9---anye-vyAkaraNa-sambaddha-viShayAH/15---sthAnivattvAtideshaH: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 99:
 
 
<big>या प्रापणे इति धातुतः यङ्प्रत्ययः विधीयते चेत् → या + यङ् | अग्रे द्वित्वं जायते येन या या + यङ् इति भवति | यङ् इति प्रत्यये य इति अवशिष्यते ङकारस्य इत्संज्ञानन्तरम् | अतः याया + य इति भवति |</big>
<big>या प्रापणे इति धातुतः यङ्प्रत्ययः विधीयते चेत् द्वित्वानन्तरं ''यायाय'' इति यङन्तधातुः सिद्धयति | यङन्तधातुः कथं निष्पन्नः इति अस्माकं प्रासङ्गिकविषयः नास्ति इत्यतः तस्य विषये न चिन्त्यम् | अधुना '''यश्च यङः''' (३.२.१७६) इत्यनेन सूत्रेण या प्रापणे, इत्यस्मात् धातोः यङन्तात् तच्छीलादिषु (स्वाभावे) कर्तृषु वरच् प्रत्ययः भवति | '''यायावरः''' इति रूपं सिद्धयति | यायावरः नाम यः पुनः पुनः अतिशयेन वा याति देशात् देशान्तरं गच्छति इति अर्थः|</big>
 
<big>या प्रापणे इति धातुतः यङ्प्रत्ययः विधीयते चेत्द्वित्वानन्तरम् द्वित्वानन्तरंअभ्यासकार्यानन्तरं ''यायाय'' इति यङन्तधातुः सिद्धयति | यङन्तधातुः कथं निष्पन्नः इति अस्माकं प्रासङ्गिकविषयः नास्ति इत्यतः तस्य विषये न चिन्त्यम् | अधुना '''यश्च यङः''' (३.२.१७६) इत्यनेन सूत्रेण या प्रापणे, इत्यस्मात् धातोः यङन्तात् तच्छीलादिषु (स्वाभावे) कर्तृषु वरच् प्रत्ययः भवति | '''यायावरः''' इति रूपं सिद्धयति | यायावरः नाम यः पुनः पुनः अतिशयेन वा याति देशात् देशान्तरं गच्छति इति अर्थः |</big>
 
Line 109 ⟶ 112:
 
<big>यायाय + वर → अधुना '''अतो लोपः''' (६.४.४८) इत्यनेन अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे → यायाय् इति भवति |</big>
 
 
 
<big>अतः यायाय् + वर → अस्यां स्थितौ '''लोपो व्योर्वलि (६.१.६५)''' इत्यनेन यकार-लोपः भवति स्म वलि परे, अतः याया + वर इति भवति स्म |</big>
Line 118 ⟶ 119:
 
<big>अतः एव स्थानिवद्भावं निषेधयितुम् एकं सूत्रं कृतं पाणिनिना वरेयलोपप्रसङ्गे लोपप्रसङ्गे| अस्य यलोपविषये अग्रेऽपि पुनः पश्यामः | '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः, तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण वरे प्रत्यये परे | अतः स्थानिवद्भावः न सिद्ध्यति | अनेन कारणेन '''लोपो व्योर्वलि''' (६.१.६५) इत्यनेन सूत्रेण तु यायाय् + वर इत्यत्र यकारस्य लोपः भवति वलि परे | अतः यायावरः इति रूपं निष्पद्यते |</big>
 
<big>याया + वर इत्यत्र पूर्वं यस्य यङ्-प्रत्ययस्य अकारः आसीत्, तस्य लोपः जातः '''अतो लोपः''' (६.४.४८) इत्यनेन सूत्रेण | तत्पश्यात् यङ्प्रत्ययस्य यकारस्य लोपः जातः '''लोपो व्योर्वलि''' (६.१.६५) इत्यनेन सूत्रेण | यदि यङ्प्रत्ययस्य सः लुप्तः अकारः '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन स्थानिवद्भावः स्वीक्रियते, तर्हि '''आतो लोप इटि च''' (६.४.६४) इत्यनेन आकारान्तस्य अङ्गस्य आकारस्य लोपः स्यात् अजादौ किति ङिति आर्धधातुकप्रत्यये परे | यङ्प्रत्ययः आर्धधातुकप्रत्ययः अस्ति | अर्थात् '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन सूत्रेण स्थानिवद्भावस्य स्वीकारेण - याया + '''<u>अ</u>''' + वर इति दृश्येत '''आतो लोप इटि च''' (६.४.६४) इति सूत्रस्य दृष्ट्या | याया + अ इत्यत्र अ इति यङ्प्रत्ययस्य भागः अस्ति | अधुना सः अकारः स्थानिवद्भावेन लब्ː | परन्तु वरच्-प्रत्ययान्तस्य रूपसिद्धौ '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन निर्दिष्टः स्थानिवद्भावः नैव प्रवर्तते यतोहि तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण वरेविधौ | अतः अत्र आकारलोपः अपि न भवति '''आतो लोप इटि च''' (६.४.६४) इत्यनेन | अन्ततो गत्वा यायावरः इति इष्टरूपं सिद्धयति |</big>
 
 
page_and_link_managers, Administrators
5,256

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu