9---anye-vyAkaraNa-sambaddha-viShayAH/15---sthAnivattvAtideshaH: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 110:
<big>यायाय + वर → अधुना '''अतो लोपः''' (६.४.४८) इत्यनेन अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे → यायाय् इति भवति |</big>
 
 
<big>किन्तु अत्र '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद्भवति |'''अतो लोपः''' (६.४.४८) इत्यनेन सूत्रेण यस्य अकारस्य लोपः जातः, सः परनिमित्तकः अजादेशः यतोहि तस्य निमित्तम् आर्धधातुकप्रत्ययः अस्ति | इदानीं पूर्वविधिः अस्ति '''लोपो व्योर्वलि (६.१.६५)''' इति सूत्रस्य कार्यम् | अतः यायाय् इत्यत्र अन्त्यः यकारः '''य''' इव दृश्यते, अर्थात् यायाय इति दृश्यते → अतः '''लोपो व्योर्वलि (६.१.६५)''' इत्यनेन सूत्रेण तु यायाय इति दृश्यते इति कारणेन यकारलोपः न भवति स्म | एवं सति यायावरः इति रूपम् अपि न लभ्यते, ''यायाय्वरः'' इति अनिष्टरूपापत्तिः जायते | तदर्थम् अत्र यथा पूर्वं चर्चितं पदान्तविधिप्रसङ्गे '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण स्थानिवद्भावस्य निषेधः क्रियते येन इष्टरूपसिद्धिः जायते | अतः स्थानिवद्भावः न सिद्ध्यति | अनेन कारणेन '''लोपो व्योर्वलि (६.१.६५)''' इति सूत्रस्य कार्यं जायते एव |</big>
 
 
Line 117 ⟶ 115:
 
 
<big>किन्तु  अत्र '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद्भवति | '''अतो लोपः''' (६.४.४८) इत्यनेन सूत्रेण यस्य अकारस्य लोपः जातः, सः परनिमित्तकः अजादेशः यतोहि तस्य निमित्तम् आर्धधातुकप्रत्ययः अस्ति | इदानीं पूर्वविधिः अस्ति '''लोपो व्योर्वलि''' (६.१.६५) इति सूत्रस्य कार्यम् | अतः  यायाय् इत्यत्र अन्त्यः यकारः '''य''' इव दृश्यते, अर्थात् यायाय इति दृश्यते → अतः '''लोपो व्योर्वलि (६.१.६५)''' इत्यनेन सूत्रेण तु यायाय इति दृश्यते इति कारणेन यकारलोपः न भवति स्म | एवं सति यायावरः इति रूपम् अपि न लभ्यते, ''यायाय्वरः'' इति अनिष्टरूपापत्तिः जायते |</big>
 
<big>अतः एव स्थानिवद्भावं निषेधयितुम् एकं सूत्रं कृतं पाणिनिना वरे लोपप्रसङ्गे | '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः, तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण वरे प्रत्यये परे | अतः स्थानिवद्भावः न सिद्ध्यति | अनेन कारणेन '''लोपो व्योर्वलि''' (६.१.६५)''' इत्यनेन सूत्रेण तु यायाय् + वर इत्यत्र यकारस्य लोपः भवति वलि परे | अतः यायावरः इति रूपं निष्पद्यते |</big>
 
<big>अतः एव स्थानिवद्भावं निषेधयितुम् एकं सूत्रं कृतं पाणिनिना वरे लोपप्रसङ्गे | '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः, तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण वरे प्रत्यये परे | अतः स्थानिवद्भावः न सिद्ध्यति | अनेन कारणेन '''लोपो व्योर्वलि (६.१.६५)''' इत्यनेन सूत्रेण तु यायाय् + वर इत्यत्र यकारस्य लोपः भवति वलि परे | अतः यायावरः इति रूपं निष्पद्यते |</big>
 
Line 138 ⟶ 137:
 
 
<big>किन्तु '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद्भवति | '''अतो लोपः''' (६.४.४८) इत्यनेन सूत्रेण यस्य अकारस्य लोपः जातः, सः परनिमित्तकः अजादेशः यतोहि तस्य निमित्तम् आर्धधातुकप्रत्ययः अस्ति | इदानीं पूर्वविधिः अस्ति '''लोपो व्योर्वलि''' (६.१.६५) इति सूत्रस्य कार्यम् | अतः यायाय् + ति इत्यत्र अन्त्यः यकारः '''''य''''' इव दृश्यते | अर्थात् यायाय +ति इति दृश्यते '''लोपो व्योर्वलि''' (६.१.६५) इत्यस्य दृष्ट्या | अतः '''लोपो व्योर्वलि''' (६.१.६५) इत्यनेन सूत्रेण तु ''यायाय'' इति दृश्यते इति कारणेन यकारलोपः न भवति स्म | एवं चेत् इष्टरूपसिद्धिः न जायते |</big>
 
 
Line 150 ⟶ 149:
 
 
<big>किन्तु '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद्भवति | अतः याय् + ति इत्यत्र अन्त्यः यकारः ''या'' इव दृश्यते | अर्थात् '''लोपो व्योर्वलि''' (६.१.६५) इत्यस्य दृष्ट्या याया + ति इति दृश्यते | अतः '''लोपो व्योर्वलि''' (६.१.६५) इत्यनेन सूत्रेण तु याया इति दृश्यते इति कारणेन यकारलोपः न भवति स्म | एवं सति यातिः इति इष्टरूपसिद्धिः अपि न भवति |</big>
 
 
page_and_link_managers, Administrators
5,258

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu