13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/sma-prayogaH: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 1:
{{DISPLAYTITLE:स्म -प्रयोगः}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
 
=== <big>स्म -प्रयोगः</big> ===
 
=== <big>स्म इति अव्ययम्।</big> ===
<big>वर्तमानकालिकैः धातुरुपेः सह ‘स्म’ पदस्य प्रयोगः भवति चेत् तानि रूपाणि भूतकालिकक्रियाणाम् अर्थं प्रकटयन्ति।</big>
 
<big>उदाः ---</big>
 
<big>१. पिता शयनं करोति।     --->  पिता शयनं करोति स्म।</big>
 
<big>२. माता भोजनं पचति।    --->  माता भोजनं पचति स्म।</big>
 
<big>३. गायकः गायति ।       --->  गायकः गायति स्मः।</big>
 
<big>४. नर्तक्यः नृत्यन्ति।        --->  नर्तक्यः नॄत्यन्ति स्म।</big>
 
<big>५. भक्तौः नमतः ।         --->  भक्तौः नमतः स्म।</big>
 
<big>६. धनिकाः दानम् ददति।  --->  धनिकाः दानम् ददति स्म।</big>
 
<big>८. युयं पिबन्ति ।          --->  युयं पिबन्ति स्म।</big>
 
<big>९. पुष्पाणि विकसन्ति।     ---> पुष्पाणि विकसन्ति स्म।</big>
 
<big>१०. पुस्तकम् अस्ति ।      --->  पुस्तकम् अस्ति स्म।</big>
 
<big>स्म पदस्य प्रयोगेण भूतकालदर्शक क्रियापदस्य परिवर्तन वर्तमानकालधातुरुपे भवति।</big>
 
<big>उदाः ---</big>
 
<big>१. रामः अखादत् ।        ---> रामः खादति स्मः ।</big>
 
<big>२. अहम् अखादम् ।        --->  अहं खादामि स्मः |</big>
 
<big>३. बालिका अपठत् ।      --->  बालिका पठति स्मः ।</big>
 
<big>४. त्वम् अधावत्।          ---> त्वं धावसि स्मः ।</big>
 
<big>५. श्यामः अपश्यत् ।      --->  श्यामः पश्यति स्मः ।</big>
 
<big>६. पर्णानि अपतन्ति।       --->  पर्णानि पतन्ति स्मः।</big>
 
<big>७. सिंहाः अगर्जन्त्         --->  सिंहाः गर्जन्ति स्म।</big>
 
<big>८. युयम् अलिखत।        --->  युयं लिखथ स्म।</big>
 
<big>९. फलानि अभवन् ।      --->  फलानि भवन्ति स्म।</big>
 
<big>१०. वयम् अक्रीडाम ।     --->  वयं क्रीडामः  स्म।</big>
teachers
752

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu