9---anye-vyAkaraNa-sambaddha-viShayAH/15---sthAnivattvAtideshaH: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 100:
 
 
<big>'''अनचि च''' (८.४.४७) = अचः परस्य यरो द्वे वा स्तः न त्वचि | न अच्‌, अनच्‌ नञ्तत्पुरुषः, तस्मिन्‌ अनचि | अनचि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''यरोऽनुनासिकेऽनुनासिको वा''' (८.४.४५) इत्यस्मात्‌ यरः, वा इत्यनयोः अनुवृत्तिः | '''अचो रहाभ्यां द्वे''' (८.४.४६) इत्यस्मात्‌ अचः, द्वे इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अचः यरः द्वे वा अनचि च संहितायाम्‌''' |</big>
 
<big>'''अनचि च''' (८.४.४७) = अचः परस्य यरो द्वे वा स्तः न त्वचि | न अच्‌, अनच्‌ नञ्तत्पुरुषः, तस्मिन्‌ अनचि | अनचि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''यरोऽनुनासिकेऽनुनासिको वा''' (८.४.४५) इत्यस्मात्‌ यरः, वा इत्यनयोः अनुवृत्तिः | '''अचो रहाभ्यां द्वे''' (८.४.४६) इत्यस्मात्‌ अचः, द्वे इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अचः यरः द्वे वा अनचि च संहितायाम्‌''' |</big>
 
Line 136:
 
<big>यथा –</big>
 
 
<big>या प्रापणे इति धातुतः यङ्प्रत्ययः विधीयते चेत् द्वित्वानन्तरं ''यायाय'' इति यङन्तधातुः सिद्धयति | अधुना अस्मात् धातुतः क्तिच्-प्रत्ययः विधीयते '''क्तिच्क्तौ च संज्ञायाम्''' (३.३.१७४) इत्यनेन सूत्रेण | '''क्तिच्क्तौ च संज्ञायाम्''' (३.३.१७४) इत्यनेन सर्वेभ्यः धातुभ्यः क्तिच् क्तश्च स्यात् आशिषि संज्ञायाम् |</big>
Line 145 ⟶ 143:
 
<big> यायाय + ति → '''अतो लोपः''' (६.४.४८) इत्यनेन अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे → यायाय् + ति इति भवति |</big>
 
 
 
Line 156 ⟶ 155:
 
<big>अग्रे याया +ति → '''आतो लोप इटि च''' ( ६.४.६४) इत्यनेन अजादौ आर्धधातुके क्ङिति, इटि च आकारान्तस्य अङ्गस्य लोपो भवति → याय् + ति इति भवति |</big>
 
<big>अग्रे याया +ति → '''आतो लोप इटि च''' ( ६.४.६४) इत्यनेन अजादौ आर्धधातुके क्ङिति, इटि च आकारान्तस्य अङ्गस्य लोपो भवति → याय् + ति इति भवति |</big>
 
 
Line 195 ⟶ 193:
 
 
<big>'''लिति''' ( ६.१.१९३) इत्यस्य दृष्ट्या चिकीर्ष + अक इव दृश्यते, अतः अक इति लित्-प्रत्यये परे, प्रत्ययात् पूर्वमुपस्थितः स्वरः उदात्तः भवेत् |  अत्र स्वरविधौ कर्तव्ये यदि लुप्तः अकारः स्थानिवद् स्यात्भवति स्म तर्हि इदम् उदात्तत्वम् अकारस्य विषये प्रसज्येत । अर्थात् चिकीर्षक इत्यत्र षकारोत्तरवर्ती अकारः उदात्तः भवति स्म |</big>
 
 
Line 211 ⟶ 209:
 
 
<big>शिषॢँ विश्लेषणे इति रुधादिगणीयः धातुः, तस्मात् लोटि मध्यपुरुषे एकवचने सिप् प्रत्ययः विधीयते |</big>
<big>शिषॢँ विश्लेषणे इति रुधादिगणीयः धातुः, तस्मात् लोटि मध्यपुरुषे एकवचने सिप् प्रत्ययः विधीयते → शिष् + लोट् → शिष् + सिप्  → '''सेर्ह्यपिच्च''' (३.४.८७) इति हि-आदेशः → शिष् + हि → '''हुझल्भ्यो हेर्धिः''' (६.४.१०१) इत्यनेन झलन्तेभ्यः अङ्गेभ्यः हि इति प्रत्ययस्य स्थाने इति धि-आदेशः भवति →शिष् + धि  → '''रुधादिभ्यः श्नम्''' (३.१.७८) इत्यनेन श्नम्-प्रत्ययस्य विधानम् → शि श्नम् ष् + धि   → शि न ष् + धि → '''श्नसोरल्लोपः''' (६.४.१११) इति  सूत्रेण  श्नम् इति विकरणप्रत्ययस्य च 'अस्' धातोः च अङ्गस्य अकारस्य सार्वधातुके कित्, ङित् प्रत्यये परे लोपः भवति, अतः नकारोत्तरस्य अकारस्य लोपः भवति → शि न् ष् + धि →  → '''नश्चापदान्तस्य झलि''' (८.३.२४) इति सूत्रेण अनुस्वारादेशः भवति नकारस्य स्थाने झलि परे →</big>
 
 
<big>शिष् + लोट् → शिष् + सिप् |</big>
 
 
<big>शिष् + सिप्  → '''सेर्ह्यपिच्च''' (३.४.८७) इति सूत्रेण सिप् प्रत्ययस्य स्थाने हि-आदेशः भवति, प्रत्ययः अपिच्च भवति |</big>
 
 
<big>शिष् + हि → '''हुझल्भ्यो हेर्धिः''' (६.४.१०१) इत्यनेन झलन्तेभ्यः अङ्गेभ्यः हि इति प्रत्ययस्य स्थाने इति धि-आदेशः भवति → शिष् + धि |</big>
 
 
<big>शिष् + धि → अधुना '''रुधादिभ्यः श्नम्''' (३.१.७८) इत्यनेन श्नम्-प्रत्ययस्य विधानं भवति | श्नम् इति प्रत्ययः मित् अतः '''मिदचोऽन्त्यात्परः''' ( १.१.४७) इत्यनेन मित्-आगमः यस्य शब्दस्य विधीयते तस्य शब्दस्य अन्तिमस्वरस्य अनन्तरम् आयाति | प्रकृतस्थले तु श्नम् इति प्रत्ययविधानं शिष् इति धातोः अस्ति इत्यत शिष् इत्यस्मिन् इकारस्य अनन्तरम् आयाति |</big>
 
 
<big>शि श्नम् ष् + धि   → शि न ष् + धि → '''श्नसोरल्लोपः''' (६.४.१११) इति  सूत्रेण श्नम् इति विकरणप्रत्ययस्य च 'अस्' धातोः च अङ्गस्य अकारस्य सार्वधातुके कित्, ङित् प्रत्यये परे लोपः भवति | अतः नकारोत्तरस्य अकारस्य लोपः भवति → शि न् ष् + धि |</big>
 
 
<big>शि न् ष् + धि → '''नश्चापदान्तस्य झलि''' (८.३.२४) इति सूत्रेण अनुस्वारादेशः भवति नकारस्य स्थाने झलि परे → शिं ष् + धि भवति | अस्मिन् सोपने '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यस्य प्रसक्तिः अस्ति, परन्तु अस्मिन् विषये अनुस्वारविधौ चर्चयिष्यामः |</big>
 
 
<big>शिं ष् + धि → '''ष्टुना ष्टुः''' (८.४.४१) इति धकारस्य ष्टुत्वे ढकारः → शिं ष् + ढि |</big>
 
 
<big>शिं ष् + ढि → '''झलां जश् झशि''' (८.४.५३) इत्यनेन षकारस्य जश्त्वे डकारः जायते झशि परे → शिं ड् + ढि |</big>
 
 
<big>शिं ड् + ढि → '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इत्यनेन अनुस्वारस्य परसवर्णादेशः णकारः जायते स्म येन शिण्ड्ढि इति रूपं भवति स्म |</big>
 
 
<big>→ शिं ष् + धि → '''ष्टुना ष्टुः''' (८.४.४१) इति धकारस्य ष्टुत्वे ढकारः → शिं ष् + ढि → '''झलां जश् झशि''' (८.४.५३) इत्यनेन षकारस्य जश्त्वे डकारः जायते झशि परे → शिं ड् + ढि  → '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इत्यनेन अनुस्वारस्य परसवर्णादेशः णकारः जायते स्म येन शिण्ड्ढि इति रूपं स्यात्, किन्तु '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद्भवति | अतः नकारोत्तरवर्ती ( इदानीम् अनुस्वारः) अकारः स्थानिवद्  भवति स्म  |  अर्थात् शिं अ ड् + ढि इव  दृश्यते '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इति सूत्रस्य दृष्ट्या, | अतः '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इत्यनेन अनुस्वारस्य परसवर्णादेशः णकारः नैव प्राप्यते यतोहि अनुस्वारस्य अनन्तरं यय् वर्णः एव नास्ति |  एवं चेत् शिण्ड्ढि इति इष्टरूपं न प्राप्यते एव अतः '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यस्य निषेधः आवश्यकः सवर्णविधौ |</big>
 
 
<big>अतः '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः अस्ति, तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण सवर्णविधौ | अतः अत्र परसवर्णे कर्तव्ये परनिमित्तकः अकारलोपः स्थानिवतद् न भवति |</big> <big>अतः शिं ड् + ढि</big> <big>इत्यत्र</big> <big>'''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इत्यनेन अनुस्वारस्य परसवर्णादेशः णकारः जायते → शिण्ड्ढि →‌ '''झरो झरि सवर्णे''' (८.४.६५) इत्यनेन हलः परस्य झर्-वर्णस्य सवर्णे झर्-वर्णे परे विकल्पेन लोपः भवति → शिण्ढि /शिण्ड्ढि इति रूपद्वयं सिद्धयति |</big>
 
<big>→ शिं ष् + धि → '''ष्टुना ष्टुः''' (८.४.४१) इति धकारस्य ष्टुत्वे ढकारः → शिं ष् + ढि → '''झलां जश् झशि''' (८.४.५३) इत्यनेन षकारस्य जश्त्वे डकारः जायते झशि परे → शिं ड् + ढि  → '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इत्यनेन अनुस्वारस्य परसवर्णादेशः णकारः जायते स्म येन शिण्ड्ढि इति रूपं स्यात्, किन्तु '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये अजादेशः स्थानिवद्भवति | अतः नकारोत्तरवर्ती ( इदानीम् अनुस्वारः) अकारः स्थानिवद्  भवति स्म  |  अर्थात् शिं अ ड् + ढि इव  दृश्यते '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इति सूत्रस्य दृष्ट्या,  अतः '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इत्यनेन अनुस्वारस्य परसवर्णादेशः णकारः नैव प्राप्यते यतोहि अनुस्वारस्य अनन्तरं यय् वर्णः एव नास्ति |  एवं चेत् शिण्ड्ढि इति इष्टरूपं न प्राप्यते एव अतः '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यस्य निषेधः आवश्यकः सवर्णविधौ |</big>
 
<big>शिण्ड्ढि →‌ '''झरो झरि सवर्णे''' (८.४.६५) इत्यनेन हलः परस्य झर्-वर्णस्य सवर्णे झर्-वर्णे परे विकल्पेन लोपः भवति | शिण्ड्ढि इत्यत्र णकारः हल्वर्णः, तस्य अनन्तरं यः झर्-वर्णः डकारः अस्ति तस्य लोपः विकल्पेन भवति झरि, ढकारे परे → '''शिण्ढि /शिण्ड्ढि''' इति रूपद्वयं सिद्धयति |</big>
<big>अतः '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः अस्ति तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण सवर्णविधौ | अतः अत्र परसवर्णे कर्तव्ये अकारलोपः स्थानिवतद् न भवति</big><big>→ अतः '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इत्यनेन अनुस्वारस्य परसवर्णादेशः णकारः जायते → शिण्ड्ढि →‌ '''झरो झरि सवर्णे''' (८.४.६५) इत्यनेन हलः परस्य झर्-वर्णस्य सवर्णे झर्-वर्णे परे विकल्पेन लोपः भवति → शिण्ढि /शिण्ड्ढि इति रूपद्वयं सिद्धयति |</big>
 
page_and_link_managers, Administrators
5,256

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu