13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/tumun-pratyayaH: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 5:
=== <big>'''एतत् संभाषणं पठत अवगच्छत च –'''</big> ===
 
<big>माता – पुत्र ! शीघ्रम् आगच्छतु। बहिः गच्छावःगच्छावः।</big>
 
<big>पुत्रः - किं '''कर्तुम्''' अम्ब ?</big>
Line 33:
<big>पुत्रः – अद्य सायङ्काले '''क्रीडितुम्''' आगच्छामि इति शिवः उक्तवान् अम्ब।</big>
 
<big>माता – तावत्पर्यन्तम्तावत्पर्यन्तं गृहम्गृहं '''प्रत्यागन्तुं''' शक्नुवः । इदानीम् आगच्छतु।</big>
 
 
deletepagepermission, page_and_link_managers, teachers
1,087

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu