9---anye-vyAkaraNa-sambaddha-viShayAH/15---sthAnivattvAtideshaH: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 60:
 
 
[[File:स्थानिवद्भावचिन्तनक्रमः ७.png|border|center|frameless|688x688px754x754px|स्थानिवद्भावचिन्तनक्रमः]]
 
 
Line 296:
 
<big>अदँ भक्षणे इति अदादिगणीयः धातुतः '''स्त्रियां क्तिन्''' (३.३.९४) इति सूत्रेण क्तिन् इति प्रत्ययः भावार्थे विधीयते | अद् + क्तिन् इति भवति  |</big>
<big>अदँ भक्षणे इति अदादिगणीयः धातुतः '''स्त्रियां क्तिन्''' (३.३.९४) इति सूत्रेण क्तिन्  प्रत्ययः भावार्थे विधीयते चेत् → अद् + क्तिन् इति भवति  → अधुना '''बहुलं छन्दसि''' (२.४.३९) इति सूत्रेण छन्दसि विषये अद् धातोः स्थाने घसॢँ-आदेशः भवति → घसॢ + ति → घस् + ति</big> <big>→ '''घसिभसोर्हलि च''' (६.४.१००) इति सूत्रेण घसि, भस इत्येतयोः छन्दसि उपधायाः लोपो भवति हलादौ अजादौ च कित् ङित् प्रत्यये परतः → घस् + ति इत्यत्र  घकारोत्तरस्य अकारस्य लोपः भवति → घ् स् + ति इति भवति  → अधुना '''झलो झलि''' (८.२.२६) इति सूत्रेण झलः उत्तरस्य सकारस्य झलि परतः लोपो भवति → घ् स् + ति → अत्र सकारस्य लोपः भवति → घ् + ति → अधुना '''झषस्तथोर्धोऽधः''' (८.२.४०) इति सूत्रेण धा-धातुं विहाय अन्येषाम् धातूनाम् विषये झष्-वर्णात् परस्य तकारस्य थकारस्य च धकारः भवति | अतः घ् + ति इत्यत्र  तकारस्य स्थाने धकारादेशो भवति → घ् + धि इति भवति | '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये अजादेशः स्थानिवद्भवति, अतः घकारोत्तरवर्ती अकारः स्थानिवद्भवति स्म, अतः घ + ति इतिवत् दृश्यते येन '''झलां जश् झशि''' (८.४.५३) इति सूत्रेण जश्त्वं न प्राप्यते स्म → किन्तु '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः अस्ति तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण जश्त्वविधौ | अत्र जश्त्वविधौ कर्तव्ये अकारलोपः स्थानिवतद् न भवति, अतः</big> <big>घ् + धि इत्यत्र '''झलां जश् झशि''' (८.४.५३) इति सूत्रेण घकारस्य जश्त्वे गकारं कृत्वा ग् + धि → ‌ग्धि इति रूपं लभ्यते |</big>
<big>अद् + क्तिन्  → अधुना '''बहुलं छन्दसि''' (२.४.३९) इति सूत्रेण छन्दसि विषये अद् धातोः स्थाने घसॢँ-आदेशः भवति → घसॢ + ति | घस् इति अवशिष्यते |</big>
<big>घस् + ति</big> <big>→ '''घसिभसोर्हलि च''' (६.४.१००) इति सूत्रेण घसि, भस इत्येतयोः छन्दसि विषये उपधायाः लोपो भवति हलादौ अजादौ च किति ङिति प्रत्यये परे | घस् + ति → अत्र  घकारोत्तरस्य अकारस्य लोपः भवति '''घसिभसोर्हलि च''' (६.४.१००) इति सूत्रेण → घ् स् + ति इति भवति |</big>
<big>घ् स् + ति → अधुना '''झलो झलि''' (८.२.२६) इति सूत्रेण झलः उत्तरस्य सकारस्य झलि परे लोपो भवति | घ् स् + ति → अत्र सकारस्य लोपः भवति '''झलो झलि''' (८.२.२६) इति सूत्रेण यतोहि घकारः झल्-वर्णः अस्ति, तस्य अनन्तरं सकारः अस्ति, सकारात् परं तकारः झल्वर्णः वर्तते | अतः घ् + ति इति भवति |</big>
<big>घ् + ति → अधुना '''झषस्तथोर्धोऽधः''' (८.२.४०) इति सूत्रेण धा-धातुं विहाय अन्येषाम् धातूनाम् विषये झष्-वर्णात् परस्य तकारस्य थकारस्य च स्थाने धकारः इति आदेशः भवति | अतः घ् + ति इत्यत्र  तकारस्य स्थाने धकारादेशो भवति यतोहि घकारः झषन्तः अस्ति → घ् + धि इति भवति | '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यस्य प्रसक्तिः न भवति अत्र यतोहि '''झषस्तथोर्धोऽधः''' (८.२.४०) इति सूत्रस्य विधिः पूर्वविधिः नास्ति |</big>
<big>घ् + धि → अधुना</big> <big>'''झलां जश् झशि''' (८.४.५३) इति सूत्रेण झशि परे झल् स्थाने जशादेशः स्यात् | अतः ग् + धि इति भवति स्म |</big>
<big>किन्तु '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये अजादेशः स्थानिवद्भवति | अतः घकारोत्तरवर्ती अकारः स्थानिवद्भवति स्म | घ् '''अ''' + ति इतिवत् दृश्यते येन '''झलां जश् झशि''' (८.४.५३) इति सूत्रेण जश्त्वं न प्राप्यते स्म यतोहि झश्-वर्णः परः नास्ति |</big>
<big>किन्तु '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः अस्ति तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण जश्त्वविधौ | अत्र जश्त्वविधौ कर्तव्ये अकारलोपः स्थानिवतद् न भवति, अतः</big> <big>घ् + धि इत्यत्र '''झलां जश् झशि''' (८.४.५३) इति सूत्रेण घकारस्य जश्त्वे गकारं कृत्वा ग् + धि → ‌ग्धि इति रूपं लभ्यते |</big>
 
Line 305 ⟶ 320:
 
<big>अद भक्षणे इति धातुतः लिट्लकारे प्रथमपुरुषे द्विवचने तस् इति प्रत्ययः विहितः |</big>
<big>अद भक्षणे इति धातुतः लिट्लकारे प्रथमपुरुषे द्विवचने तस् इति प्रत्ययः विहितः चेत्, तदा '''परस्मैपदानां णलतुसुस्थलथुसणल्वमाः''' (३.४.८२) इति सूत्रेण तस्-प्रत्ययस्य स्थाने अतुस्-आदेशः भवति → ‌अद् + अतुस् → ‌'''लिट्यन्यतरस्याम्''' (२.४.४०) इति सूत्रेण लिटि परतः अद् धातोः घस्लृ इति आदेशो भवति विकल्पेन → घस् + अतुस् → '''लिटि धातोरनभ्यासस्य''' (६.१.८) इति सूत्रेण द्वित्वं जायते → घस् घस् + अतुस् → अभ्यासकार्याणि भूत्वा जघस् + अतुस् इति भवति |</big>
<big>अद् + लिट् → ‌ अद् + तस् → ‌ अधुना '''परस्मैपदानां णलतुसुस्थलथुसणल्वमाः''' (३.४.८२) इति सूत्रेण तस्-प्रत्ययस्य स्थाने अतुस्-आदेशः भवति → ‌अद् + अतुस् |</big>
<big>अद् + अतस् → ‌'''लिट्यन्यतरस्याम्''' (२.४.४०) इति सूत्रेण लिटि परतः अद् धातोः घस्लृ इति आदेशो भवति विकल्पेन | घस्लृ इति आदेशे घस् इति अवशिष्यते | घस्लृ इति आदेशपक्षे घस् + अतुस् इति भवति, विकल्पेन अद् + अतुस् इत्यपि भवति | घस्लृ इति आदेशप्रसङ्गे स्थानिवद्भावस्य चिन्तनं कुर्मः |</big>
<big>घस् + अतुस्→ '''लिटि धातोरनभ्यासस्य''' (६.१.८) इति सूत्रेण द्वित्वं जायते → घस् घस् + अतुस् → अभ्यासकार्याणि भूत्वा जघस् + अतुस् इति भवति |</big>
 
 
<big>जघस् + अतुस् → '''गमहनजनखनघसां लोपः क्ङित्यनङि''' (६.४.९८) इति सूत्रेण गम्, हन्, जन्, खन्, घस् इत्येतेषां धातूनाम् उपधावर्णस्य अजादौ किति, ङिति प्रत्यये परे लोपः भवति | जघस् इत्यत्र घस् इति धातुः विद्यते, अपि च अतुस् इति प्रत्ययः कित् इत्यतः '''गमहनजनखनघसां लोपः क्ङित्यनङि''' (६.४.९८) इति सूत्रस्य प्रसक्तिः भवति | अतः जघ् अ स् + अतुस् इत्यत्र घकारोत्तरस्य अकारस्य लोपः भूत्वा ज'''घ्''' स् + अतुस् इति भवति |</big>
 
<big>ज'''घ्''' स् + अतुस् → '''शासिवसिघसीनां च''' (८.३.६०)  इति सूत्रेण इण्कोः ( इण्-प्रत्याहारस्थवर्णाः, कवर्गीयवर्णाः) परस्य शास्, वस्, घस् इत्येतेषां धातूनाम् अपदान्तसकारस्य षकारादेशः भवति | अतः जघ् स् + अतुस् इत्यत्र घकारः कवर्गीयवर्णः , तस्य अनन्तरं सकारस्य स्थाने षकारादेशः भवति '''शासिवसिघसीनां च''' (८.३.६०)  इति सूत्रेण → जघ् ष् + अतुस् इति भवति |</big>
 
<big>जघ् ष् + अतुस् → अधुना '''खरि च''' ( ८.४.५५) इत्यनेन चर्वत्वं प्राप्तम् अस्ति येन घकारस्य स्थाने ककारादेशः भवति स्म षकारः इति खर्वर्णे परे |</big>
 
<big>परन्तु '''अचः परस्मिन्‌ पूर्वविधौ''' ( १.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये अजादेशः स्थानिवद्भवति, अतः घकारोत्तरवर्ती अकारः स्थानिवद्भवति स्म | अतः ज'''घ''' ष् + अतुस् इतिवत् दृश्यते येन '''खरि च''' ( ८.४.५५) इति सूत्रेण चर्त्वं न प्राप्यते स्म | अधुना तु घकारात् परं तु खर्-वर्णः नास्ति |</big>
 
<big>किन्तु '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः अस्ति तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण चर् -विधौ | अत्र चर्त्वविधौ कर्तव्ये अकारलोपः स्थानिवतद् न भवति, अतः</big> <big>जघ् ष् + अतुस् इत्यत्र '''खरि च''' (८.४.५५) इति सूत्रेण घकारस्य चर्त्वे ककारे कृते जक् ष् + अतुस् → जक्षतुस् → रुत्वविसर्गौ कृत्वा '''जक्षतुः''' इति रूपं लभ्यते |</big>
 
<big>जघस् + अतुस् → '''गमहनजनखनघसां लोपः क्ङित्यनङि''' (६.४.९८) इति सूत्रेण गम्, हन्, जन्, खन्, घस् इत्येतेषां धातूनाम् उपधावर्णस्य अजादौ कित्, ङित् प्रत्यये परे लोपः भवति →  अतः जघस् + अतुस् इत्यत्र घकारोत्तरस्य अकारस्य लोपः भूत्वा जघ् स् + अतुस् इति भवति → '''शासिवसिघसीनां च''' (८.३.६०)  इति सूत्रेण इण्कोः परस्य शास्, वस्, घस् इत्येतेषां धातूनाम् अपदान्तसकारस्य षकारादेशः भवति, अतः जघ् स् + अतुस् इत्यत्र घकारः कवर्गीयवर्णः , तस्य अनन्तरं सकारस्य स्थाने षकारादेशः भवति → जघ् ष् + अतुस् → अधुना '''खरि च''' ( ८.४.५५) इत्यनेन चर्वत्वं प्राप्तम् अस्ति येन घकारस्य स्थाने ककारादेशः भवेत् परन्तु '''अचः परस्मिन्‌ पूर्वविधौ''' ( १.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये अजादेशः स्थानिवद्भवति, अतः घकारोत्तरवर्ती अकारः स्थानिवद्भवति स्म, अतः जघ ष् + अतुस् इतिवत् दृश्यते येन '''खरि च''' ( ८.४.५५) इति सूत्रेण चर्त्वं न प्राप्यते स्म → किन्तु '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः अस्ति तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण चर् -विधौ | अत्र चर्त्वविधौ कर्तव्ये अकारलोपः स्थानिवतद् न भवति, अतः</big> <big>जघ् ष् + अतुस् इत्यत्र '''खरि च''' (८.४.५५) इति सूत्रेण घकारस्य चर्त्वे ककारं कृत्वा जक् ष् + अतुस् → जक्षतुस् → रुत्वविसर्गौ कृत्वा '''जक्षतुः''' इति रूपं लभ्यते |</big>
 
 
page_and_link_managers, Administrators
5,256

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu