9---anye-vyAkaraNa-sambaddha-viShayAH/15---sthAnivattvAtideshaH: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 1:
{{DISPLAYTITLE: 15 - स्थानिवत्त्वातिदेशः}}
 
{| class="wikitable sortable mw-collapsible mw-collapsed"
!<big>2022 ध्वनिमुद्रणानि</big>
|-
Line 40:
 
<big>१)           '''पदान्तविधिः''' = पदान्तविधौ परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति |</big>
 
<big>यथा –</big>
 
<big>'''कानि सन्ति''' → किम् इति शब्दस्य प्रथमाविभक्तौ बहुवचने कानि इति पदं सिद्ध्यति | अस् इति धातुतः झि इति तिङ्प्रत्ययं योजयामः लटि प्रथमपुरुषे बहुवचने | झि इति प्रत्ययस्य स्थाने '''झोन्तः''' (७.१.३) इत्यनेन अन्त् इति आदेशः भवति |</big> <big>कानि + अस् + अन्ति</big> <big>इति भवति |</big>
 
 
<big>कानि + अस् + अन्ति</big>
 
<big>कानि + अस् + अन्ति → अधुना '''श्नसोरल्लोपः''' (६.४.१११) इत्यनेन अस् धातोः अकारस्य लोपः भवति किति ङिति सार्वधातुके परे → कानि + अस् + अन्ति → अत्र झि इति अपित् -प्रत्यये परे अस् धातोः अकारस्य लोपः जायते | कानि + स् + अन्ति इति भवति |</big>
 
 
<big>कानि + स् + अन्ति → अस्यां स्थितौ '''कानि सन्ति''' इति रूपं सिद्धयति | किन्तु अत्र '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद्भवति, अतः सन्ति इत्यत्र सकारात्  पूर्वं यस्य अकारस्य लोपः जातः सः स्थानिवद्भवति, अतःपूर्वविधेः अकारः इव दृश्यते, → कानि + अ स् + अन्ति इति दृश्यते '''इको यणचि''' (६.१.७७)  इतिइत्यस्य सूत्रस्य दृष्ट्यादृष्टया | अनेन कारणेन '''इको यणचि''' (६.१.७७) इत्यनेन यणादेशः भवति स्म अचि परे | "अस्" दृश्यते इति कारणतः अधुना  कानि इति पदस्य अन्ते पदान्तविधिः जायते स्म '''इको यणचि''' (६.१.७७) इत्यनेन, अतः कानि इति पदस्य अन्ते इकारस्य स्थाने यणादेशः भवति स्म, येन कान्य्सन्ति इति अनिष्टरूपं प्राप्यते स्म | एतन्निवारणाय एव पदान्तविधिप्रसङ्गे '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण स्थानिवद्भावस्य निषेधः क्रियते येन इष्टरूपसिद्धिः जायते | अतः स्थानिवद्भावः न सिद्ध्यति | अनेन कारणेन '''इको यणचि''' (६.१.७७) इत्यनेन यणादेशः न भवति येन '''कानि सन्ति''' इति इष्टरूपं निष्पद्यते |</big>
 
<big>कानि + अ स् + अन्ति इति दृश्यते '''इको यणचि''' (६.१.७७)  इति सूत्रस्य दृष्ट्या | अतः अत्र अकारः अस्तीव दृश्यते '''इको यणचि''' (६.१.७७)  इति पूर्वविधौ कर्तव्ये | "अस्" दृश्यते इति कारणतः अधुना कानि इति पदस्य अन्ते पदान्तविधिः जायते स्म '''इको यणचि''' (६.१.७७) इत्यनेन अचि परे | अतः कानि इति पदस्य अन्ते इकारस्य स्थाने यणादेशः भवति स्म, येन ''कान्य्सन्ति'' इति अनिष्टरूपं प्राप्यते स्म |</big>
 
<big>एतन्निवारणाय एव पदान्तविधिप्रसङ्गे '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण स्थानिवद्भावस्य निषेधः क्रियते येन इष्टरूपसिद्धिः जायते | अतः स्थानिवद्भावः न सिद्ध्यति | अनेन कारणेन '''इको यणचि''' (६.१.७७) इत्यनेन यणादेशः न भवति येन कानि + स् + अन्ति → इत्यत्र '''कानि सन्ति''' इति इष्टरूपं निष्पद्यते |</big>
 
 
 
Line 72 ⟶ 76:
 
<big>२)           '''द्वित्वविधिः =''' = द्वित्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति |</big>
<big>यथा –</big>
 
<big>यथा –</big>
Line 81 ⟶ 86:
<big>सुध्य् + उपास्य → '''इको यणचि''' (६.१.७७) इत्यनेन यणादेशः अचि परे |</big>
 
 
<big>सुध्य् + उपास्य → अस्यां स्थितौ '''अनचि च''' (८.४.४७) इत्यनेन द्वित्वं प्राप्तम् अस्ति, अतः सुध्ध्य् + उपास्य इति भवति स्म | अर्थात् सुध्य् इत्यत्र यः उकारः अस्ति तस्य अनन्तरं यर्वर्णस्य धकारस्य द्वित्वं भवति स्म अनचि परे → किन्तु '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये अजादेशः स्थानिवद्भवति, अतः  सुध्य् इत्यत्र अन्त्यः यकारः ईकारः इव दृश्यते → '''अनचि च''' (८.४.४७) इति सूत्रेण "सुधी" दृश्यते इति कारणतः द्वित्वकार्यं न भवति स्म | सुध्युपास्य इति एकमेव रूपं लभ्यते स्म | अत्र वैकल्पिकं रूपम् अपि अस्ति, तस्य साधनार्थं द्वित्वविषये '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यस्य निषेधकं सूत्रम् अपेक्षितम् | अतः '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः अस्ति तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण द्वित्वप्रसङ्गे | अतः स्थानिवद्भावः न सिद्ध्यति | अनेन कारणेन '''अनचि च''' (८.४.४७) इत्यनेन सुध्य् + उपास्य इत्यत्र उकारोत्तवर्ती यः यर्वर्णः अस्ति धकारः, तस्य द्वित्वं क्रियते यकारः इति अनच्-वर्णे परे → सुध्ध्युपास्यः इति रूपं निष्पद्यते |</big>
 
<big>सुध्य् + उपास्य → अस्यां स्थितौ '''अनचि च''' (८.४.४७) इत्यनेन द्वित्वं प्राप्तम् अस्ति, अतः सुध्ध्य् + उपास्य इति भवति स्म | अर्थात् सुध्य् इत्यत्र उकारस्य अनन्तरं यर्-वर्णस्य धकारस्य द्वित्वम् अनचि परे भवति स्म '''अनचि च''' (८.४.४७) इत्यनेन सूत्रेण |</big>
 
 
<big>किन्तु '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद्भवति | अतः सुध्य् इत्यत्र अन्त्यः यकारः ईकारः इव दृश्यते '''अनचि च''' (८.४.४७) इति पूर्वविधौ कर्तव्ये | '''अनचि च''' (८.४.४७) इति सूत्रेण "सुधी" दृश्यते इति कारणतः द्वित्वकार्यं न भवति स्म यतोहि अधुना धकारस्य अनन्तरम् अच्-वर्णः दृश्यते न तु हल्वर्णः | अनेन कारणेन सुध्युपास्य इति एकमेव रूपं लभ्यते स्म | अत्र वैकल्पिकं रूपम् अपि अस्ति, तस्य साधनार्थं द्वित्वविषये '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यस्य निषेधकं सूत्रम् अपेक्षितम् |</big>
 
 
<big>अतः '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः अस्ति तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण द्वित्वप्रसङ्गे | अतः स्थानिवद्भावः न सिद्ध्यति | अनेन कारणेन '''अनचि च''' (८.४.४७) इत्यनेन सुध्य् + उपास्य इत्यत्र उकारोत्तवर्ती यः यर्-वर्णः, धकारः दृश्यते, तस्य द्वित्वं क्रियते यकारः इति अनच्-वर्णे परे → सुध्ध्युपास्यः इति रूपं निष्पद्यते |</big>
 
 
Line 94 ⟶ 108:
<big>यथा –</big>
 
<big>या प्रापणे इति धातुतः यङ्प्रत्ययः विधीयते चेत् द्वित्वानन्तरं ''यायाय'' इति यङन्तधातुः सिद्धयति | यङन्तधातुः कथं निष्पन्नः इति अस्माकं प्रासङ्गिकविषयः नास्ति, अतः तस्य विषये न चिन्त्यम् | अधुना '''यश्च यङः''' (३.२.१७६) इत्यनेन सूत्रेण या प्रापणे, इत्यस्मात् धातोः यङन्तात् तच्छीलादिषु (स्वाभावे) कर्तृषु वरच् प्रत्ययः भवति | '''यायावरः''' इति रूपं सिद्धयति |</big>
 
<big>अस्याःयायावरः इति पदस्य प्रक्रियां पश्यामः –</big>
 
<big>यायाय + वरच् → '''यश्च यङः''' (३.२.१७६) इत्यनेन सूत्रेण वरच्-प्रत्ययः विधीयते | वरच् इत्यत्र चकारस्य इत्संज्ञा, लोपश्च भवति → यायाय + वर इति भवति |</big>
<big>यायाय + वरच् → वरच् इत्यत्र चकारस्य इत्संज्ञा लोपश्च भवति → यायाय + वर इति भवति → अधुना '''अतो लोपः''' (६.४.४८) इत्यनेन अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे → यायाय् इति भवति → अस्यां स्थितौ '''लोपो व्योर्वलि (६.१.६५)''' इत्यनेन यकार-लोपः भवति स्म वलि परे, अतः याया + वर इति भवति स्म → किन्तु  अत्र '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये अजादेशः स्थानिवद्भवति, अतः  यायाय् इत्यत्र अन्त्यः यकारः य इव दृश्यते, अर्थात् यायाय इति दृश्यते → अतः '''लोपो व्योर्वलि (६.१.६५)''' इत्यनेन सूत्रेण तु यायाय इति दृश्यते इति कारणेन यकारलोपः न भवति स्म | एवं सति यायावरः इति रूपम् अपि न लभ्यते, यायाय्वरः इति अनिष्टरूपापत्तिः जायते | अतः एव स्थानिवद्भावं निषेधयितुम् एकं सूत्रं कृतं पाणिनिना वरे लोपप्रसङ्गे | अतः '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः अस्ति तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण वरे प्रत्यये परे | अतः स्थानिवद्भावः न सिद्ध्यति | अनेन कारणेन '''लोपो व्योर्वलि (६.१.६५)''' इत्यनेन सूत्रेण तु यायाय् + वर इत्यत्र यकारस्य लोपः भवति वलि परे | अतः यायावरः इति रूपं निष्पद्यते |</big>
 
 
<big>यायाय + वर → अधुना '''अतो लोपः''' (६.४.४८) इत्यनेन अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे → यायाय् इति भवति |</big>
 
 
<big>यायाय् + वर → अस्यां स्थितौ '''लोपो व्योर्वलि (६.१.६५)''' इत्यनेन यकार-लोपः भवति स्म वलि परे, अतः याया + वर इति भवति स्म |</big>
 
 
<big>किन्तु  अत्र '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद्भवति | अतः  यायाय् इत्यत्र अन्त्यः यकारः '''य''' इव दृश्यते, अर्थात् यायाय इति दृश्यते → अतः '''लोपो व्योर्वलि (६.१.६५)''' इत्यनेन सूत्रेण तु यायाय इति दृश्यते इति कारणेन यकारलोपः न भवति स्म | एवं सति यायावरः इति रूपम् अपि न लभ्यते, ''यायाय्वरः'' इति अनिष्टरूपापत्तिः जायते |</big>
 
 
<big>यायाय + वरच् → वरच् इत्यत्र चकारस्य इत्संज्ञा लोपश्च भवति → यायाय + वर इति भवति → अधुना '''अतो लोपः''' (६.४.४८) इत्यनेन अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे → यायाय् इति भवति → अस्यां स्थितौ '''लोपो व्योर्वलि (६.१.६५)''' इत्यनेन यकार-लोपः भवति स्म वलि परे, अतः याया + वर इति भवति स्म → किन्तु  अत्र '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये अजादेशः स्थानिवद्भवति, अतः  यायाय् इत्यत्र अन्त्यः यकारः य इव दृश्यते, अर्थात् यायाय इति दृश्यते → अतः '''लोपो व्योर्वलि (६.१.६५)''' इत्यनेन सूत्रेण तु यायाय इति दृश्यते इति कारणेन यकारलोपः न भवति स्म | एवं सति यायावरः इति रूपम् अपि न लभ्यते, यायाय्वरः इति अनिष्टरूपापत्तिः जायते | अतः एव स्थानिवद्भावं निषेधयितुम् एकं सूत्रं कृतं पाणिनिना वरे लोपप्रसङ्गे | अतः '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः अस्ति, तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण वरे प्रत्यये परे | अतः स्थानिवद्भावः न सिद्ध्यति | अनेन कारणेन '''लोपो व्योर्वलि (६.१.६५)''' इत्यनेन सूत्रेण तु यायाय् + वर इत्यत्र यकारस्य लोपः भवति वलि परे | अतः यायावरः इति रूपं निष्पद्यते |</big>
 
Line 111 ⟶ 138:
 
<big>या प्रापणे इति धातुतः यङ्प्रत्ययः विधीयते चेत् द्वित्वानन्तरं ''यायाय'' इति यङन्तधातुः सिद्धयति | अधुना अस्मात् धातुतः क्तिच्-प्रत्ययः विधीयते '''क्तिच्क्तौ च संज्ञायाम्''' (३.३.१७४) इत्यनेन सूत्रेण | '''क्तिच्क्तौ च संज्ञायाम्''' (३.३.१७४) इत्यनेन सर्वेभ्यः धातुभ्यः क्तिच् क्तश्च स्यात् आशिषि संज्ञायाम् |  यायाय + ति → '''अतो लोपः''' (६.४.४८) इत्यनेन अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे → यायाय् + ति इति भवति → अस्यां स्थितौ '''लोपो व्योर्वलि''' (६.१.६५) इत्यनेन यकार-लोपः भवति स्म वलि परे किन्तु '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये अजादेशः स्थानिवद्भवति, अतः यायाय् + ति इत्यत्र अन्त्यः यकारः य इव दृश्यते, अर्थात् यायाय +ति इति दृश्यते → अतः '''लोपो व्योर्वलि''' (६.१.६५) इत्यनेन सूत्रेण तु यायाय इति दृश्यते इति कारणेन यकारलोपः न भवति स्म | अतः '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः अस्ति तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण यलोप विधौ | अतः स्थानिवद्भावः न सिद्ध्यति | अनेन कारणेन '''लोपो व्योर्वलि''' (६.१.६५) इत्यनेन सूत्रेण तु यायाय् +ति इत्यत्र यकारस्य लोपः भवति वलि परे | याया + ति इति सिद्ध्यति |</big>
 
 
 
<big> यायाय + ति → '''अतो लोपः''' (६.४.४८) इत्यनेन अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे → यायाय् + ति इति भवति |</big>
 
 
<big>यायाय् + ति → अस्यां स्थितौ '''लोपो व्योर्वलि''' (६.१.६५) इत्यनेन यकार-लोपः भवति स्म वलि परे |</big>
 
 
<big>किन्तु '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद्भवति | अतः यायाय् + ति इत्यत्र अन्त्यः यकारः ''य'' इव दृश्यते | अर्थात् यायाय +ति इति दृश्यते '''लोपो व्योर्वलि''' (६.१.६५) इत्यस्य दृष्ट्या | अतः '''लोपो व्योर्वलि''' (६.१.६५) इत्यनेन सूत्रेण तु ''यायाय'' इति दृश्यते इति कारणेन यकारलोपः न भवति स्म | एवं चेत् इष्टरूपसिद्धिः न जायते |</big>
 
 
<big>अतः '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः, तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण यलोप विधौ | अतः स्थानिवद्भावः न सिद्ध्यति | अनेन कारणेन '''लोपो व्योर्वलि''' (६.१.६५) इत्यनेन सूत्रेण तु यायाय् + ति इत्यत्र यकारस्य लोपः भवति वलि परे | याया + ति इति सिद्ध्यति |</big>
 
 
<big>अग्रे याया +ति → '''आतो लोप इटि च''' ( ६.४.६४) इत्यनेन अजादौ आर्धधातुके क्ङिति, इटि च आकारान्तस्य अङ्गस्य लोपो भवति → याय् + ति इति भवति |</big>
<big>अग्रे याया +ति → '''आतो लोप इटि च''' ( ६.४.६४) इत्यनेन अजादौ आर्धधातुके क्ङिति, इटि च आकारान्तस्य अङ्गस्य लोपो भवति → याय् + ति इति भवति → अधुना पुनः '''लोपो व्योर्वलि''' (६.१.६५) इत्यनेन यकार-लोपः वलि परे भवति स्म, अतः याति इति रूपं भवति स्म किन्तु '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये अजादेशः स्थानिवद्भवति, अतः याय् + ति इत्यत्र अन्त्यः यकारः या इव दृश्यते, अर्थात् याया +ति इति दृश्यते → अतः '''लोपो व्योर्वलि''' (६.१.६५) इत्यनेन सूत्रेण तु याया इति दृश्यते इति कारणेन यकारलोपः न भवति स्म | एवं सति यातिः इति इष्टरूपसिद्धिः अपि न भवति, अतः अत्र '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इति सूत्रस्य कार्यं निषिध्यते यलोपप्रसङ्गे | अतः '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः अस्ति तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण यलोप विधौ | अतः स्थानिवद्भावः न सिद्ध्यति | अनेन कारणेन '''लोपो व्योर्वलि''' (६.१.६५) इत्यनेन सूत्रेण तु याय् +ति इत्यत्र यकारस्य लोपः भवति वलि परे | अतः यातिः इति रूपं निष्पद्यते सुबुत्पत्तेः अनन्तरम् |</big>
 
 
<big>याय् + ति → अधुना पुनः '''लोपो व्योर्वलि''' (६.१.६५) इत्यनेन यकार-लोपः वलि परे भवति स्म, अतः याति इति रूपं भवति स्म |</big>
 
 
<big>किन्तु '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद्भवति | अतः याय् + ति इत्यत्र अन्त्यः यकारः ''या'' इव दृश्यते | अर्थात् '''लोपो व्योर्वलि''' (६.१.६५) इत्यस्य दृष्ट्या याया +ति इति दृश्यते | अतः '''लोपो व्योर्वलि''' (६.१.६५) इत्यनेन सूत्रेण तु याया इति दृश्यते इति कारणेन यकारलोपः न भवति स्म | एवं सति यातिः इति इष्टरूपसिद्धिः अपि न भवति |</big>
 
 
<big>अग्रे याया +ति → '''आतो लोप इटि च''' ( ६.४.६४) इत्यनेन अजादौ आर्धधातुके क्ङिति, इटि च आकारान्तस्य अङ्गस्य लोपो भवति → याय् + ति इति भवति → अधुना पुनः '''लोपो व्योर्वलि''' (६.१.६५) इत्यनेन यकार-लोपः वलि परे भवति स्म, अतः याति इति रूपं भवति स्म किन्तु '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये अजादेशः स्थानिवद्भवति, अतः याय् + ति इत्यत्र अन्त्यः यकारः या इव दृश्यते, अर्थात् याया +ति इति दृश्यते → अतः '''लोपो व्योर्वलि''' (६.१.६५) इत्यनेन सूत्रेण तु याया इति दृश्यते इति कारणेन यकारलोपः न भवति स्म | एवं सति यातिः इति इष्टरूपसिद्धिः अपि न भवति, अतः अत्र '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इति सूत्रस्य कार्यं निषिध्यते यलोपप्रसङ्गे | अतः '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः अस्ति, तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण यलोप विधौ | अतः स्थानिवद्भावः न सिद्ध्यति | अनेन कारणेन '''लोपो व्योर्वलि''' (६.१.६५) इत्यनेन सूत्रेण तु याय् +ति इत्यत्र यकारस्य लोपः भवति वलि परे | अतः '''यातिः''' इति रूपं निष्पद्यते सुबुत्पत्तेः अनन्तरम् |</big>
 
page_and_link_managers, Administrators
5,258

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu