13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/bhUtakAlakRtantarUpANi: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 1:
{{DISPLAYTITLE:भूतकालकृतन्तरूपाणि}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
 
भूतकालकृतन्तरूपाणि
== <big>'''भूतकाल - कृतन्तरूपाणि'''</big> ==
 
=== <big>भूतकालः (लङ्‌लकारः ) तिङन्तरूपाणि</big> ===
        
 
==== <big>परस्मैपदी क्रियापदम् [पठ् धातुः]– भूतकालरूपाणि</big> ====
{| class="wikitable"
| colspan="2" |<big>लिङ्गम्/वचनम्</big>
| colspan="2" |<big>एकवचनम्</big>
| colspan="2" |<big>बहुवचनम्  </big>
|-
| colspan="2" | <big>प्र. पु.</big>
| colspan="2" |<big>अपठत्</big>
| colspan="2" |<big>अपठन्</big>
|-
| colspan="2" | <big>म. पु.</big>
| colspan="2" |<big>अपठः</big>
| colspan="2" |<big>अपठत</big>
|-
| colspan="2" | <big>उ. पु.</big>
| colspan="2" |<big>अपठम्</big>
| colspan="2" |<big>अपठाम  </big>
|}
 
==== <big>आत्मनेपदि क्रियापदम् [वद् धातुः] - भूतकालरूपाणि</big> ====
{| class="wikitable"
|<big>लिङ्गम्/वचनम्</big>
| colspan="2" |<big>एकवचनम्</big>
| colspan="2" |<big>बहुवचनम्  </big>
|-
| <big>प्र. पु.</big>
| colspan="2" |<big>अवन्दत</big>
| colspan="2" |<big>अवन्दन्त</big>
|-
| <big>म. पु.</big>
| colspan="2" |<big>अवन्दथाः</big>
| colspan="2" |<big>अवन्दध्वम्</big>
|-
| <big>उ. पु.</big>
| colspan="2" |<big>अवन्दे</big>
| colspan="2" |<big>अवन्दामहि  </big>
|}
 
 
==== <big>अस् धातोः रूपाणि</big> ====
{| class="wikitable"
|
| colspan="2" |वर्तमानकालः
| colspan="2" |भूतकालः
|-
|
|एकवचनम्
|बहुवचनम्
|एकवचनम्
|बहुवचनम्
|-
|प्र.पु.
|अस्ति
|सन्ति
|आसीत्
|आसन्
|-
|म. पु.
|
|
|
|
|-
|उ.पु.
|अस्मि
|स्मः
|आसम्
|आस्म
|}
 
=== <big>'''कृदन्तरूपाणि'''</big>   ===
<big>कृत् – प्रत्ययौ धातोः परतः भूतकालार्थे विहितः स्यात्।</big>
 
<big>कृत्‌-प्रत्ययस्य योजनेन प्रातिपदिकस्य निर्मिति भवत्।  </big>
 
<big>आहत्य कृदन्त रूपाणि त्रिषु लिङ्‌गेषु, त्रिषु-वचनेषु, सप्तसु विभक्तिषु च भवन्ति ।</big>
 
{| class="wikitable"
|<big>लिङ्गम्/वचनम्</big>
|<big>एकवचनम्</big>
|<big>बहुवचनम्  </big>
|-
| <big>पुंलिङ्गे</big>
|<big>पठितवान्</big>
|<big>पठितवन्तः</big>
|-
| <big>स्त्रीलिङ्गे</big>
|<big>पठितवती</big>
|<big>पठितवत्य</big>
|-
|<big>नपुंसकलिङ्गे</big>
|<big>पठितवत् /वद्</big>
|<big>पठितवन्ती</big>
|}
 
==== <big>'''ध्यानेन् पठतु ---'''</big> ====
{| class="wikitable"
| colspan="1" rowspan="3" |एकवचनम्
 
वर्तमानकालः/
 
लट्‌लकारः
 
[मूलधातुः]
| colspan="6" |भूतकृदन्तरूपाणि
|-
| colspan="2" |पुंलिङ्गे
| colspan="2" |स्त्रीलिङ्गे
| colspan="2" |नपुंसकलिङ्गे
|-
|ए.व.
|ब. व.
|ए. व.
|ब. व.
|ए.व.
|ब.व.
|-
|वदति [वद् ]
|उदितवान्
|उदितवन्तः
|उदितवती
|उदितवत्यः
|उदितवत्  
|उदितवन्ति
|-
|वक्ति [वच् ]
|उक्तवान्
|उक्तवन्तः
|उक्तवती
|उक्तवत्यः
|उक्तवत्
|उक्तवन्ति
|-
|पिबति [पा ]
|पीतवान्
|पीतवन्तः
|पीतवती
|पीतवत्यः
|पीतवत्
|पीतवन्ति
|-
|अस्ति [अस्]
|भूतवान्
|भूतवन्तः
|भूतवती
|भूतवत्यः
|भूतवत्
|भूतवन्ति
|-
|भवति [भू ]
|भूतवान्
|भूतवन्तः
|भूतवती
|भूतवत्यः
|भूतवत्
|भूतवन्ति
|-
|गच्छति [गम्]
|गतवान्
|गतवन्तः
|गतवती
|गतवत्यः
|गतवत्
|गतवन्ति
|-
|वसति [वस्]
|उषितवान्
|उषितवन्तः  
|उषितवती
|उषितवत्यः
|उषितवत्
|उषितवन्ति
|-
|तिष्ठति [स्था]
|स्थितवान्
|स्थितवन्तः
|स्थितवती
|स्थितवत्यः
|स्थितवत्
|स्थितवन्ति
|-
|उत्तिष्ठति  
 
उत् + [स्था ]
|उत्थितवान्
|उत्थितवन्तः
|उत्थितवती
|उत्थितवत्यः
|उत्थितवत्
|उत्थितवन्ति
|-
|गायति [गै]
|गीतवान्
|गीतवन्तः
|गीतवती
|गीतवत्यः
|गीतवत्
|गीतवन्ति
|-
|तरति [तॄ]
|तीर्णवान्
|तीर्णवन्तः
|तीर्णवती
|तीर्णवत्यः
|तीर्णवत्
|तीर्णवन्ति
|-
|भ्रमति [भ्रम्]
|भ्रान्तवान्
|भ्रान्तवन्तः
|भ्रान्तवती
|भ्रान्तवत्यः
|भ्रान्तवत्
|भ्रान्तवन्ति
|-
|नयति [नी]
|नीतवान्
|नीतवन्तः
|नीतवती
|नीतवत्यः
|नीतवत्
|नीतवन्ति
|-
|त्यजति [त्यज्]
|त्यक्तवान्
|त्यक्तवन्तः
|त्यक्तवती
|त्यक्तवत्यः
|त्यक्तवत्
|त्यक्तवन्ति
|-
|करोति [कृ]
|कृतवान्
|कृतवन्तः
|कृतवती
|कृतवत्यः
|कृतवत्
|कृतवन्ति
|-
|शृणोति [श्रु]
|श्रुतवान्
|श्रुतवन्तः
|श्रुतिवती
|श्रुतवत्यः
|श्रुतवत्
|श्रुतवन्ति
|-
|ददाति [दा]
|दत्तवान्
|दत्तवन्तः
|दत्तवती
|दत्तवत्यः
|दत्तवत्
|दत्तवन्ति
|-
|यच्छति [यच्छ्]
|दत्तवान्
|दत्तवन्तः
|दत्तवती
|दत्तवत्यः
|दत्तवत्
|दत्तवन्ति
|-
|पश्यति [दृश्]
|दॄष्टवान्
|दृष्टवन्तः
|दृष्टवती
|दृष्टवत्यः
|दृष्टवत्
|दृष्टवन्ति
|-
|जानाति [ज्ञा]
|ज्ञातवान्
|ज्ञातवन्तः
|ज्ञातवती
|ज्ञातवत्यः
|ज्ञातवत्
|ज्ञातवन्ति
|-
|गृह्णाति [ग्रह्]
|गृहितवान्
|गृहितवन्तः
|गृहितवती
|गृहितवत्यः
|गृहितवत्
|गृहितवन्ति
|-
|विशति [विश्]
|विष्टवान्
|विष्टवन्तः
|विष्टवती
|विष्टवत्यः
|विष्टवत्
|विष्टवन्ति
|-
|रोदिति [रुद्]
|रुदितवान्
|रुदितवन्तः
|रुदितवती
|रुदितवत्यः
|रुदितवत्
|रुदितवन्ति
|-
|नृत्यति [नृ]
|नृत्तवान्
|नृत्तवन्तः
|नृत्तवती
|नृत्तवत्यः
|नृत्तवत्
|नृत्तवन्ति
|-
|शक्‍नोति [शक्]
|शक्तवान्
|शक्तवन्तः
|शक्तवती
|शक्तवत्यः
|शक्तवत्
|शक्तवन्ति
|-
|पृच्छति [पृच्छ्]
|पृष्टवान्
|पृष्टवन्तः
|पृष्टवती
|पृष्टवत्यः
|पृष्टवत्
|पृष्टवन्ति
|}
 
=== <big>अभ्यासः</big> ===
page_and_link_managers, teachers
357

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu