16 - क्त-प्रत्ययः

From Samskrita Vyakaranam
Revision as of 00:29, 1 September 2022 by Subrahmanya (talk | contribs) (आरब्धम् |)

9---anye-vyAkaraNa-sambaddha-viShayAH/16---kta-pratyayaH
Jump to navigation Jump to search


१.  क्त प्रत्ययः निष्ठा संज्ञकः |

क्तक्तवतू निष्ठा (१.१.२६) = क्त-प्रत्ययः, क्तवतु-प्रत्ययश्च निष्ठा-संज्ञकौ भवतः | क्तश्च क्तवतुश्च तयोरितरेतरयोगद्वन्द्वः क्तक्तवतू | क्तक्तवतू प्रथमान्तं, निष्ठा प्रथमान्तं, द्विपदमिदं सूत्रम् , सूत्रं स्वयं सम्पूर्णम् | अनुवृत्ति-सहित-सूत्रम्‌— क्तक्तवतू निष्ठा (१.१.२६) |