9---anye-vyAkaraNa-sambaddha-viShayAH/15---sthAnivattvAtideshaH: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 186:
 
 
<big>किन्तु '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद्भवति | अतः याय् + ति इत्यत्र अन्त्यः यकारः ''या'' इव दृश्यते | अर्थात् '''लोपो व्योर्वलि''' (६.१.६५) इत्यस्य दृष्ट्या या'''या''' + ति इति दृश्यते | अतः '''लोपो व्योर्वलि''' (६.१.६५) इत्यनेन सूत्रेण तु याया इति दृश्यते इति कारणेन यकारलोपः न भवति स्म | एवं सति यातिः इति इष्टरूपसिद्धिः अपि न भवति | यथा अस्माभिः आकारलोपप्रसङ्गे स्थानिवद्भावस्य चिन्तनं कृतं तथैव यङ्प्रत्ययस्य यकारलोपस्य, अकारलोपस्य च विषयेऽपि स्थानिवद्भावचिन्तनम् कार्यम् |</big>
 
Line 297 ⟶ 298:
 
<big>प्रतिदिवन् इत्यस्मात् प्रातिपदिकात् तृतीयाविभक्तौ एकवचने टा इति प्रत्ययः विधीयते | प्रति इति उपसर्गकपूर्वकात् दिव् इति धातुतः '''कनिन् युवृषितक्षिराजिधन्विद्युप्रतिदिवः''' इति उणादिसूत्रेण कनिन्-प्रत्ययः विधीयते चेत् → प्रति + दिव् + कनिन् इति भवति | कनिन् इति प्रत्यये इत्संज्ञकवर्णानां लोपानन्तरं अन् इति अवशिष्यते → प्रति + दिव् + अन् इति भवति | कनिन् इति प्रत्ययः कृत्प्रत्ययः अतः तस्य योजनेन प्रातिपदिकं लभ्यते '''कृत्तद्धितसमासाश्च''' ( १.२.४६) इत्यनेन सूत्रेण→ प्रतिदिवन् इति प्रातिपदिकं लभ्यते |</big>
 
<big>प्रतिदिवन् इत्यस्मात् प्रातिपदिकात् तृतीयाविभक्तौ एकवचने टा इति प्रत्ययः विधीयते | प्रति इति उपसर्गकपूर्वकात् दिव् इति धातुतः '''कनिन् युवृषितक्षिराजिधन्विद्युप्रतिदिवः''' इति उणादिसूत्रेण कनिन्-प्रत्ययः विधीयते चेत् → प्रति + दिव् + कनिन् इति भवति | कनिन् इति प्रत्यये इत्संज्ञकवर्णानां लोपानन्तरं अन् इति अवशिष्यते → प्रति + दिव् + अन् इति भवति | कनिन् इति प्रत्ययः कृत्प्रत्ययः अतः तस्य योजनेन प्रातिपदिकं लभ्यते '''कृत्तद्धितसमासाश्च''' ( १.२.४६) इत्यनेन सूत्रेण→ प्रतिदिवन् इति प्रातिपदिकं लभ्यते | प्रतिदिवन् इति नकारान्तः पुंलिङ्गः शब्दः | प्रतिदिवन् नाम दिनं, सूर्यः इति | अधुना प्रतिदिवन् इत्यस्मात् प्रातिपदिकात् तृतीयाविभक्तौ एकवचने टा इति प्रत्ययः विधीयते |</big>
 
<big>प्रतिदिवन् + टा → प्रतिदिवन् + आ → अधुना '''अल्लोपोनः''' ( ६.४.१२४) इत्यनेन 'अन्' यस्य अन्ते तादृशस्य भसंज्ञकस्य अङ्गस्य उपधा-अकारस्य लोपः भवति | '''यचि भम्‌''' (१.४.१८) इत्यनेन सर्वनामस्थानसंज्ञक-प्रत्ययान्‌ अतिरिच्य सु-प्रत्ययात्‌ आरभ्य कप्‌-प्रत्ययपर्यन्तं ये प्रत्ययाः यकारादयः अजादयश्च, एषु कश्चन परः अस्ति चेत्‌ पूर्वतन-शब्दस्वरूपस्य भ-संज्ञा भवति | अतः प्रतिदिवन् इत्यस्य भसंज्ञा भवति आ इति अजादौ विभक्तिप्रत्यये परे → प्रतिदिव् '''अ''' न् + आ → अत्र अन् इति भागस्य अकारस्य लोपः भवति, अर्थात् उपधास्थस्य अकारस्य लोपः जायते → प्रतिदिव् न् + आ |</big>
 
