13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/sma-prayogaH: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 2:
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
 
=== <big>'''स्म -प्रयोगः'''</big> ===
 
 
 
=== <big>स्म इति अव्ययम् ।</big> ===
 
==== <big>वर्तमानकालिकैः धातुरुपेःधातुरुपैः सह ‘स्म’‘'''स्म'''’ पदस्य प्रयोगः भवति चेत् तानि रूपाणि भूतकालिकक्रियाणाम् अर्थं प्रकटयन्ति।</big> ====
<big>उदाहरणम् ---</big>
 
<big>उदाः ---</big>
 
<big>१. पिता शयनं करोति।     --->  पिता शयनं करोति स्म।</big>
Line 24 ⟶ 23:
<big>६. धनिकाः दानम् ददति। --->  धनिकाः दानम् ददति स्म।</big>
 
<big>८. युयंयूयं पिबन्ति ।          --->  युयंयूयं पिबन्ति स्म।</big>
 
<big>९. पुष्पाणि विकसन्ति।     ---> पुष्पाणि विकसन्ति स्म।</big>
Line 32 ⟶ 31:
 
 
=== <big>स्म पदस्य प्रयोगेण भूतकालदर्शक -क्रियापदस्य परिवर्तनपरिवर्तनं वर्तमानकालधातुरुपे भवति।</big> ===
 
<big>उदाः ---</big>
 
Line 42 ⟶ 40:
<big>३. बालिका अपठत् ।      --->  बालिका पठति स्मः ।</big>
 
<big>४. त्वम् अधावत्।          ---> त्वं धावसि स्मःस्म ।</big>
 
<big>५. श्यामः अपश्यत् ।      --->  श्यामः पश्यति स्मःस्म ।</big>
 
<big>६. पर्णानि अपतन्ति।       --->  पर्णानि पतन्ति स्मः।स्म।</big>
 
<big>७. सिंहाः अगर्जन्त्         --->  सिंहाः गर्जन्ति स्म।</big>
Line 55 ⟶ 53:
 
<big>१०. वयम् अक्रीडाम ।     --->  वयं क्रीडामः  स्म।</big>
 
 
 
=== <big>अभ्यासः</big> ===
<big>चित्रं दॄष्ट्वा कः कः किं किं करोति स्मःस्म इति लिखतु ---</big>
{| class="wikitable"
!१.
deletepagepermission, page_and_link_managers, teachers
1,093

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu