | यचि भम्‌ (१.४.१८) इत्यनेन सर्वनामस्थानसंज्ञक-प्रत्ययान्‌ अतिरिच्य सु-प्रत्ययात्‌ आरभ्य कप्‌-प्रत्ययपर्यन्तं ये प्रत्ययाः यकारादयः अजादयश्च, एषु कश्चन परः अस्ति चेत्‌ पूर्वतन-शब्दस्वरूपस्य भ-संज्ञा भवति | अतः प्रतिदिवन् इत्यस्य भसंज्ञा भवति आ इति अजादौ विभक्तिप्रत्यये परे → प्रतिदिव् न् + आ → अत्र अन् इति भागस्य अकारस्य लोपः भवति, अर्थात् उपधास्थस्य अकारस्य लोपः जायते → प्रतिदिव् न् + आ इति भवति |


प्रतिदिव् न् + आ → अस्यां स्थितौ लोपो व्योर्वलि (६.१.६५) इत्यनेन वकार-लोपः वलि परे भवति स्म | किन्तु अत्र लोपो व्योर्वलि (६.१.६५) इत्यनेन कार्यं जायते चेत् इष्टरूपं न प्राप्यते तर्हि स्थानिवद्भावस्य विषये चिन्तनीयं भवति | अचः परस्मिन्‌ पूर्वविधौ (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये अजादेशः स्थानिवद्भवति, अतः कनिन् इति प्रत्ययस्य यः अकारः लुप्तः सः अकारः स्थानिवद्भवति ( प्रतिदिव् न् + आ इव ), अतः लोपो व्योर्वलि (६.१.६५) इत्यनेन सूत्रेण वकारलोपः नैव प्राप्यते यतोहि वकारस्य अनन्तरं वल्-वर्णः न दृश्यते | एवञ्च स्थानिवद्भावेन लोपो व्योर्वलि (६.१.६५) इत्यस्य कार्यं बाधितं भवति | स्मर्तव्यं यत् अचः परस्मिन्‌ पूर्वविधौ (१.१.५७) इति सूत्रस्य कार्यं निषिद्धं भवति केवलं यलोपविषये न तु वलोपविषये, अतः एव अत्र स्थानिवद्भावः स्वीक्रियते |


प्रतिदिव् न् + आ  → अधुना हलि च (८.२.७७) इत्यनेन हलि च परे रेफवकारान्तस्य धातोः उपधायाः इको दीर्घो भवति स्म → दिव् इति धातोः अन्ते वकारः अस्ति, तस्य उपधायाम् इक्-वर्णः अपि अस्ति, वकारात् परः हल्वर्णः अपि अस्ति | अतः वकारात् पूर्वं स्थितस्य इकारस्य दीर्घादेशः भवति स्म हलि च (८.२.७७) इत्यनेन सूत्रेण | प्रतिदीव् न् + आ इति भवति स्म |


किन्तु अचः परस्मिन्‌ पूर्वविधौ (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये अजादेशः स्थानिवद्भवति, अतः वकारोत्तरवर्ती अकारः स्थानिवद् ( प्रतिदिव् न् + आ इव ) भवति स्म, अतः हलि च (८.२.७७) इत्यनेन दीर्घादेशः न प्राप्यते यतोहि वकारान्तात् धातोः अनन्तरं हल्वर्णः नास्ति अपि तु अकारः अस्ति |


परन्तु अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः अस्ति तस्य निषेधः क्रियते न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु (१.१.५८) इति सूत्रेण दीर्घविधौ | अत्र दीर्घविधौ कर्तव्ये अकारलोपः स्थानिवद् भवति, अतः हलि च (८.२.७७) इत्यनेन दीर्घादेशः प्राप्यते येन प्रतिदीव्ना इति रूपं सिद्धयति | एवमेव चतुर्थीविभक्तौ प्रतिदीव्ने इति रूपं लभ्यते | पञ्चमीविभक्तौ, षष्ठीविभक्तौ च प्रतिदीव्नः इति रूपं प्राप्यते |


९)           जश्त्वविधिः = जश्-विधौ परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति |


यथा –


अदँ भक्षणे इति अदादिगणीयः धातुतः स्त्रियां क्तिन् (३.३.९४) इति सूत्रेण क्तिन् इति प्रत्ययः भावार्थे विधीयते | अद् + क्तिन् इति भवति  |


अद् + क्तिन्  → अधुना बहुलं छन्दसि (२.४.३९) इति सूत्रेण छन्दसि विषये अद् धातोः स्थाने घसॢँ-आदेशः भवति → घसॢ + ति | घस् इति अवशिष्यते |


घस् + ति घसिभसोर्हलि च (६.४.१००) इति सूत्रेण घसि, भस इत्येतयोः छन्दसि विषये उपधायाः लोपो भवति हलादौ अजादौ च किति ङिति प्रत्यये परे | घस् + ति → अत्र  घकारोत्तरस्य अकारस्य लोपः भवति घसिभसोर्हलि च (६.४.१००) इति सूत्रेण → घ् स् + ति इति भवति |


घ् स् + ति → अधुना झलो झलि (८.२.२६) इति सूत्रेण झलः उत्तरस्य सकारस्य झलि परे लोपो भवति | घ् स् + ति → अत्र सकारस्य लोपः भवति झलो झलि (८.२.२६) इति सूत्रेण यतोहि घकारः झल्-वर्णः अस्ति, तस्य अनन्तरं सकारः अस्ति, सकारात् परं तकारः झल्वर्णः वर्तते | अतः घ् + ति इति भवति |


घ् + ति → अधुना झषस्तथोर्धोऽधः (८.२.४०) इति सूत्रेण धा-धातुं विहाय अन्येषाम् धातूनां विषये झष्-वर्णात् परस्य तकारस्य थकारस्य च स्थाने धकारः इति आदेशः भवति | अतः घ् + ति इत्यत्र  तकारस्य स्थाने धकारादेशो भवति यतोहि घकारः झषन्तः अस्ति → घ् + धि इति भवति | अचः परस्मिन्‌ पूर्वविधौ (१.१.५७) इत्यस्य प्रसक्तिः न भवति अत्र यतोहि झषस्तथोर्धोऽधः (८.२.४०) इति सूत्रस्य विधिः पूर्वविधिः नास्ति |


घ् + धि → अधुना झलां जश् झशि (८.४.५३) इति सूत्रेण झशि परे झल् स्थाने जशादेशः स्यात् | अतः ग् + धि इति भवति स्म |


किन्तु अचः परस्मिन्‌ पूर्वविधौ (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये अजादेशः स्थानिवद्भवति | अतः घकारोत्तरवर्ती अकारः स्थानिवद्भवति स्म | घ् + ति इतिवत् दृश्यते येन झलां जश् झशि (८.४.५३) इति सूत्रेण जश्त्वं न प्राप्यते स्म यतोहि झश्-वर्णः परः नास्ति |


किन्तु अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः अस्ति तस्य निषेधः क्रियते न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु (१.१.५८) इति सूत्रेण जश्त्वविधौ | अत्र जश्त्वविधौ कर्तव्ये अकारलोपः स्थानिवद् न भवति, अतः घ् + धि इत्यत्र झलां जश् झशि (८.४.५३) इति सूत्रेण घकारस्य जश्त्वे गकारं कृत्वा ग् + धि → ‌ग्धि इति रूपं लभ्यते |


१०)       चर् -विधिः = चर्-विधौ परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति |


यथा –


अद भक्षणे इति धातुतः लिट्लकारे प्रथमपुरुषे द्विवचने तस् इति प्रत्ययः विहितः भवति |


अद् + लिट् → ‌ अद् + तस् → ‌ अधुना परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (३.४.८२) इति सूत्रेण तस्-प्रत्ययस्य स्थाने अतुस्-आदेशः भवति → ‌अद् + अतुस् |


अद् + अतुस् → ‌लिट्यन्यतरस्याम् (२.४.४०) इति सूत्रेण लिटि परतः अद् धातोः घस्लृ इति आदेशो भवति विकल्पेन | घस्लृ इति आदेशे घस् इति अवशिष्यते | घस्लृ इति आदेशपक्षे घस् + अतुस् इति भवति, विकल्पेन अद् + अतुस् इत्यपि भवति | अधुना घस्लृ इति आदेशप्रसङ्गे स्थानिवद्भावस्य चिन्तनं कुर्मः |


घस् + अतुस् → लिटि धातोरनभ्यासस्य (६.१.८) इति सूत्रेण द्वित्वं जायते → घस् घस् + अतुस् → अभ्यासकार्याणि भूत्वा जघस् + अतुस् इति भवति |


जघस् + अतुस् → गमहनजनखनघसां लोपः क्ङित्यनङि (६.४.९८) इति सूत्रेण गम्, हन्, जन्, खन्, घस् इत्येतेषां धातूनाम् उपधावर्णस्य अजादौ किति, ङिति प्रत्यये परे लोपः भवति | असंयोगाल्लिट् कित् ( १.२.५) इत्यनेन असंयोगान्ताद् धातोः परः लिट् प्रत्ययः अपित् कित् च भवति | जघस् इत्यत्र घस् इति धातुः विद्यते; अतुस् इति प्रत्ययः अपित् कित् च अस्ति, अपि च जघस् इत्यत्र धातोः अन्ते संयोगः नास्ति | एवञ्च अत्र गमहनजनखनघसां लोपः क्ङित्यनङि (६.४.९८) इति सूत्रस्य प्रसक्तिः भवति | अतः जघ् स् + अतुस् इत्यत्र घकारोत्तरस्य अकारस्य लोपः भूत्वा जघ् स् + अतुस् इति भवति |


जघ् स् + अतुस् → शासिवसिघसीनां च (८.३.६०)  इति सूत्रेण इण्कोः ( इण्-प्रत्याहारस्थवर्णाः, कवर्गीयवर्णाः) परस्य शास्, वस्, घस् इत्येतेषां धातूनाम् अपदान्तसकारस्य षकारादेशः भवति | अतः जघ् स् + अतुस् इत्यत्र घकारः कवर्गीयवर्णः , तस्य अनन्तरं सकारस्य स्थाने षकारादेशः भवति शासिवसिघसीनां च (८.३.६०)  इति सूत्रेण → जघ् ष् + अतुस् इति भवति |


जघ् ष् + अतुस् → अधुना खरि च ( ८.४.५५) इत्यनेन चर्वत्वं प्राप्तम् अस्ति येन घकारस्य स्थाने ककारादेशः भवति स्म षकारः इति खर्वर्णे परे |


परन्तु अचः परस्मिन्‌ पूर्वविधौ ( १.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये अजादेशः स्थानिवद्भवति, अतः घकारोत्तरवर्ती अकारः स्थानिवद्भवति स्म | अतः ज ष् + अतुस् इतिवत् दृश्यते येन खरि च ( ८.४.५५) इति सूत्रेण चर्त्वं न प्राप्यते स्म यतोहि घकारात् परं तु अधुना खर्-वर्णः एव नास्ति अपि तु अकारः अस्ति |


किन्तु अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः अस्ति तस्य निषेधः क्रियते न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु (१.१.५८) इति सूत्रेण चर् -विधौ | अत्र चर्त्वविधौ कर्तव्ये अकारलोपः स्थानिवद् न भवति, अतः जघ् ष् + अतुस् इत्यत्र खरि च (८.४.५५) इति सूत्रेण घकारस्य चर्त्वे ककारे कृते जक् ष् + अतुस् → जक्षतुस् → रुत्वविसर्गौ कृत्वा जक्षतुः इति रूपं लभ्यते |


४) द्विर्वचनेऽचि (१.१.५९) = द्वित्वनिमित्ते अचि परे अजादेशो न स्यात् द्वित्वे कर्तव्ये | अर्थात् धातोः द्वित्वस्य निमित्तम् अजादिः प्रत्ययः अस्ति चेत्, तस्मिन् प्रत्यये परे द्वित्वे कर्तव्ये अजादेशः न भवति | यदि प्रक्रियायाम् अजादेशः तथा च अजादिनिमित्तकं द्वित्वं द्वयमपि युगपत् प्राप्तं तर्हि आदौ द्वित्वकार्यं कृत्वा, तदनन्तरमेव अजादेशः कर्तव्यः, अतः एव अचः आदेशः न स्याद् द्वित्वे कर्तव्ये इति उक्तं कौमुदीकारेण | यावद् द्वित्वम् न कृतं तावत् अजादेशः अपि न करणीयः, परन्तु द्वित्वे कृते अग्रिमसोपाने एव अजादेशस्य प्रसक्तिः चेत् तदा करणीया | द्विरुच्यते अस्मिन् इति द्विर्वचनम्, अधिकरणे ल्युट् प्रत्ययः | तस्मिन् द्विर्वचने | अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यस्मात् अचः इत्यस्य अनुवृत्तिः  | स्थानिवदादेशोऽनल्विधौ ( १.१.५६)  इत्यस्मात् आदेशः इत्यस्य अनुवृत्तिः | न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु ( १.१.५८) इत्यस्मात् सूत्रात्  इत्यस्य अनुवृत्तिः | प्रकृतसूत्रे अचि इति पदं द्विर्वचने इत्यस्य विशेषणम् अस्ति | अनुवृत्ति-सहित-सूत्रं— अचः आदेशः न अचि द्विर्वचने |


न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु (१.१.५८) इति सूत्रेण यस्य द्वित्वस्य विषये उक्तं तत्तु अष्टमाध्याये विद्यमानैः सूत्रैः विधीयते | अर्थात् अस्मिन् सूत्रे द्वित्वकार्यं वर्णनिमित्तककार्यस्य प्रसङ्गः अस्ति | यथा अनचि च (८.४.४७) इति सूत्रेण उक्तं द्वित्वकार्यम् |


प्रकृतसूत्रेण यस्य द्वित्वस्य विषये उक्तं तत्तु षष्ठाध्यायस्य प्रथमपादे विद्यमानैः सूत्रैः विधीयते | धातोः द्वित्वस्य प्रसङ्गे यानि सूत्राणि उक्तानि तेषां ग्रहणं क्रियते | अर्थात् प्रकृतसूत्रेण धातोः द्वित्वम् उच्यते, तादृशद्वित्वं तु अङ्गकार्यम् इति स्मर्तव्यम् |


यथा –


पा-धातुतः लिट्लकारे प्रथमपुरुषद्विवचने तस् इति प्रत्ययः विधीयते आदौ |


पा + तस् → अधुना परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (३.४.८२) इति सूत्रेण तस्-प्रत्ययस्य स्थाने अतुस्-आदेशः भवति | पा + अतुस् इति भवति |


पा + अतुस् → अत्र युगपत् कार्यद्वयस्य प्रसक्तिः भवति –


१) आतो लोप इटि च (६.४.६४) इत्यनेन अजादौ किति ङिति आर्धधातुकप्रत्यये परे पा-इत्यस्य आकारस्य लोपः | अयम् आकारलोपः अजादेशः |


२) लिटि धातोरनभ्यासस्य (६.१.८) इति सूत्रेण लिटि परे अनभ्यासधात्ववयवस्य एकाचः प्रथमस्य द्वे स्तः, आदिभूतादचः परस्य तु द्वितीयस्य । लिट्-लकारे परे यस्य धातोः द्वित्वं न कृतमस्ति तस्य द्वित्वं भवति | अतुस् इति प्रत्ययं निमित्तीकृत्य धातोः द्वित्वम् | इदं द्वित्वम् अजादिनिमित्तकम् अस्ति  |


एतयोः द्वयोः कार्ययोः मध्ये आकारलोपः नित्यकार्यम् अस्ति यतोहि द्वित्वे कृते अकृते आकारलोपः जायते एव | किन्तु प्रथमम् आकारलोपः क्रियते तत्पश्चात् तु द्वित्वं न सिद्ध्यति अजभावात् | एकाचो द्वे प्रथमस्य ( ६.१.१) इत्यनेन सूत्रेण उच्यते यत् प्रथमस्य एकाच्‌-भागस्य द्वित्वं भवति इति | यदि धातौ अच्-वर्णः एव नास्ति चेत् द्वित्वमेव न जायते |


किन्तु अत्र द्विर्वचनेऽचि (१.१.५९) इत्यनेन धातोः द्वित्वस्य निमित्तम् अजादिः प्रत्ययः अस्ति चेत्, तस्मिन् प्रत्यये परे द्वित्वे कर्तव्ये अजादेशः न भवति |  अर्थात् आदौ द्वित्वमेव करणीयं, तत्पश्चात् एव आकारलोपः क्रियते | अतः आदौ द्वित्वं कृत्वा पा पा + अतुस् इति सिद्धे ततः आकारलोपः करणीयः आतो लोप इटि च (६.४.६४) इत्यनेन   |


प्रक्रिया अधो लिखिता वर्तते  —


पा + लिट् →  पा + तस् → परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (३.४.८२) इति सूत्रेण प्रथमपुरुषद्विवचनस्य  तस् स्थाने अतुस् इति आदेशः भवति | पा + अतुस् इति भवति | असंयोगाल्लिट् कित् ( १.२.५) इत्यनेन असंयोगान्ताद् धातोः परः लिट् प्रत्ययः अपित् कित् च भवति |


पा + अतुस्  →  आदौ अच्-निमित्तकं द्वित्वं कर्तव्यं लिटि धातोरनभ्यासस्य (६.१.८) इति सूत्रेण यद्यपि आतो लोप इटि च (६.४.६४) इत्यनेन आकारलोपः अपि प्राप्तः अस्ति | अतः पा पा + अतुस् इति भवति |


पा पा + अतुस् → अधुना द्वित्वानन्तरम् आतो लोप इटि च (६.४.६४) इत्यनेन आकारलोपः | पा प् + अतुस् इति भवति |


पा प् + अतुस् → अजादौ किति-प्रत्यये परे आतो लोप इटि च (६.४.६४) इति आकारलोपः जायते | द्वित्वे कृते अपि अयम् आकारलोपस्य प्रसक्तिः प्राप्तिः च भवति | अग्रे अभ्यासस्य ह्रस्वत्वं ह्रस्वः (७.४.५९) इति सूत्रेण कृत्वा पप् + अतुस् → ससजुषो रुः (८.२.६६), खरवसानयोर्विसर्जनीयः (८.३.१५) इति विसर्गः → पपतुः इति रूपं सिद्धयति |


स्मर्तव्यं यत् द्विर्वचनेऽचि (१.१.५९) इति सूत्रस्य अर्थः कौमुदीकारस्य मतातुनासरम् अस्माभिः ज्ञातः उपर्युक्तायां प्रक्रियायाम् | काशिकारस्य मतानुसारम् अस्य सूत्रस्य अर्थः भिन्नरीत्या स्वीकृतः अस्ति इति ज्ञातव्यम् |


काशिकारस्य मतानुसारं द्विर्वचनेऽचि (१.१.५९) इति सूत्रस्य अर्थः एवम् अस्ति –


अच्-वर्णस्य स्थाने जायमानः आदेशः अजादिनिमित्ते द्वित्वे कर्तव्ये स्थानिवद् भवति | अर्थात् प्रक्रियायां यदि अजादेशः तथा च अजादिनिमित्तकं द्वित्वं द्वयमपि युगपत् प्राप्तं तर्हि आदौ अजादेशं कृत्वा, तत्पश्चात् अयम् अजादेशः स्थानिवद् भवति द्वित्वकार्यस्य कृते ‌|


काशिकारस्य मतानुसारं प्रक्रिया एवं भवति पा धातोः लिट् -लकारे प्रथमपुरुषे द्विवचने –


पा + लिट् →  पा + तस् → परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (३.४.८२) इति सूत्रेण प्रथमपुरुषद्विवचनस्य तस् स्थाने अतुस् इति आदेशः भवति | पा + अतुस् इति भवति |


पा + अतुस्  →  आदौ  आतो लोप इटि च (६.४.६४) इत्यनेन आकारलोपः नाम अजादेशः कर्तव्यः यद्यपि अच्‌ -निमित्तकं द्वित्वम् अपि प्राप्तम् अस्ति लिटि धातोरनभ्यासस्य (६.१.८) इति सूत्रेण | प् + अतुस् इति भवति यतोहि आकारस्य लोपः जातः आतो लोप इटि च (६.४.६४) इत्यनेन सूत्रेण |


प् + अतुस् → अधुना आकारलोपे कृते अपि अतुस् इति अजादिप्रत्यये परे द्वित्वे कर्तव्ये लुप्तः आकारः स्थानिवद् भवति द्विर्वचनेऽचि (१.१.५९) इति सूत्रेण |  यदि अत्र स्थानिवद्भावः न स्वीक्रियते तर्हि प् + अतुस् इति स्थितौ धातौ एकः अपि अच् वर्णः नास्ति इत्यतः द्वित्वमेव न सम्भवति  | एकाच्-प्रकृतेः एव द्वित्वं सम्भवति यतोहि एकाचो द्वे प्रथमस्य ( ६.१.१) इति सूत्रेण द्वित्वं धातोः प्रथमस्य एकाच्-अवयवस्य भवति | अतः अजादेशानन्तरं स्थानिवद्भावं स्वीकृत्य, अच्-निमित्तकं द्वित्वं जायते लिटि धातोरनभ्यासस्य (६.१.८) इति सूत्रेण |


अतः प् + आ +  अतुस् इतिवत् दृश्यते लिटि धातोरनभ्यासस्य (६.१.८) इति सूत्रस्य द्वित्वार्थं येन द्वित्वं जायते   → पा प् + अतुस् इति भवति | अग्रे अभ्यासस्य ह्रस्वत्वं  ह्रस्वः (७.४.५९) इति सूत्रेण कृत्वा पप् + अतुस् → ससजुषो रुः (८.२.६६), खरवसानयोर्विसर्जनीयः (८.३.१५) इति विसर्गः → पपतुः इति रूपं सिद्धयति |


एकाचो द्वे प्रथमस्य (६.१.१) = अधिकारसूत्रं— प्रथमस्य एकाच्‌-भागस्य द्वित्वं भवति | जागृ → जा जागृ | पच्‌ → पच्‌ पच्‌ | इ → इ इ | षष्ठाध्यायस्य प्रदमपादस्य द्वादशं सूत्रं (६.१.१२) पर्यन्तं सर्वत्र अनुवर्तते | एकाचः षष्ठ्यन्तं, द्वे प्रथमान्तं, प्रथमस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— प्रथमस्य एकाचः द्वे |


पूर्वोऽभ्यासः (६.१.४) = द्वित्वानन्तरं, यस्मिन्‌ द्विवारम्‌ उच्चारणं जातं तस्मिन्‌ प्रथमभागस्य नाम अभ्यासः | पूर्वः प्रथमान्तम्‌, अभ्यासः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | एकाचो द्वे प्रथमस्य (६.१.१) इत्यस्मात्‌ द्वे इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— पूर्वः अभ्यासः द्वयोः |


उभे अभ्यस्तम् (६.१.५) = द्वित्वानन्तरं, द्वयोः समुदायः अभ्यस्तसंज्ञको भवति | उभे प्रथमान्तम्‌, अभ्यस्तं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | एकाचो द्वे प्रथमस्य (६.१.१) इत्यस्मात्‌ द्वे इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌—उभे द्वे अभ्यस्तम् |


प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) = प्रत्यये लुप्ते सति, प्रत्ययं मत्वा तस्य द्वारा विहितं कार्यं स्यात्‌ | प्रत्ययस्य लोपः प्रत्ययलोपः षष्ठीतत्पुरुषः, तस्मिन्‌ प्रत्ययलोपे | प्रत्ययस्य लक्षणं निमित्तं यस्य तत्‌ प्रत्ययलक्षणम्‌, बहुव्रीहिः | सूत्रं स्वयं सम्पूर्णं— प्रत्ययलोपे प्रत्ययलक्षणम्‌ |

यत्र हि प्रत्ययस्यासाधारणं रूपमाश्रीयते तत्रैव प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यस्य कार्यम् | यत्र प्रत्यये परे अप्रत्यये परे च उभयत्र ग्रहणं भवति, तत्र प्रत्ययलक्षणं न कर्तव्यम्‌ | इतोऽपि स्पष्टीकरणार्थम्‌ उच्यते, यत्र हि प्रत्ययस्यासाधारणं रूपमाश्रीयते तत्रैव तत्‌ | केवलं प्रत्ययस्य असाधारणरूपस्य आश्रयम्‌ अवलम्ब्य कार्यं यत्र स्यात्‌, तत्रैव प्रत्ययलक्षणं भवतु, यथा राजा | राजन्‌ + सु → हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌ (६.१.६७) इत्यनेन स्‌-लोपः → प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यनेन सुप्‌-प्रत्ययात्मक-प्रत्ययधर्ममात्रस्य पुरस्कारं कृत्वा राजन्‌ सुबन्तम्‌ इति मत्वा सुप्तिङन्तं पदम्‌ (१.४.१४) इत्यनेन तस्य पद-संज्ञा-ग्रहणेन न लोपः प्रातिपदिकान्तस्य (८.२.७) इत्यनेन पदान्त-नकारस्य लोपो जायते |

यथा अनुदात्तङित‌ आत्मनेपदम्‌ (१.३.१२) इत्यनेन यत्‌ आत्मनेपदत्वं विधीयते, तस्य ङित्त्वं केवलं प्रत्ययनिमित्तकङित्त्वं न अपि तु यत्किमपि ङित्त्वं— प्रकृतेः ङित्त्वंम्‌, आदेशस्य ङित्त्वम्‌ इत्यादिकमपि आत्मनेपदत्वस्य निमित्तं स्वीक्रियते | प्रत्ययमात्रधर्मस्य पुरस्कारं कृत्वा ङित्त्व-प्रयुक्त-आत्मनेपदत्वं नास्ति | तात्पर्यम्‌ इदं यत्‌ आत्मनेपदत्वं केवलं प्रत्ययनिमित्तकं कार्यं नास्ति अपि तु प्रत्यय-अप्रत्ययस्य च उभयत्र विद्यमानं ङित्त्वं आत्मनेपदत्वस्य कारणम्‌ | अतः अत्र प्रत्ययलक्षणेन आत्मनेपदत्वं ग्रहीतुं न शक्यते | प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यस्य कार्यं तत्रैव भवति यत्र प्रत्ययः प्रत्ययरूपेण निमित्तं मत्वा विधीयमानं कार्यं साधयति | आत्मनेपदत्व-निमित्ताभावात्‌ शेषात्कर्तरि परस्मैपदम्‌ (१.३.७८) इत्यनेन परस्मैपदम्‌ |


प्रत्ययस्य असाधारणधर्मः केवलं प्रत्यये भवति | तादृशधर्मं मत्वा प्रत्ययलक्षणं भवति, किन्तु यः धर्मः साधारणः, सः प्रत्यये अपि भवति अप्रत्यये अपि भवति, तादृशधर्मं मत्वा प्रत्ययलक्षणं न भवति |


Vidhya, April 27, 2022