<big>प्रतिदिवन् + टा → प्रतिदिवन् + आ → अधुना '''अल्लोपोनः''' ( ६.४.१२४) इत्यनेन 'अन्' यस्य अन्ते अस्ति, तादृशस्य भसंज्ञकस्य अङ्गस्य उपधा-अकारस्य लोपः भवति | '''यचि भम्‌''' (१.४.१८) इत्यनेन सर्वनामस्थानसंज्ञक-प्रत्ययान्‌ अतिरिच्य सु-प्रत्ययात्‌ आरभ्य कप्‌-प्रत्ययपर्यन्तं ये प्रत्ययाः यकारादयः अजादयश्च, एषु कश्चन परः अस्ति चेत्‌ पूर्वतन-शब्दस्वरूपस्य भ-संज्ञा भवति | अतः प्रतिदिवन् इत्यस्य भसंज्ञा भवति आ इति अजादौ विभक्तिप्रत्यये परे → प्रतिदिव् '''अ''' न् + आ → अत्र अन् इति भागस्य अकारस्य लोपः भवति, अर्थात् उपधास्थस्य अकारस्य लोपः जायते → प्रतिदिव् न् + आ इति भवति |</big>
 
 
<big>प्रतिदिव् न् + आ  → अधुना '''हलि च''' (८.२.७७) इत्यनेन हलि च परे रेफवकारान्तस्य धातोरुपधायाधातोः उपधायाः इको दीर्घो भवति स्म → दिव् इति धातोः अन्ते वकारः अस्ति, तस्य उपधायाम् इक्-वर्णः अपि अस्ति, वकारात् परः हल्वर्णः अपि परः अस्ति | अतः वकारात् पूर्वं स्थितस्य इकारस्य दीर्घादेशः भवति स्म '''हलि च''' (८.२.७७) इत्यनेन सूत्रेण | प्रति'''दी'''व् न् + आ इति भवति स्म |</big>
 
 
Line 355 ⟶ 357:
 
<big>अद् + अतस्अतुस् → ‌'''लिट्यन्यतरस्याम्''' (२.४.४०) इति सूत्रेण लिटि परतः अद् धातोः घस्लृ इति आदेशो भवति विकल्पेन | घस्लृ इति आदेशे घस् इति अवशिष्यते | घस्लृ इति आदेशपक्षे घस् + अतुस् इति भवति, विकल्पेन अद् + अतुस् इत्यपि भवति | अधुना घस्लृ इति आदेशप्रसङ्गे स्थानिवद्भावस्य चिन्तनं कुर्मः |</big>
 
Line 361 ⟶ 363:
 
 
<big>जघस् + अतुस् → '''गमहनजनखनघसां लोपः क्ङित्यनङि''' (६.४.९८) इति सूत्रेण गम्, हन्, जन्, खन्, घस् इत्येतेषां धातूनाम् उपधावर्णस्य अजादौ किति, ङिति प्रत्यये परे लोपः भवति | '''असंयोगाल्लिट् कित्''' ( १.२.५) इत्यनेन असंयोगान्ताद् धातोः परः लिट् प्रत्ययः अपित् किद्कित् च भवति | जघस् इत्यत्र घस् इति धातुः विद्यते, अपि च; अतुस् इति प्रत्ययः अपित् कित् भवति यतोहिअस्ति, अपि च जघस् इत्यत्र धातोः अन्ते संयोगः नास्ति | एवञ्च अत्र '''गमहनजनखनघसां लोपः क्ङित्यनङि''' (६.४.९८) इति सूत्रस्य प्रसक्तिः भवति | अतः जघ् '''''' स् + अतुस् इत्यत्र घकारोत्तरस्य अकारस्य लोपः भूत्वा ज'''घ्'''जघ् स् + अतुस् इति भवति |</big>
 
 
<big>ज'''घ्'''जघ् स् + अतुस् → '''शासिवसिघसीनां च''' (८.३.६०)  इति सूत्रेण इण्कोः ( इण्-प्रत्याहारस्थवर्णाः, कवर्गीयवर्णाः) परस्य शास्, वस्, घस् इत्येतेषां धातूनाम् अपदान्तसकारस्य षकारादेशः भवति | अतः जघ् स् + अतुस् इत्यत्र घकारः कवर्गीयवर्णः , तस्य अनन्तरं सकारस्य स्थाने षकारादेशः भवति '''शासिवसिघसीनां च''' (८.३.६०)  इति सूत्रेण → जघ् ष् + अतुस् इति भवति |</big>
 
 
Line 376 ⟶ 378:
 
 
<big>'''४) द्विर्वचनेऽचि''' (१.१.५९) = द्वित्वनिमित्ते अचिपरे अजादेशो न स्यात् द्वित्वे कर्तव्ये | अर्थात् धातोः द्वित्वस्य निमित्तम् अजादिः प्रत्ययः अस्ति चेत्, तस्मिन् प्रत्यये परे द्वित्वे कर्तव्ये अजादेशः न भवति | यदि प्रक्रियायाम् अजादेशः तथा च अजादिनिमित्तकं  द्वित्वं द्वयमपि युगपत् प्राप्तं तर्हि आदौ द्वित्वकार्यं कृत्वा, तदनन्तरमेव अजादेशः कर्तव्यः, अतः एव अचः आदेशः न स्याद् द्वित्वे कर्तव्ये इति उक्तं कौमुदीकारेण | यावद् द्वित्वम् न कृतं तावत् अजादेशः अपि न करणीयः, परन्तु द्वित्वंद्वित्वे क्रियते चेत्कृते अग्रिमसोपाने एव अजादेशस्य प्रसक्तिः चेत् तदा करणीया | द्विरुच्यते अस्मिन् इति द्विर्वचनम्, अधिकरणे ल्युट् प्रत्ययः | तस्मिन् द्विर्वचने | '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यस्मात् अचः इत्यस्य अनुवृत्तिः  | '''स्थानिवदादेशोऽनल्विधौ''' ( १.१.५६)  इत्यस्मात् आदेशः इत्यस्य अनुवृत्तिः | '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' ( १.१.५८) इत्यस्मात् सूत्रात्  '''' इत्यस्य अनुवृत्तिः | प्रकृतसूत्रे अचि इति पदं द्विर्वचने इत्यस्य विशेषणम् अस्ति | अनुवृत्ति-सहित-सूत्रं— '''अचः आदेशः न अचि द्विर्वचने''' |</big>
 
 
<big>प्रकृतसूत्रेण यस्य द्वित्वस्य विषये उक्तं तत्तु षष्ठाध्यायस्य प्रथमपादे यानि सूत्राणि उक्तानि द्वित्वस्य प्रसङ्गे तेषां विषये उक्तम् अस्ति | अर्थात् प्रकृतसूत्रेण तु धातोः द्वित्वस्य विषये उक्तम् अस्ति, एतत् तु अङ्गकार्यम् अस्ति |</big>
 
<big>'''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण यत्यस्य द्वित्वम्द्वित्वस्य विषये उक्तं तत्तु अष्टमाध्याये द्वित्वस्यविद्यमानैः कृतेसूत्रैः यानि सूत्राणि उक्तानि तेषां प्रसङ्गे भवतिविधीयते | इदंअर्थात् द्वित्वंअस्मिन् तुसूत्रे अल्विधिःद्वित्वकार्यं अस्ति | अर्थात्वर्णनिमित्तककार्यस्य वर्णनिमित्तककार्यम्प्रसङ्गः अस्ति | यथा '''अनचि च''' (८.४.४७) इति सूत्रेण उक्तं द्वित्वकार्यम् |</big>
 
<big>प्रकृतसूत्रेण यस्य द्वित्वस्य विषये उक्तं तत्तु षष्ठाध्यायस्य प्रथमपादे यानिविद्यमानैः सूत्राणिसूत्रैः उक्तानिविधीयते | धातोः द्वित्वस्य प्रसङ्गे तेषांयानि विषयेसूत्राणि उक्तानि तेषां उक्तम्ग्रहणं अस्तिक्रियते | अर्थात् प्रकृतसूत्रेण तु धातोः द्वित्वस्य विषयेद्वित्वम् उक्तम् अस्तिउच्यते, एतत्तादृशद्वित्वं तु अङ्गकार्यम् अस्तिइति स्मर्तव्यम् |</big>
<big>'''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण यत् द्वित्वम् उक्तं तत्तु अष्टमाध्याये द्वित्वस्य कृते यानि सूत्राणि उक्तानि तेषां प्रसङ्गे भवति | इदं द्वित्वं तु अल्विधिः अस्ति | अर्थात् वर्णनिमित्तककार्यम् अस्ति | यथा '''अनचि च''' (८.४.४७) इति सूत्रेण उक्तं द्वित्वकार्यम् |</big>
 
 
Line 388 ⟶ 391:
 
<big>पा-धातुतः लिट्लकारे प्रथमपुरुषद्विवचने तस् इति प्रत्ययः विधीयते आदौ |</big>
<big>पा-धातुतः लिट्लकारे प्रथमपुरुषद्विवचने तस् इति प्रत्ययः विधीयते आदौ | अनन्तरं '''परस्मैपदानां णलतुसुस्थलथुसणल्वमाः''' (३.४.८२) इति सूत्रेण तस्-प्रत्ययस्य स्थाने अतुस्-आदेशः भवति → ‌पा + अतुस् → अत्र युगपत् कार्यद्वयस्य प्रसङ्गः भवति - '''आतो लोप इटि च''' (६.४.६४) इत्यनेन  अजादौ किति ङिति आर्धधातुकप्रत्यये परे पा-इत्यस्य स्थाने आकारलोपः नाम अजादेशः, तथा च  '''लिटि धातोरनभ्यासस्य''' (६.१.८) इति सूत्रेण अतुस् इति प्रत्ययं निमित्तीकृत्य धातोः द्वित्वम्, अर्थात् अजादिनिमित्तकं द्वित्वम्  | एतयोः कार्ययोः मध्ये आकारलोपः नित्यकार्यम् अस्ति यतोहि द्वित्वे कृते अकृते आकारलोपः जायते एव | किन्तु प्रथमम् आकारलोपः क्रियते तत्पश्चात् तु द्वित्वं न सिद्ध्यति अजभावात् | किन्तु अत्र '''द्विर्वचनेऽचि''' (१.१.५९) इत्यनेन धातोः द्वित्वस्य निमित्तम् अजादिः प्रत्ययः अस्ति चेत्, तस्मिन् प्रत्यये परे द्वित्वे कर्तव्ये अजादेशः न भवति |  अर्थात् आदौ द्वित्वमेव करणीयं, तत्पश्चात् एव आकारलोपः क्रियते | अतः आदौ द्वित्वं कृत्वा पा पा + अतुस् इति सिद्धे ततः आकारलोपः करणीयः '''आतो लोप इटि च''' (६.४.६४) इत्यनेन   |</big>
 
<big>पा + तस् → अधुना '''परस्मैपदानां णलतुसुस्थलथुसणल्वमाः''' (३.४.८२) इति सूत्रेण तस्-प्रत्ययस्य स्थाने अतुस्-आदेशः भवति | पा + अतुस् इति भवति |</big>
 
<big>पा + अतुस् → अत्र युगपत् कार्यद्वयस्य प्रसक्तिः भवति –</big>
 
<big>१) '''आतो लोप इटि च''' (६.४.६४) इत्यनेन अजादौ किति ङिति आर्धधातुकप्रत्यये परे पा-इत्यस्य आकारस्य लोपः | अयम् आकारलोपः अजादेशः |</big>
 
<big>२) '''लिटि धातोरनभ्यासस्य''' (६.१.८) इति सूत्रेण लिटि परे अनभ्यासधात्ववयवस्य एकाचः प्रथमस्य द्वे स्तः, आदिभूतादचः परस्य तु द्वितीयस्य । लिट्-लकारे परे यस्य धातोः द्वित्वं न कृतमस्ति तस्य द्वित्वं भवति | अतुस् इति प्रत्ययं निमित्तीकृत्य धातोः द्वित्वम् | इदं द्वित्वम् अजादिनिमित्तकम् अस्ति  |</big>
 
<big>एतयोः द्वयोः कार्ययोः मध्ये आकारलोपः नित्यकार्यम् अस्ति यतोहि द्वित्वे कृते अकृते आकारलोपः जायते एव | किन्तु प्रथमम् आकारलोपः क्रियते तत्पश्चात् तु द्वित्वं न सिद्ध्यति अजभावात् | '''एकाचो द्वे प्रथमस्य''' ( ६.१.१) इत्यनेन सूत्रेण उच्यते यत् प्रथमस्य एकाच्‌-भागस्य द्वित्वं भवति इति | यदि धातौ अच्-वर्णः एव नास्ति चेत् द्वित्वमेव न जायते |</big>
 
<big>किन्तु अत्र '''द्विर्वचनेऽचि''' (१.१.५९) इत्यनेन धातोः द्वित्वस्य निमित्तम् अजादिः प्रत्ययः अस्ति चेत्, तस्मिन् प्रत्यये परे द्वित्वे कर्तव्ये अजादेशः न भवति |  अर्थात् आदौ द्वित्वमेव करणीयं, तत्पश्चात् एव आकारलोपः क्रियते | अतः आदौ द्वित्वं कृत्वा पा पा + अतुस् इति सिद्धे ततः आकारलोपः करणीयः '''आतो लोप इटि च''' (६.४.६४) इत्यनेन   |</big>
 
 
Line 394 ⟶ 410:
 
 
<big>पा + लिट् →  पा + तस् → '''परस्मैपदानां णलतुसुस्थलथुसणल्वमाः''' (३.४.८२) इति सूत्रेण प्रथमपुरुषद्विवचनस्य  तस् स्थाने अतुस् इति आदेशः भवति → पा| पा + अतुस्  →इति  आदौभवति अच्‌ -निमित्तकं द्वित्वं कर्तव्यं| '''लिटिअसंयोगाल्लिट् धातोरनभ्यासस्यकित्''' (६. १.८) इति सूत्रेण यद्यपि '''आतो लोप इटि च''' (६.४.६४) इत्यनेन आकारलोपःअसंयोगान्ताद् अपिधातोः प्राप्तःपरः अस्ति लिट्  पा पा + अतुस् → अधुना द्वित्वानन्तरम् '''आतो लोप इटि च''' (६.४.६४) इत्यनेन आकारलोपः → पा प् + अतुस् → अजादौ किति-प्रत्यये परे '''आतो लोप इटि च''' (६.४.६४) इति आकारलोपः जायते | द्वित्वे कृते अपि अयम् आकारलोपस्यप्रत्ययः प्रसक्तिःअपित् प्राप्तिःकित् च भवति | अग्रे अभ्यासस्य ह्रस्वत्वं '''ह्रस्वः''' (७.४.५९) इति सूत्रेण कृत्वा पप् + अतुस् → '''ससजुषो रुः''' (८.२.६६), '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इति विसर्गः → पपतुः इति रूपं सिद्धयति |</big>
 
<big>पा + अतुस्  →  आदौ अच्-निमित्तकं द्वित्वं कर्तव्यं '''लिटि धातोरनभ्यासस्य''' (६.१.८) इति सूत्रेण यद्यपि '''आतो लोप इटि च''' (६.४.६४) इत्यनेन आकारलोपः अपि प्राप्तः अस्ति | अतः पा पा + अतुस् इति भवति |</big>
 
<big>पा '''पा''' + अतुस् → अधुना द्वित्वानन्तरम् '''आतो लोप इटि च''' (६.४.६४) इत्यनेन आकारलोपः | पा प् + अतुस् इति भवति |</big>
 
<big>पा प् + अतुस् → अजादौ किति-प्रत्यये परे '''आतो लोप इटि च''' (६.४.६४) इति आकारलोपः जायते | द्वित्वे कृते अपि अयम् आकारलोपस्य प्रसक्तिः प्राप्तिः च भवति | अग्रे अभ्यासस्य ह्रस्वत्वं '''ह्रस्वः''' (७.४.५९) इति सूत्रेण कृत्वा पप् + अतुस् → '''ससजुषो रुः''' (८.२.६६), '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इति विसर्गः → पपतुः इति रूपं सिद्धयति |</big>
 
Line 409 ⟶ 432:
 
 
<big>पा + लिट् →  पा + तस् → '''परस्मैपदानां णलतुसुस्थलथुसणल्वमाः''' (३.४.८२) इति सूत्रेण प्रथमपुरुषद्विवचनस्य तस् स्थाने अतुस् इति आदेशः भवति | पा + अतुस् इति भवति |</big>
<big>पा + लिट् →  पा + तस् → '''परस्मैपदानां णलतुसुस्थलथुसणल्वमाः''' (३.४.८२) इति सूत्रेण प्रथमपुरुषद्विवचनस्य तस् स्थाने अतुस् इति आदेशः भवति → पा + अतुस्  →  आदौ  '''आतो लोप इटि च''' (६.४.६४) इत्यनेन आकारलोपः नाम अजादेशः कर्तव्यः यद्यपि अच्‌ -निमित्तकं द्वित्वम् अपि प्राप्तम् अस्ति '''लिटि धातोरनभ्यासस्य''' (६.१.८) इति सूत्रेण →  प् + अतुस् → अधुना आकारलोपे कृते अपि अतुस् इति अजादिप्रत्यये परे द्वित्वे कर्तव्ये लुप्तः आकारः स्थानिवद् भवति '''द्विर्वचनेऽचि''' (१.१.५९) इति सूत्रेण |  यदि अत्र स्थानिवद्भावः न स्वीक्रियते तर्हि प् + अतुस् इति स्थितौ धातौ एकः अपि अच् वर्णः नास्ति इत्यतः द्वित्वमेव न सम्भवति  | एकाच्-प्रकृतेः एव द्वित्वं सम्भवति यतोहि '''एकाचो द्वे प्रथमस्य''' ( ६.१.१) इति सूत्रेण द्वित्वं धातोः प्रथमस्य एकाच्-अवयवस्य भवति | अतः अजादेशानन्तरं स्थानिवद्भावं स्वीकृत्य, अच्-निमित्तकं द्वित्वं जायते '''लिटि धातोरनभ्यासस्य''' (६.१.८) इति सूत्रेण → प् + आ+  अतुस् इतिवत् दृश्यते '''लिटि धातोरनभ्यासस्य''' (६.१.८) इति सूत्रस्य द्वित्वार्थम्, अतः द्वित्वं जायते   → पा प् + अतुस् इति भवति | अग्रे अभ्यासस्य ह्रस्वत्वं  '''ह्रस्वः''' (७.४.५९) इति सूत्रेण कृत्वा पप् + अतुस् → '''ससजुषो रुः''' (८.२.६६), '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इति विसर्गः → पपतुः इति रूपं सिद्धयति |</big>
 
<big>पा + अतुस्  →  आदौ  '''आतो लोप इटि च''' (६.४.६४) इत्यनेन आकारलोपः नाम अजादेशः कर्तव्यः यद्यपि अच्‌ -निमित्तकं द्वित्वम् अपि प्राप्तम् अस्ति '''लिटि धातोरनभ्यासस्य''' (६.१.८) इति सूत्रेण | प् + अतुस् इति भवति यतोहि आकारस्य लोपः जातः '''आतो लोप इटि च''' (६.४.६४) इत्यनेन सूत्रेण |</big>
 
<big>पा + लिट् →  पा + तस् → '''परस्मैपदानां णलतुसुस्थलथुसणल्वमाः''' (३.४.८२) इति सूत्रेण प्रथमपुरुषद्विवचनस्य तस् स्थाने अतुस् इति आदेशः भवति → पा + अतुस्  →  आदौ  '''आतो लोप इटि च''' (६.४.६४) इत्यनेन आकारलोपः नाम अजादेशः कर्तव्यः यद्यपि अच्‌ -निमित्तकं द्वित्वम् अपि प्राप्तम् अस्ति '''लिटि धातोरनभ्यासस्य''' (६.१.८) इति सूत्रेण →  प् + अतुस् → अधुना आकारलोपे कृते अपि अतुस् इति अजादिप्रत्यये परे द्वित्वे कर्तव्ये लुप्तः आकारः स्थानिवद् भवति '''द्विर्वचनेऽचि''' (१.१.५९) इति सूत्रेण |  यदि अत्र स्थानिवद्भावः न स्वीक्रियते तर्हि प् + अतुस् इति स्थितौ धातौ एकः अपि अच् वर्णः नास्ति इत्यतः द्वित्वमेव न सम्भवति  | एकाच्-प्रकृतेः एव द्वित्वं सम्भवति यतोहि '''एकाचो द्वे प्रथमस्य''' ( ६.१.१) इति सूत्रेण द्वित्वं धातोः प्रथमस्य एकाच्-अवयवस्य भवति | अतः अजादेशानन्तरं स्थानिवद्भावं स्वीकृत्य, अच्-निमित्तकं द्वित्वं जायते '''लिटि धातोरनभ्यासस्य''' (६.१.८) इति सूत्रेण → प् + आ+  अतुस् इतिवत् दृश्यते '''लिटि धातोरनभ्यासस्य''' (६.१.८) इति सूत्रस्य द्वित्वार्थम्, अतः द्वित्वं जायते   → पा प् + अतुस् इति भवति | अग्रे अभ्यासस्य ह्रस्वत्वं  '''ह्रस्वः''' (७.४.५९) इति सूत्रेण कृत्वा पप् + अतुस् → '''ससजुषो रुः''' (८.२.६६), '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इति विसर्गः → पपतुः इति रूपं सिद्धयति |</big>
 
<big>अतः प् + आ +  अतुस् इतिवत् दृश्यते '''लिटि धातोरनभ्यासस्य''' (६.१.८) इति सूत्रस्य द्वित्वार्थं येन द्वित्वं जायते   → पा प् + अतुस् इति भवति | अग्रे अभ्यासस्य ह्रस्वत्वं  '''ह्रस्वः''' (७.४.५९) इति सूत्रेण कृत्वा पप् + अतुस् → '''ससजुषो रुः''' (८.२.६६), '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इति विसर्गः → पपतुः इति रूपं सिद्धयति |</big>
 
<big>'''एकाचो द्वे प्रथमस्य''' (६.१.१) = अधिकारसूत्रं— प्रथमस्य एकाच्‌-भागस्य द्वित्वं भवति | जागृ → जा जागृ | पच्‌ → पच्‌ पच्‌ | इ → इ इ | षष्ठाध्यायस्य प्रदमपादस्य द्वादशं सूत्रं (६.१.१२) पर्यन्तं सर्वत्र अनुवर्तते | एकाचः षष्ठ्यन्तं, द्वे प्रथमान्तं, प्रथमस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— '''प्रथमस्य एकाचः द्वे''' |</big>
 
<big>'''पूर्वोऽभ्यासः''' (६.१.४) = द्वित्वानन्तरं, यस्मिन्‌ द्विवारम्‌ उच्चारणं जातं तस्मिन्‌ प्रथमभागस्य नाम अभ्यासः | पूर्वः प्रथमान्तम्‌, अभ्यासः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''एकाचो द्वे प्रथमस्य''' (६.१.१) इत्यस्मात्‌ '''द्वे''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— '''पूर्वः अभ्यासः द्वयोः''' |</big>
 
<big>'''उभे अभ्यस्तम्''' (६.१.५) = द्वित्वानन्तरं, द्वयोः समुदायः अभ्यस्तसंज्ञको भवति | उभे प्रथमान्तम्‌, अभ्यस्तं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''एकाचो द्वे प्रथमस्य''' (६.१.१) इत्यस्मात्‌ '''द्वे''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌—'''उभे द्वे अभ्यस्तम्''' |</big>
 
 
page_and_link_managers, Administrators
5,256

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu